Saturday 11 July 2015

अथ मधुवर्गः

मधु माक्षिक माध्वीकक्षौद्र सारघमीरितम
मक्षिकावरटीभृङ्गवान्तं पुष्परसोद्भवम 1

मधु शीतं लघु स्वादु रूक्षं ग्राहि विलेखनम
चक्षुष्यं दीपनं स्वर्यं व्रणशोधनरोपणम 2

सौकुमार्यकरं सूक्ष्मं परं स्रोतोविशोधनम
कषायानुरसं ह्लादि प्रसादजनकं परम 3

वर्ण्यं मेधाकरं वृष्यं विशदं रोचनं हरेत
कुष्ठार्शःकास पित्तास्र कफ मेह क्लमकृमीन 4

मेदस्तृष्णा वमिश्वास हिक्काऽतीसारविड्ग्रहान
दाहक्षतक्षयांस्तत्तु योगवाह्यल्पवातलम 5

माक्षिकं भ्रामरं क्षौद्रं  पौत्तिकंछात्रमित्यपि
आर्घ्यमौद्दालकं दालमित्यष्टौ मधुजातयः 6

मक्षिकाः पिङ्गवर्णास्तु महत्यो मधुमक्षिकाः
ताभिः कृतं तैलवर्णं माक्षिकं परिकीर्त्तितम 7

माक्षिकं मधुषु श्रेष्ठं नेत्रामयहरं लघु
कामलाऽशक्षतश्वासकासक्षयविनाशनम 8

किञ्चित्सूक्ष्मैः प्रसिद्धेभ्यः षट्पदेभ्योऽलिभिश्चितं
निर्मलं स्फटिकाभं यत्तन्मधु भ्रामरं स्मृतम 9

भ्रामरं रक्तपित्तघ्नं मूत्रजाड्यकरं गुरु
स्वादुपाकमभिष्यन्दि विशेषात्पिच्छिलं हिमम 10

मक्षिकाःकपिलाः सूक्ष्माः क्षुद्रा ऽख्यास्तत्कृतं मधु
मुनिभिः क्षौद्र मित्युक्तंतद्वर्णात्कपिलं भवेत
गुणैर्माक्षिकवत्क्षौद्रं  विशेषान्मेहनाशनम 11

कृष्णा या मशकोपमा लघुतराः प्रायो महापीडिका
वृक्षाणां पृथुकोटरान्तरगताः पुष्पासवं कुर्वते
तास्तज्ज्ञैरिह पुत्तिका निगदितास्ताभिः कृतं सर्पिषा
तुल्यं यन्मधु तद्वनेचरजनैः संकीर्तितं पौत्तिकम 12

पौत्तिकं मधु रूक्षोष्णं पित्तदाहास्रवातकृत
विदाहि मेहकृच्छ्रघ्नं ग्रन्थ्यादिक्षतशोषि च 13

वरटाः कपिलाः पीताः प्रायो हिमवतो वने 14

कुर्वन्ति च्छत्रकाकारं तज्जं छात्रं मधु स्मृतम
छात्रं कपिलपीतं स्यात्पिच्छिलं शीतलं गुरु 15

स्वादुपाकं कृमिश्वित्ररक्तपित्तप्रमेहजित
भ्रमतृण्मोहविषहृत्तर्पणञ्चगुणाधिकम 16

मधूकवृक्षनिर्यासं जरत्कार्वाश्रभोद्भवम्
स्रवत्यार्घ्यं तदाख्यातं श्वेतकं मालवे पुनः 17

तीक्ष्णतुण्डास्तु याः पीता मक्षिकाः षट्पदोपमाः
अर्घ्यास्तास्तत्कृतं यत्तदार्घ्यमित्यपरे जगुः 18

आर्घ्यं मध्वतिचक्षुष्यं कफपित्तहरं परम
कषायं कटुकं पाके तिक्तञ्च बलपुष्टिकृत 19

प्रायो वल्मीकमध्यस्थाः कपिलाः स्वल्पकीटकाः
कुर्वन्ति कपिलं स्वल्पं तत्स्यादौद्दालकं मधु 20

औद्दालकं रुचिकरं स्वर्यं कुष्ठविषापहम
कपायमुष्णमम्लञ्च कटुपाकञ्च पित्तकृत 21

संस्रुत्य पतितं पुष्पाद्यत्तु पत्रोपरि स्थितम
मधुराम्लकषायञ्च तद्दालं मधु कीर्त्तितम 22

दालं मधु लघु प्रोक्तं दीपनीयं कफापहम
कषायानुरसं रूक्षं रुच्यं छर्दिप्रमेहजित 23

अधिकं मधुरं स्निग्धं बृंहणं गुरु भारिकम 24

नवं मधुभवेत्पुष्टयै नातिश्लेष्महरं सरम
पुराणं ग्राहकं रूक्षं मेदोघ्नमतिलेखनम 25

मधुनः शर्करायाश्च गुडस्यापि विशेषतः
एकसंवत्सरे वृत्ते पुराणत्वं स्मृतं बुधैः 26

विषपुष्पादपि रसं सविषा भ्रमरादयः
गृहीत्वा मधु कुर्वन्ति तच्छीतं गुणवन्मधु 27

विषान्वयात्तदुष्णन्तु द्र व्येणोष्णेन वा सह
उष्णार्त्तस्योष्णकाले च स्मृतं विषसमं मधु 28

मयनं तु मधूच्छिष्टं मधुशेषं च सिक्थकम
मध्वाधारो मदनकं मधूषितमति स्मृतम 29

मदनं मृदु सुस्निग्धं भूतघ्नं व्रणरोपणम
भग्नसन्धान्कृद्वातकुष्ठवीसर्परक्तजित 30

इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिश्रप्रकरणे 
द्वाविंशो मधुवर्गः समाप्तः  22 

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।