Sunday 12 July 2015

अथ नवनीत वर्गः

म्रक्षणं सरजं हैयङ्गवीनं नवनीतकम
नवनीतं हितं गव्यं वृष्यं वर्णबलाग्निकृत 1

संग्राहि वातपित्तासृक्क्षयार्शोऽदितकासहृत
तद्धितं बालके वृद्धे विशेषादमृतं शिशोः 2

नवनीतं महिष्यास्तु वातश्लेष्मकरं गुरु
दाहपित्तश्रमहरं मेदः शुक्रविवर्द्धनम 3

दुग्धोत्थं नवनीतं तु चक्षुष्यं रक्तपित्तनुत
वृष्यं बल्यमतिस्निग्धं मधुरं ग्राहि शीतलम 4

नवनीतं तु सद्यस्कं स्वादु ग्राहि हिमं लघु
मेध्यं किञ्चित्कषायाम्लमीषत्तक्रांश सङ्क्रमात 5

सक्षारकटुकाम्लत्वाच्छर्द्यर्शःकुष्ठकारकम
श्लेष्मलं गुरु मेदस्यं नवनीतं चिरन्तनम 6

इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे
मिश्रप्रकरणे सप्तदशो नवनीतवर्गः समाप्तः 17

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।