Sunday 12 July 2015

अथ दुग्धवर्गः

दुग्धं क्षीरं पयः स्तन्यं बालजीवनमित्यपि
दुग्धं सुमधुरं स्निग्धं वातपित्तहरं सरम 1

सद्यः शुक्रकरं शीतं सात्म्यं सर्वशरीरिणाम
जीवनं बृहणं बल्यं मेध्यं वाजीकरं परम
वयःस्थापनमायुष्यं सन्धिकारि रसायनम 2

विरेकवान्तिवस्तीनां सेव्यमोजोविवर्द्धनम 3

जीर्णज्वरे मनोरोगे शोषमूर्च्छाभ्रमेषु च
ग्रहण्यां पाण्डुरोगे च दाहे तृषि हृदामये 4

शूलोदावर्त्तगुल्मेषु वस्तिरोगे गुदाङ्कुरे
रक्तपित्तेऽतिसारे च योनिरोगे श्रमे क्लमे 5

गर्भस्रावे च सततं हितं मुनिवरैः स्मृतम
बालवृद्धक्षतक्षीणाः क्षुद्व्यवायकृशाश्च ये
तेभ्यः सदाऽतिशयितं हितमेतदुदाहृतम 6

गव्यं दुग्धं विशेषेण मधुरं रसपाकयोः
दोषधातुमलस्रोतः किञ्चित्क्लेदकरं गुरु 7

शीतलं स्तन्यकृत्स्निग्धं वातपित्तास्रनाशनम
जरासमस्तरोगाणां शान्तिकृत सेविनां सदा 8

कृष्णाया गोर्भवेद दुग्धं वातहारि गुणाधिकम 9

पीताया हरते पित्तं तथा वातहरं भवेत
श्लेष्मलं गुरु शुक्लाया रक्ता चित्रा च वातहृत 10

बालवत्सविवत्सानां गवां दुग्धं त्रिदोषकृत 11
वष्कयिण्यास्त्रिदोषघ्नं तर्पणं बलकृत्पयः 12

जाङ्गलानूपशैलेषु चरन्तीनां यथोत्तररम
पयो गुरुतरं स्नेहो यथाऽहारं प्रवर्त्तते 13

स्वल्पान्नभक्षणाज्जातं क्षीरं गुरु कफप्रदम
तत्तु बल्यं परं वृष्यं स्वस्थानां गुणदायकम
पलालतृणकार्पासबीजजं रोगिणे हितम 14

माहिषं मधुरं गव्यात्स्निग्धं शुक्रकरं गुरु
निद्रा करमभिष्यन्दि क्षुधाऽधिक्यहरं हिमम 15

छागं कषायं मधुरं शीतं ग्राहि तथा लघु
रक्तपित्तातिसारघ्नं क्षयकासज्वरापहम 16

अजानामल्पकायत्वात्कटुतिक्तनिषेवणात
स्तोकाम्बुपानाद्व्यायामात्सर्वरोगापहं पयः 17

मृगीणां जाङ्गलोत्थानामजाक्षीरगुणं पयः 18

आविकं लवणं स्वादु स्निग्धोष्णं चाश्मरीप्रणुत
अहृद्यं तर्पणं केश्यं शुक्रपित्तकफप्रदम्
गुरु कासानिलोद्भूते केवले चानिले वरम 19

रूक्षोष्णं वडवाक्षीरं बल्यं शोषानिलापहम
अम्लं पटु लघु स्वादु सर्वमेकशफं तथा 20

औष्ट्रं दुग्धं लघु स्वादु लवणं दीपनं तथा
कृमिकुष्ठकफानाहशोथोदरहरं सरम 21

बृंहणं हस्तिनीदुग्धं मधुरं तुवरं गुरु
वृष्यं बल्यं हिमं स्निग्धं चक्षुष्यं स्थिरताकरम 22

भार्या लघु पयः शीतं दीपनं वातपित्तजित
चक्षुः शूलाभिवातघ्नं नस्याश्च्योतनयोर्वरम 23

धारोष्णं गोपयो बल्यं लघु शीतं सुधासमम
दीपनञ्च त्रिदोषघ्नं तद्धाराशिशिरं त्यजेत 24

धारोष्णं शस्यते गव्यं धाराशीतन्तु माहिषम
शृतोष्णमाविकं पथ्यं शृतशीतमजापयः 25

आमं क्षीरमभिष्यन्दि गुरु श्लेष्मामवर्द्धनम
ज्ञेयं सर्वमपथ्यं तु गव्यमाहिषवर्जितम 26

नारीक्षीरं त्वाममेव हितं न तु शृतं हितम
शृतोष्णं कफवातघ्नं शृतशीतन्तु पित्तनुत 27

अर्द्धोदकं क्षीरशिष्टमामाल्लघुतरं पयः
जलेन रहितं दुग्धमतिपक्वं यथा यथा
तथा तथा गुरु स्निग्धं वृष्यं बलविवर्धनम 28

क्षीरं तत्कालसूताया घनं पीयूषमुच्यते
नष्टदुग्धस्य पक्वस्य पिण्डः प्रोक्तः किलाटकः 29

अपक्वमेव यन्नष्टं क्षीरशाकं हि तत्पयः 30

दघ्ना तक्रेण वा नष्टं दुग्धं बद्धं सुवाससा
द्रवभावेन सहितं तक्रपिण्डः स उच्यते 31

नष्टदुग्धभवं नीरं मोरटं जेज्जटोऽब्रवीत
पीयूषञ्च किलाटञ्च क्षीरशाकं तथैव च 32

तक्रपिण्ड इमे वृष्या बृंहणा बलवर्द्धनाः
गुरवः श्लेष्मला हृद्या वातपित्तविनाशनाः 33

दीप्ताग्नीनां विनिद्राणां विद्रधौ चाभिपूजिताः
मुखशोष तृषा दाह रक्त पित्त ज्वरप्रणुत

लघुर्बलकरो रुच्यो मोरटः स्यात्सितायुतः 34

सन्तानिका गुरुः शीता वृष्या पित्तास्रवातनुत
तर्पणी वृंहणी स्निग्धा बलासबलशुक्रला 35

खण्डेन सहितं दुग्धं कफकृत्पवनापहम
सितासितोपलायुक्तं शुक्रलं त्रिमलापहम
सगुडं मूत्रकृच्छ्रघ्नं पित्तश्लेष्मकरं परम 36

रात्रौ चन्द्र गुणाधिक्याद्व्यायामाकरणात्तथा
प्राभातिकं पयः प्रायः प्रादोषाद गुरु शीतलम 37

दिवाकरकराघाताद्व्यायामानिलसेवनात
प्राभातिकात्तु प्रादोषं लघु वातकफापहम 38

वृष्यं बृंहणमग्निदीपनकरं पूर्वाह्नकाले पयो
मध्याह्ने तु बलावहं कफहरं पित्तापहं दीपनम
बाले बृद्धिकरं क्षयेऽक्षयकरं वृद्धेषु रेतोवहं
रात्रौ पथ्यमनेकदोषशमनं चक्षुर्हितं संस्मृतम 39

वदन्ति पेयं निशि केवलं पयो भोज्यं न तेनेह सहौदनादिकम
भवत्यजीर्णं न शयीत शर्वरीं क्षीरस्य पीतस्य न शेषमुत्सृजेत 40

विदाहीन्यन्नपानानि दिवा भुङ्क्ते हि यन्नरः
तद्विदाहप्रशान्त्यर्थं रात्रौ क्षीरं सदा पिबेत 41

दीप्तानले कृशे पुंसि बाले वृद्धे पयःप्रिये
मतं हिततमं दुग्धं सद्यःशुक्रकरं यतः 42

क्षीरं गव्यमथाजं वा कोष्णं दण्डाहतं पिबेत
लघु वृष्यं ज्वरहरं वातपित्तकफापहम 43

गोदुग्धप्रभवं किंवा छागीदुग्धसमुद्भवम
भवेत फेनं त्रिदोषघ्नं रोचनं बलवर्द्धनम 44

वह्निबृद्धिकरं वृष्यं सद्यस्तृप्तिकरं लघु
अतीसारेऽग्निमान्द्ये च ज्वरे जीर्णे प्रशस्यते 45

विवर्णं विरसं चाम्लं दुर्गन्धं ग्रथितं पयः
वर्जयेदम्ललवणयुक्तं कुष्ठादिकृद् यतः 46

इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे
मिश्रप्रकरणे चतुर्दशो दुग्धवर्गः समाप्तः  14 

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।