Friday 10 July 2015

अथैकविंशो दाहाधिकारः 21

पित्तज्वरसमः पित्ताद दाहः स्यात्तस्य संक्रमः 1

कृत्स्नदेहानुगं रक्तमुद्रि क्तं दहति ध्रुवम
सन्धूप्यते चोष्यते च ताम्राभस्ताम्रलोचनः
लोहगन्धाङ्गवदनो वह्निनेवावकीर्यते 2

असृजा पूर्णकोष्ठस्य दाहोऽन्य स्यात्सुदुस्तरः 3

त्वचं प्राप्तः स पानोष्मा पित्तरक्ताभिमूर्च्छितः
दाहं प्रकुरुते घोरं पित्तवत्तत्र भेषजम 4

तृष्णानिरोधादब्धातौ क्षीणे तेजः समुद्धतम
स बाह्याभ्यन्तरं देहं प्रदहेन्मन्दचेतसः
संशुष्कगलताल्वोष्ठो जिह्वां निष्काश्य वेपते 5

धातुक्षयोत्थो यो दाहस्तत्र मूर्च्छातृषाऽन्वितः
क्षामस्वरः क्रियाहीनः स सीदेद् भृशपीडितः 6

मर्माभिघातजोऽप्यस्ति सोऽसाध्यः सप्तमो मतः 7

सर्व एव च वर्ज्याः स्युः शीतगात्रस्य देहिनः 8

शतधौतघृताभ्यक्तं लेपं वा यवशक्तुभिः
कोलामलकयुक्तैर्वा धान्याम्लैरपि बुद्धिमान 9

छादयेत्तस्य सर्वाङ्गमारनालार्द्र वाससा
लामज्जकेन युक्तेन चन्दनेनानुलेपयेत
चन्दनाम्वुकणास्यन्दितालवृन्तोपवीजनैः 10

सुप्याद् दाहार्दितोऽम्भोजकदलीदलसंस्तरे
परिषेकावगाहेषु व्यजनानाञ्च सेवने 11

शस्यते शिशिरं तोयं दाहतृष्णोपशान्तये
फलिनी लोध्रसेव्याम्बुहेमपत्रं कुटन्नटम
कालीयकरसोपेतं दाहे शस्तं प्रलेपनम 12

ह्रीबेरपद्मकोशीरचन्दनाम्बुजवारिणा
सम्पूर्णामवगाहेत द्रो णीं दाहार्दितो नरः 13

वाप्यः कमलहासिन्यो जलयन्त्रगृहाः शुभाः
नार्यश्चन्दनदिग्धाङ्ग्यो  दाहदैन्यहरा मताः 14

पाययेत्कमलस्याम्भः शर्कराऽम्भ पयोऽपि च
क्षीरमिक्षुरसञ्चापि कारयेत्पित्तजिद्विधिम 15

पटीरपर्पटोशीरनीर नीरदनीरजैः
मृणालमिसिधान्याकपद्मकामलकैः कृतः 16

अर्द्धशिष्टः सिताशीतः पीतः क्षौद्र समन्वितः
क्वांथो व्यपोहयेद् दाहं नृणाञ्च परमोल्बणम 17

तिलतैलं भवेत्प्रस्थं तत्षोडशगुणे शनैः
काञ्जिके विपचेत्तत्स्याद्दाहज्वरहरं परम 18

इत्येकविंशोदाहाधिकारः समाप्तः 21

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।