Saturday 11 July 2015

अथ तैलवर्गः

तिलादिस्निग्धवस्तूनां स्नेहस्तैलमुदाहृतम
तत्तु वातहरं सर्वं विशेषात्तिलसम्भवम 1

तिलतैलं गुरु स्थैर्यबलवर्णकरं सरम
वृष्यं विकाशि विशदं मधुरं रसपाकयोः 2

सूक्ष्मं कषायानुरसं तिक्तं वातकफापहम
वीर्येणोष्णं हिमं स्पर्शे बृंहणं रक्तपित्तकृत 3

लेखनं बद्धविण्मूत्रं गर्भाशयविशोधनम
दीपनं बुद्धिदं मेध्यं व्यवायि व्रणमेहनुत 4

श्रोत्रयोनिशिरःशूलनाशनं लघुताकरम
त्वच्यं केश्यं च चक्षुष्यमभ्यङ्गे भोजनेऽन्यथा 5

छिन्नभिन्नच्युतोत्पिष्टमथितक्षतपिच्चिते
भग्नस्फुटितविद्धाग्निदग्धविश्लिष्टदारिते 6

तथाऽभिहतनिर्भुग्नमृगव्याघ्रादिविक्षते
वस्तौ पानेऽन्नसंस्कारे नस्ये कर्णाक्षिपूरणे
सेकाभ्यङ्गावगाहेषु तिलतैलं प्रशस्यते 7

रूक्षादिदुष्टः पवनः स्रोतः संकोचयेद यदा
रसोऽसम्यग्वहन् कार्श्यं कुर्याद्र क्तान्यवर्द्धयन 8

तेषु प्रवेष्टुं सरतासौक्ष्म्यस्निग्धत्वमार्दवैः
तैलं क्षमं रसं नेतुं कृशानां तेन बृंहणम 9

व्यवायिसूक्ष्मतीक्ष्णोष्णसरत्वैर्मेदसः क्षयम
शनैः प्रकुरुते तैलं तेन लेखनमीरितम 10

द्रुतं पुरीषं बध्नाति स्खलितं तत्प्रवर्त्तयेत
ग्राहकं सारकञ्चापि तेन तैलमुदीरितम 11

घृतमब्दात्परं पक्वं हीनवीर्यं प्रजायते
तैलं पक्वमपक्वं वा चिरस्थायि गुणाधिकम 12

दीपनं सार्षपं तैलं कटुपाकरसं लघु
लेखनं स्पर्शवीर्य्योष्णं तीक्ष्णं पित्तास्रदूषकम 13

कफमेदोऽनिलार्शोघ्नं शिरःकर्णामयापहम
कण्डूकुष्ठकृमिश्वित्रकोठदुष्टकृमिप्रणुत 14

तद्वद्रा जिकयोस्तैलं विशेषान्मूत्रकृच्छ्रकृत 15

तीक्ष्णोष्णं तुवरी तैलं लघु ग्राहि कफास्रजित
बह्निकृद्विषहृत्कण्डूकुष्ठकोठकृमिप्रणुत
मेदोदोषापहं चापि व्रणशोथहरं परम 16

अतसीतैलमाग्नेयं स्निग्धोष्णं कफपित्तकृत
कटुपाकमचक्षुष्यं बल्यं वातहरं गुरु 17

मलकृद्र सतः स्वादु ग्राहि त्वग्दोषहृद घनम 18

वस्तौ पाने तथाऽभ्यङ्गे नस्ये कर्णस्य पूरणे
अनुपानविधौ चापि प्रयोज्यं वातशान्तये 19

कुसुम्भतैलमम्लं स्यादुष्णं गुरुविदाहि च
चक्षुर्भ्यामहितं बल्यं रक्तपित्तकफप्रदम 20

तैलं तु खसबीजानां बल्यं वृष्यं गुरुस्मृतम
वातहृत्कफहृच्छीतं स्वादुपाकरसं च तत 21

एरण्डतैलं तीक्ष्णोष्णं दीपनं पिच्छिलं गुरु
वृष्यं त्वच्यं वयःस्थापि मेधाकान्तिबलप्रदम 22

कषायानुरसं सूक्ष्मं योनिशुक्रविशोधनम
विस्रं स्वादु रसे पाके सतिक्तं कटुकं रसम 23

बिषमज्वरहृद्रो गपृष्ठगुह्यादिशूलनुत
हन्ति वातोदरानाहगुल्माष्ठीलाकटिग्रहान 24

वातशोणितविड्बन्धव्रघ्नशोथामविद्र धीन
आमवातगजेन्द्र स्य शरीरवनचारिणः
एक एव निहन्ताऽयमैरण्डस्नेहकेसरी 25

तैलं सर्जरसोद्भूतं विस्फोटव्रणनाशनम
कुष्ठपामाकृमिहरं वातश्लेष्मामयापहम 26

तैलं स्वयोनिगुणकृद्वाग्भटेनाखिलं मतम
अतः शेषस्य तैलस्य गुणा ज्ञेयाः स्वयोनिवत 27

इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे
मिश्रप्रकरणे विंशस्तैलवर्गः समाप्तः  20 

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।