Wednesday 8 July 2015

अथ सप्तपञ्चाशत्तमो स्नायुरोगाधिकारः 57

शाखासु कुपितो दोषः शोथं कृत्वा विसर्पवत
भित्वैव तं क्षते तत्र सोष्म मांसं विशोष्य च 1

कुर्यात्तन्तुनिभं सूत्रं तत्पिण्डैस्तक्रशक्तुजैः
शनैः शनैः क्षताद्याति च्छेदात्तत्कोपमावहेत 2

तत्पाताच्छोथशान्तिः स्यात्पुनः स्थानान्तरे भवेत
स स्नायुरिति विख्यातः क्रियोक्ताऽत्र विसर्पवत 3

बाह्वोर्यदि प्रमादेन त्रुट्यते जङ्घयोरपि
सङ्कोचं खञ्जतां चापि च्छिन्नो नूनं करोत्यसौ 4

स्नेहस्वेदप्रलेपादि कर्म कुर्याद्यथोचितम
रामठं शीततोयेन पीतं स्नायुकरोगनुत 5

स्वेदात्स्नायुकमत्युग्रं भेकः काञ्जिकसाधितः
तद्वद् बब्बूलजं बीजं पिष्टं हन्ति प्रलेपनात 6

गव्यं सर्पिस्त्र यहं पीत्वा निर्गुण्डीस्वरसं त्र यहम
पिबेत्स्नायुकमत्युग्रं हन्त्यवश्यं न संशयः 7

मूलं सुषव्या हिमवारिपिष्टं पानादिदं तन्तुकरोगमुग्रम
शान्तिं नयेत्सव्रणमाशु पुंसां गन्धर्वगन्धेन घृतेन पीत्वा 8

अतिविषमुस्तकभर्गीविश्वौषधपिप्पलीबिभीतक्यः
चूर्णमिदं तन्तुघ्नं पुंसामुष्णेन वारिणा पीतम 9

शिग्रुमूलदलैः पिष्टैः काञ्जिकेन ससैन्धवैः
लेपनं स्नायुकव्याधेः शमनं परमं मतम 10

अहिंस्रकमूलकल्केन तोयपिष्टेन यत्नतः
लेपसम्बन्धनात्तन्तुर्निःसरेन्नैव संशयः 11

इति सप्तपञ्चाशत्तमः स्नायुरोगाधिकारः समाप्तः 57

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।