Thursday 9 July 2015

अथ त्रयोविंशोऽपस्माराधिकारः 23

चिन्ताशोकादिभिर्दोषाः क्रुद्धा हृत्स्रोतसि स्थिताः
कृत्वा स्मृतेरपध्वंसमपस्मारं प्रकुर्वते 1

वातात्पित्तात्कफात्सर्वैर्दोषैः स स्याच्चतुर्विधः 2

तमःप्रवेशः संरम्भो दोषोद्रे कहतस्मृतेः
अपस्मार इति ज्ञेयो गदो घोरतरो हि सः 3

हृत्कम्पः शून्यता स्वेदो ध्यानं मूर्च्छा प्रमूढता
निद्रा नाशश्च तस्मिंश्च भविष्यति भवत्यथ 4

कम्पते प्रदशेद्दन्तान्फेनोद्वामी श्वसित्यपि
अभितोऽरुणवर्णानि पश्येद्रू पाणि चानिलात 5

पीतफेनाङ्गवक्त्राक्षः पीतासृगूपदर्शनः
सतृष्णोष्णानलव्याप्तलोकदर्शी च पैत्तिके 6

शुक्लफेनाङ्गवक्त्राक्षः शीतो हृष्टाङ्गजो गुरुः
पश्येच्छुक्लानि रूपाणि श्लैष्मिको मुच्यते चिरात  7

समस्तैर्लक्षणैरेतैर्वि ज्ञातव्यस्त्रिदोषजः
अपस्मारः स चासाध्यो यः क्षीणस्यानवश्च यः 8

प्रस्फुरन्तञ्च बहुशः क्षीणं प्रचलितभ्रुवम
नेत्राभ्याञ्च विकुर्वाणमपस्मारो विनाशयेत 9

पक्षाद्वा द्वादशाहाद्वा मासाद्वा कुपिता मलाः
अपस्मारं प्रकुर्वन्ति वेगं किञ्चिदथान्तरम 10

तैलेन लशुनः सेव्यः पयसा च शतावरी
ब्राह्मीरसश्च मधुना सर्वापस्मारभेषजम 11

चूर्णः सिद्धार्थकादीनां भक्षितैरथवाऽपि तैः
गोमूत्रपिष्टैः सर्वाङ्गलेपैः शाम्यत्यपस्मृतिः 12

सिद्धार्थशिग्रुकट्वङ्गकिणिहीभिः प्रलेपनम
चतुर्गुणे गवां मूत्रे तैलमभ्यञ्जने हितम 13

निर्गुण्डीभववन्दाकनावनस्य प्रयोगतः
उपैति सहसा नाशमपस्मारो महागदः 14

मनोह्वा तार्क्ष्यविष्ठा च शकृत्पारावतस्य च
अञ्जनाद्धन्त्यपस्मारमुन्मादञ्च विशेषतः 15

यः खादेत् क्षीरभक्ताशी माक्षिकेण वचारजः
अपस्मारं महाघोरं चिरोत्थं स जयेद् ध्रुवम 16

कूष्माण्डकफलोत्थेन रसेन परिपेषितम
अपस्मारविनाशाय यष्ट्याह्वं स पिबेत्त्र्यहम 17

ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीशृतं घृतम
पुराणं स्यादपस्मारोन्मादग्रहहरं परम 18

कूष्माण्डकरसे सर्पिरष्टादशगुणे पचेत
यष्ट्याह्वकल्कं तत्पानमपस्मारविनाशनम 19

हृत्कम्पोऽक्षिरुजा यस्य स्वेदो हस्तादिशीतता
दशमूलीजलं तस्य कल्याणाख्यं प्रयोजयेत 20

पञ्चकोलं समरिचं त्रिफला विडसैन्धवम
कृष्णाविडङ्गपूतीकयवानीधान्यजीरकम
पीतमुष्णाम्बुना चूर्णं वातश्लेष्मामयापहम 21

अपस्मारे तथोन्मादेऽप्यर्शसां ग्रहणीगदे
एतत्कल्याणकं चूर्णं नष्टस्याग्नेश्च दीपनम 22

द्वौ कीटमेढ्रौ विधिवदानीय रविवासरे
कण्ठे भुजे वा सन्धार्य जयेदुग्रामपस्मृतिम 23

शिग्रुकुष्ठजलाजाजीलशुनव्योषहिङ्गुभिः
बस्तमूत्रे शृतं तैलं नावनं स्यादपस्मृतौ 24

उन्मादेषु यदुद्दिष्टं पथ्यं नस्याञ्जनौषधम
अपस्मारेऽपि तत्सर्वं प्रयोक्तव्यं भिषग्वरैः 25

मृतसूताभ्रलोहञ्च शिलागन्धञ्च तालकम
रसाञ्जनञ्च तुल्यांशं नरमूत्रेण मर्दयेत 26

तद्गोलद्विगुणं गन्धं लौहपात्रे क्षणं पचेत
पञ्चगुञ्जोन्मितं भक्ष्यमपस्मारहरं परम 27

व्योषं सौवर्चलं हिङ्गु नरमूत्रेऽजसर्पिषा
पिबेत्कर्षमितं पश्चाद्र सोऽय भूतभैरवः 28

इति त्रयोविंशोऽपस्माराधिकारः समाप्तः 23

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।