Thursday 9 July 2015

अथ पञ्चविंश ऊरुस्तम्भाधिकारः 25

शीतोष्णद्र वसंशुष्क गुरूस्निग्धैर्निषेवितैः
जीर्णाजीर्णे तथायाससङ्क्षोभस्वप्नजागरैः 1

सश्लेष्ममेदः पवनः साममत्यर्थसञ्चितम
अभिभूयेतरं दोषमूरू चेत् प्रतिपद्यते 2

सक्थ्यस्थिनी प्रपूर्यान्तः श्लेष्मणा स्तिमितेन सः
तदा स्तभ्नाति तेनोरू स्तब्धौ शीतावचेतनौ 3

परकीयाविव गुरू स्यातामतिभृशव्यथौ
ध्यानाङ्गमर्दस्तैमित्यतन्द्रा च्छर्द्य रुचिज्वरैः 4

संयुतौ पादसदनकृच्छ्रोद्धरण सुप्तिभिः
तमूरुस्तम्भमित्याहुराढ्य वातमथापरे 5

प्राग्रूपं तस्य निद्रा तिध्यानं स्तिमितता ज्वरः
रोमहर्षोऽरुचिश्छर्दिर्जङ्घोर्वोः सदनं तथा 6

वातशङ्किभिरज्ञानात्तत्र स्यात्स्नेहनात्पुनः
पादयोः सदनं सुप्तिः कृच्छ्रादुद्धरणं तथा 7

जङ्घोरुग्लानिरत्यर्थं शश्वद्वादाहवेदना
पादञ्च व्यथते न्यस्तं शीतस्पर्शं न वेत्ति च 8

संस्थाने पीडने गत्यां चालने चाप्यनीश्वरः
अन्य नेयौ हि सम्भग्नावूरूपादौ च मन्यते 9

यदा दाहार्त्तितोदार्त्तो वेपनः पुरुषो भवेत
ऊरुस्तम्भस्तदा हन्यात्साधयेदन्यथा नवम 10

स्नेहासृक्स्राववमनं वस्तिकर्म विरेचनम
वर्जयेदाढ्यवाते तु यतस्तैस्तस्य कोपनम 11

तस्मादत्र सदा कार्यं स्वेदलङ्घनरूक्षणम
आममेदः कफाधिक्यान्मारुतं परिरक्षता 12

यत्स्यात्कफप्रशमनं न तु मारुतकोपनम
तत्सर्वं सर्वदा कार्यमूरुस्तम्भस्य भेषजम 13

सर्वो रुक्षः क्रमः कार्यस्तत्रादौ कफनाशनः
पश्चाद्वातविनाशाय विधातव्याखिला क्रिया 14

भोज्याः पुराणाः श्यामाककोद्र वोद्दालशालयः
जाङ्गलैरघृतैर्मांसैः शाकैश्चालवणैर्हितैः 15

शाकैरलवणैर्दद्याज्जल तैलाज्यसाधितैः
सुनिषण्णकनिम्बार्कवृन्ता रग्वधपल्लवैः 16

वायसीवास्तुकाद्यैश्च साधितैः शाकमूलकैः
शाकैरलवणैर्युक्तं जीर्णे शाल्योदनं भिषक 17

रूक्षणाद्वातकोपश्चेन्निद्रा  नाशार्त्तिपूर्वकः
स्नेहस्वेदक्रमस्तत्र कार्यो वातामयापहः 18

प्रतारयेत्प्रतिस्रोतो नदीं शीतजलां शिवाम
सरश्च विमलं शीतं स्थिरतोयं पुनः पुनः 19

यथा विशुष्केस्य कफे शान्तिमूरुग्रहो व्रजेत
शरीरबलमग्निञ्च कार्यैषा रक्षता क्रिया 20

सक्षारमूत्रस्वेदांश्च रुक्षाण्युत्सादनानि च
कुर्याद्दाहे च मूत्राद्यैः करञ्जफलसर्षपैः 21

मूलैर्वाप्यश्वगन्धाया मूलैरर्कस्य वा भिषक
पिचुमर्दस्य वा मूलैरथवा देवदारुणः 22

क्षौद्र सर्षपवल्मीक मृत्तिकासंयुतैर्भिषक
गाढमुत्सादनं कुर्यादूरूस्तम्भे सवेदने 23

दन्तीद्र वन्तीसुरसासर्षपैश्चापि बुद्धिमान
तर्कारीसुरसाशिग्रुव चावत्सकनिम्बकैः
पत्रमूलफलैस्तोयं शृतमुष्णञ्च सेवनम 24

भक्लातकामृताशुण्ठीदा रुपथ्यापुनर्नवाः
पञ्चमूलीद्वयोन्मिश्रा ऊरुस्तम्भनिबर्हणाः 25

पिप्पली पिप्पलीमूलं भल्लातकफलानि च
कल्कं मधुयुतं पीत्वा ऊरुस्तम्भाद्विमुच्यते 26

रास्नाश्यामाकपथ्यामरिचमिसिशिवावेल्लशट्यश्वगन्धा
यासच्छिन्नाजमोदासुमुखमतिविषावृद्धदारौ बृहत्यौ
शुण्ठी तिक्ता यवानी सहचरचविकैरण्डदार्व्याजकर्णा
ऊरुस्तम्भामवातं कफपवनरुजं दण्डकांश्चाशु हन्यात् 27

ग्रन्थिकारुष्ककृष्णानां क्वाथं क्षौद्रा न्वितं पिबेत
लिह्याद्वा त्रिफलाचूर्णं क्षौद्रेण कटुकायुतम 28

सुखाम्बुना पिबेद्वापि चूर्णं षड्धरणं नरः
पिप्पलीवर्द्धमानं वा माक्षिकेण गुडेन वा 29

ऊरुस्तम्भे प्रशंसन्ति गण्डीरारिष्टमेव च 30

शिलाजतुं गुग्गुलुं वा पिप्पलीमथ नागरम
ऊरुस्तम्भे पिबेन्मूत्रैर्दशमूलीरसेन वा 31

त्रिफला पिप्पली मुस्तं चव्यं कटुकरोहिणी
लिह्याद्वा मधुना चूर्णमूरुस्तम्भार्दितो नरः 32

घृतं सौरेश्वरं दद्यादूरुस्तम्भे कफोत्तरे
दद्याच्छुण्ठीघृतं वापि वैश्वानरमथापि वा
सैन्धवाद्यं हितं तैलममृताख्योपि गुग्गुलुः 33

कुष्ठश्रीवेष्टकोदीच्यसरलं दारु केशरम
अजगन्धाश्वगन्धे च तैलं तैः सार्षपं पचेत 34

सक्षौद्र्ं मात्रया तस्मादूरुस्तम्भार्दितः पिबेत 35

पलाभ्यां पिप्पलीमूलान्नागरादष्टकट्वरम
तैलप्रस्थं समं दध्ना गृध्रस्यूरुग्रहापहम 36

सस्नेहदधिसम्भूतं तक्रं कट्वरमुच्यते
अष्टकट्वरतैलेच तैलंसार्षपमिष्यते
पिप्पलीमूलशुण्ठ्योश्च प्रत्येकं द्विपलं कृतम 37

द्विपञ्चमूली त्रिफला चित्रकं देवदारु च
एकाष्ठीला त्वपामार्गे श्रेयसी वायसी शुभा 38

बला भार्गी पृथक्पर्णी सुवहा मदयन्तिका
विशालोशीरकाश्मर्यस्तिस्रो देयास्तथाग्निकः 39

चिरबिल्वो ह्यशोकश्च कलश्यंशुमती तथा
पयस्या पीलुपर्ण्यश्च गुडूची च शतावरी 40

एषां पञ्च पलान्भागाञ्जलद्रो णेषु सप्तसु
अष्टभागावशेषेण पचेत्तैलाढकं भिषक 41

कुष्ठञ्च शतपुष्पा च त्र्! यूषणं चित्रकं वरा
देवदार्वगुरु श्रेष्ठं विडङ्गं मुस्तमेव च 42

अश्वगन्धा स्थिरा पाठा मूली श्यामाकमेव च
पिप्पल्यः शृङ्गबेरञ्च दन्ती हिङ्ग्वम्लवेतसम 43

अनेन गर्भेण भिषक्कषायेण च साधयेत
सिद्धशीतञ्चपूतञ्च क्षौद्रे ण सह संसृजेत 44

तदस्य नस्यपानार्थं तदेवाभ्यञ्जने भवेत 45

ऊरुस्तम्भश्चिरोद्भूतस्तैलेनानेन शाम्यति
आमवातं शीतवातं क्षुद्र वातञ्च नाशयेत 46

सिन्धुरुग्विश्वजासोग्राभार्गीयष्टीस्थिराफलैः
दारुविश्वशटीधान्यकृष्णाकट्फलपौष्करः 47

दीप्यकातिविषैरण्डनीलीनीलाम्बुजःपचेत
तैलं सकाञ्जिकं हन्ति पानाभ्यञ्जननावनैः 48

आमवातं कृमीन्गुल्मान्प्लीहोदरशिरोरुजः
मन्दाग्निं पक्षसन्ध्यण्डवातस्तम्भगदानपि 49

द्वे पले सैन्धवात्पञ्च शुण्ठ्या ग्रन्थिकचित्रकात
द्वे द्वे भल्लातकास्थीनि विंशतिर्द्वे तथाऽढके 50

आरनालात् पञ्च प्रस्थं तैलस्यैरण्डजस्य च
गृध्रस्यूरुग्रहास्यार्त्तिसर्ववातविकारनुत 51

इति पञ्चविंश ऊरुस्तम्भाधिकारः समाप्तः 25

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।