Sunday 12 July 2015

अथ आम्रादिफलवर्गः

आम्रश्चूतो रसालश्च सहकारोऽतिसौरभः
कामाङ्गो मधुदूतश्च माकन्दः पिकवल्लभः 1

आम्रपुष्पमतीसारककफपित्तप्रमेहनुत
असृग्दुष्टिहरं शीतं रुचिकृद् ग्राहि वातलम 2

आमं बालं कषायाम्लं रुच्यं मारुतपित्तकृत
तरुणं तु तदत्यम्लं रूक्षं दोषत्रयास्रकृत 3

आम्रमामं त्वचाहीनमातपेऽतिविशोषितम
अम्लं स्वादु कषायं स्याद्भेदनं कफवातजित 4

पक्वं तु मधुरं वृष्यं स्निग्धं बलसुखप्रदम
गुरु वातहरं हृद्यं वर्ण्यं शीतमपित्तलम
कषायानुरसं वह्निश्लेश्मशुक्रविवर्द्धनम 5

तदेव वृक्षसम्पक्वं गुरु वातहरं परम
मधुराम्लरसं किञ्चिद्भवेत्पित्तप्रकोपणम 6

आम्रं कृत्रिमपक्वञ्च तद्भवेत्पित्तनाशनम
रसस्याम्लस्य हीनस्तु माधुर्याच्च विशेषतः 7

चूषितं तत्परं रुच्यं बलवीर्यकरं लघु
शीतलं शीघ्रपाकि स्याद्वातपित्तहरं सरम 8

तद्र सो गालितो बल्यो गुरुर्वातहरः सरः
अहृद्यस्तर्पणोऽतीव बृंहणः कफवर्द्धनः 9

तस्य खण्डं गुरु परं रोचनं चिरपाकि च
मधुरं बृंहणं बल्यं शीतलं वातनाशनम 10

वातपित्तहरं रुच्यं बृंहणं बलवर्द्धनम
वृष्यं वर्णकरं स्वादु दुग्धाम्र गुरु शीतलम 11

मन्दानलत्वं विषमज्वरं च रक्तामयं बद्धगुदोदरं च
आम्रातियोगो नयनामयं वा करोति तस्मादति तानि नाद्यात 12

एतदम्लाम्रविषयं मधुराम्लपरं न तु
मधुरस्य परं नेत्रहितत्वाद्या गुणा यतः 13

शुण्ठ्यम्भसोऽनुपानं स्यादाम्राणामतिभक्षणे
जीरकं वा प्रयोक्तव्यं सह सौवर्चलेन च 14

पक्वस्य सहकारस्य पटे विस्तारितो रसः
घर्मशुष्को मुहुर्दत्त आम्रावर्त्त इति स्मृतः 15

आम्रावर्त्तस्तृषाच्छर्दि वातपित्तहरः सरः
रुच्यः सूर्यांशुभिः पाकाल्लघुश्च स हि कीर्त्तितः 16

आम्रबीजं कषायं स्याच्छर्द्यतीसारनाशनम
ईषदम्लञ्च मधुरं तथा हृदयदाहनुत 17

आम्रस्य पल्लवो रुच्यः कफपित्तविनाशनः 18

आम्रातकः पीतनश्च मर्कटाम्रः कपीतनः
आम्रातमम्लं वातघ्नं गुरूष्णं रुचिकृत्सरम 19

पक्वन्तु तुवरं स्वादु रसे पाके हिमं स्मृतम
तर्पणं श्लेष्मलं स्निग्धं वृष्यं विष्टम्भि बृंहणम
गुरु बल्यं मरुत्पित्तक्षतदाहक्षयास्रजित 20

राजाम्रष्टङ्क आम्रातः कामाह्वो राजपुत्रकः 21

राजाम्रं तुवरं स्वादु विशदं शीतलं गुरु
ग्राहि रूक्षं विबन्धाध्मवातकृत्कफपित्तनुत 22

कोशाम्र उक्तः क्षुद्रा म्रः कृमिवृक्षः सुकोशकः
कोशाम्रः कुष्ठशोथास्रपित्तव्रणकफापहः 23

तत्फलं ग्राहि वातघ्नमम्लोष्णं गुरु पित्तलम
पक्वन्तु दीपनं रुच्यं लघूष्णं कफवातनुत 24

पनशः कण्टकिफलः पलसोऽतिबृहत्फलः
पनसं शीतलं पक्वं स्निग्धं पित्तानिलापहम 25

तर्पणं बृंहणं स्वादु मांसलं श्लेष्मलंभृशम
बल्यं शुक्रपदं हन्ति रक्तपित्तक्षतव्रणान 26

आमं तदेव विष्टम्भि वातलं तुवरं गुरु
दाहकृन्मधुरं बल्यं कफमेदोविवर्द्धनम 27

पनसोद्भूतबीजानि वृष्याणि मधुराणि च
गुरूणि बद्धविट्कानि सृष्टमूत्राणि संवदेत 28

मज्जा पनसजो वृष्यो वातपित्तकफापहः
विशेषात्पनसो वर्ज्यो गुल्मिभिर्मन्दवह्निभिः 29

लकुचः छुद्र पनसो लिकुचो डहुर्रित्यपि
आमं लकुचमुष्णञ्च गुरु विष्टम्भकृत्तथा 30

मधुरश्च तथाऽम्लञ्च दोषत्रितयरक्तकृत
शुक्राग्निनाशनं वाऽपि नेत्रयोरहितं स्मृतम 31

सुपक्वं तत्तु मधुरमम्लं चानिलपित्तहृत्
कफवह्निकरं रुच्यं वृष्यं विष्टम्भकञ्च तत 32

कदली वारणा मोचाऽम्बुसारांऽशुमतीफला
मोचाफलं स्वादु शीतं विष्टम्भि कफकृद गुरु 33

स्निग्धं पित्तास्रतृड्दाहक्षतक्षयसमीरजित
पक्वं स्वादु हिमं पाके स्वादु वृष्यञ्च बृंहणम
क्षुत्तृष्णानेत्रगदहृन्मेहघ्नं रुचिमांसकृत 34

माणिक्यमर्त्यामृतचम्पकाद्या भेदाः कदल्या बहवोऽपि सन्ति
उक्ता गुणास्तेष्वधिका भवन्ति निर्दोषता स्याल्लघुता च तेषाम 35

चिर्भिटं धेनुदुग्धं च तथा गोरक्षकर्कटी 36

चिर्भिटं मधुरं रूक्षं गुरु पित्तकफापहम
अनुष्णं ग्राहि विष्टम्भि पक्वं तूष्णञ्च पित्तलम 37

नारिकेलो दृढफलो लाङ्गली कूर्चर्श्षकः
तुङ्गः स्कन्धफलश्चैव तृणराजः सदाफलः 38

नारिकेलफलं शीतं दुर्जरं बस्तिशोधनम
विष्टम्भि बृंहणं बल्यं वातपित्तास्रदाहनुत 39

विशेषतः कोमलनारिकेलं निहन्ति पित्तज्वरपित्तदोषान
तदेव जीर्णं गुरु पित्तकारि विदाहि विष्टम्भि मतं भिषग्भिः 40

तस्याम्भः शीतलं हृद्यं दीपनं शुक्रलं लघु
पिपासापित्तजित्स्वादु बस्तिशुद्धिकरं परम 41

नारिकेलस्य तालस्य खर्जूरस्य शिरांसि तु
कषायस्निग्धमधुरबृंहणानि गुरूणि च 42

कालिन्दं कृष्णबीजं स्यात्कालिङ्गञ्च सुवर्त्तुलम
कालिन्दं ग्राहि दृक्पित्त शुक्र हृच्छीतलं गुरु
पक्वन्तु सोष्णं सक्षारं पित्तलं कफवातजित 43

दशाङ्गुलं तु खर्बूजं कथ्यन्ते तद्गुणा अथ 44

खर्बूजं मूत्रलं बल्यं कोष्ठशुद्धिकरं गुरु
स्निग्धं स्वादुतरं शीतं वृष्यं पित्तानिलापहम 45

तेषु यच्चाम्लमधुरं सक्षारञ्च रसाद्भवेत
रक्तपित्तकरं तत्तु मूत्रकृच्छ्रकरं परम 46

त्रपुसं कण्टकिफलं सुधावासः सुशीतलम
त्रपुसं लघु नीलञ्च नवं तृट्क्लमदाहजित 47

स्वादु पित्तापहं शीतं रक्तपित्तहरं परम
तत्पक्वमम्लमुष्णं स्यात्पित्तलं कफवातनुत
तद्बीजं मूत्रलं शीतं रूक्षं पित्तास्रकृच्छ्रजित 48

घोरण्टः पूगी पूगश्च गुवाकः क्रमुकोऽस्य तु
फलं पूगीफलं प्रोक्तमुद्वेगं च तदीरितम 49

पूगं गुरु हिमं रूक्षं कषायं कफपित्तजित
मोहनं दीपनं रुच्यमास्यवैरस्यनाशनम 50

आद्ररं! तद् गुर्वभिष्यन्दि वह्निदृष्टिहरं स्मृतम
स्विन्नं दोषत्रयच्छेदि दृढमध्यं तदुत्तमम 51

तालस्तु लेख्यपत्रः स्यात्तृणराजो महोन्नतः 52

पक्वं तालफलं पित्तरक्तश्लेष्मविवर्द्धनम
दुर्जरं बहुमूत्रञ्च तन्द्रा ऽभिष्यन्दशुक्रदम 53

तालमज्जा तु तरुणः किञ्चिन्मदकरो लघुः
श्लेष्मलो वातपित्तघ्नः सस्नेहो मधुरः सरः 54

तालजं तरुणं तोयमतीव मदकृन्मतम
अम्लीभूतं तदा तु स्यात्पित्तकृद्वातदोषहृत 55

बिल्वः शाण्डिल्यशैलूषौ मालूरश्रीफलावपि
बालं बिल्बफलं बिल्वकर्कटी बिल्वपेशिका
ग्राहिणी कफवातामशूलघ्नी बिल्वपेषिका 56

बालं बिल्वफलं ग्राहि दीपनं पाचनं कटु
कषायोष्णं लघु स्निग्धं तिक्तं वातकफापहम 57

पक्वं गुरु त्रिदोषं स्याद दुर्जरं पूतिमारुतम
विदाहि विष्टम्भकरं मधुरं वह्निमान्द्यकृत 58

फलेषु परिपक्वं यद् गुणवत्तदुदाहृतम 59

बिल्वादन्यत्र विज्ञेयमामं तद्धि गुणाधिकम्
द्राक्षाबिल्वशिवाऽदीनां फलं शुष्कं गुणाधिकम 60

कपित्थस्तु दधित्थः स्यात्तथा पुष्पफलः स्मृतः
कपिप्रियो दधिफलस्तथा दन्तशठोऽपि च 61

कपित्थमामं संग्राहि कषायं लघु लेखनम
पक्वं गुरु तृषाहिक्काशमनं वातपित्तजित
स्यादम्लं तुवरं कण्ठशोधनं ग्राहि दुर्जरम 62

नारङ्गो नागरङ्गः स्यात्त्वक्सुगन्धो मुखप्रियः 63

नारङ्गो मधुराम्लः स्याद्रो चनो वातनाशनः
अपरं त्वम्लमत्युष्णं दुर्जरं वातहृत सरम 64

तिन्दुकः स्फूर्जकः कालस्कन्धश्चासितकारकः
स्यादामं तिन्दुकं ग्राहि वातलं शीतलं लघु
पक्वं पित्तप्रमेहास्रश्लेष्मघ्नं मधुरं गुरु 65

तिन्दुको यस्तु कथितो जलदो दीर्घपत्रकः 66

कुपीलुः कुलकः काकतिन्दुकः काकपीलुकः
काकेन्दुर्विषतिन्दुश्च तथा मर्कटतिन्दुकः 67

कुपीलुः शीतलं तिक्तं वातलं मदकृल्लघु
परं व्यथाहरं ग्राहि कफपित्तास्रनाशनम 68

फलेन्द्रा  कथिता नन्दी राजजम्बूर्महाफला
तथा सुरभिपत्रा च महाजम्बूरपि स्मृता
राजजम्बूफलं स्वादु विष्टम्भि गुरु रोचनम 69

क्षुद्र जम्बुः सूक्ष्मपत्रा नादेयी जलजम्बुका
जम्बूः संग्राहिणी रूक्षा कफपित्तास्रदाहजित 70

पुंसि स्त्रियाञ्च कर्कन्धूर्बदरी कोलमित्यपि 71

फेनिलं कुवलं घोण्टा सौवीरं बदरं महत
अजप्रिया कुहा कोली विषमोभयकण्टका 72

पच्यमानं सुमधुरं सौवीरं बदरं महत
सौवीरं बदरं शीतं भेदनं गुरु शुक्रलम 73

बृंहणं पित्तदाहास्रक्षयतृष्णानिवारणम
सौवीरं लघु सम्पक्वं मधुरं कोलमुच्यते 74

कोलन्तु बदरं ग्राहि रुच्यमुष्णञ्च वातहृत
कफपित्तकरं चापि गुरु सारकमीरितम 75

कर्कन्धूः क्षुद्र वदरं कथितं पूर्वसूरिभिः
अम्लं स्यात्क्षुद्र वदरं कषायं मधुरं मनाक 76

स्निग्धं गुरु च तिक्तञ्च वातपित्तापहं स्मृतम
शुष्कं भेद्यग्निकृत्सर्वं लघु तृष्णाक्लमास्रजित 77

प्राचीनामलकं लोके पानीयामलकं स्मृतम
प्राचीनामलकं दोषत्रयजिज्ज्वरघाति च 78

सुगन्धमूला लवली पाण्डुः कोमलवल्कला 79

लवलीफलमश्मार्शःकफपित्तहरं गुरु
विशदं रोचनं रूक्षं स्वाद्वम्लं तुवरं रसे 80

करमर्दः सुषेणः स्यात्कृष्णपाकफलस्तथा
तस्माल्लघुफला या तु सा ज्ञेया करमर्दिका 81

करमर्दद्वयं त्वाममम्लं गुरु तृषाहरम
उष्णं रुचिकरं प्रोक्तं रक्तपित्तकफप्रदम
तत्पक्वं मधुरं रुच्यं लघु पित्तसमीरजित 82

प्रियालस्तु खरस्कन्धश्चारो बहुलवल्कलः
राजादनस्तापसेष्टः सन्नकद्रुर्धनुष्पटः 83

चारः पित्तकफास्रघ्नस्तत्फलं मधुरं गुरु
स्निग्धं सरं मरुत्पित्तदाहज्वरतृषाऽपहम 84

प्रियालमज्जा मधुरो वृष्यः पित्तानिलापहः
हृद्योऽतिदुर्जरः स्निग्धो विष्टम्भी चामवर्द्धनः 85

राजादनः फलाध्यक्षो राजन्या क्षीरिकाऽपि च 86

क्षीरिकायाः फलं वृष्यं बल्यं स्निग्धं हिमं गुरु
तृष्णामूर्च्छामदभ्रान्तिक्षयदोषत्रयास्रजित 87

विकङ्कतः स्रुवावृक्षो ग्रन्थिलः स्वादुकण्टकः
स एव यक्षवृक्षश्च कण्टकी व्याघ्रपादपि
विकङ्कतफलं पक्वं मधुरं सर्वदोषजित 88

पद्मबीजं तु पद्माक्षं गालोड्यं पद्मकर्कटी
पद्मबीजं हिमं स्वादु कषायं तिक्तकं गुरु 89

विष्टम्भि वृष्यं रूक्षञ्च गर्भसंस्थापकं परम
कफवातकरं बल्यं ग्राहि पित्तास्रदाहनुत 90

मखान्नं पद्मबीजाभं पानीयफलमित्यपि
मखान्नं पद्मबीजस्य गुणैस्तुल्यं विनिर्दिशेत 91

शृङ्गाटकं जलफलं त्रिकोणफलमित्यपि 92

शृङ्गाटकं हिमं स्वादु गुरु वृष्यं कषायकम
ग्राही शुक्रानिलश्लेष्मप्रदं पित्तास्रदाहनुत 93

उक्तं कुमुदबीजन्तु बुधैः कैरविणीफलम
भवेत्कुमुद्वतीबीजं स्वादु रूक्षं हिमं गुरु 94

मधूको गुडपुष्पः स्यान्मधुपुष्पो मधुस्रवः
वानप्रस्थो मधुष्ठीलो जलजेऽत्र मधूलकः 95

मधूकपुष्पं मधुरं शीतलं गुरु बृंहणम
बलशुक्रकरं प्रोक्तं वातपित्तविनाशनम 96

फलं शीतं गुरु स्वादु शुक्रलं वातपित्तनुत
अहृद्यं हन्ति तृष्णाऽस्रदाहश्वासक्षतक्षयान 97

परूषकं तु परुषमल्पास्थि च परापरम
परूषकं कषायाम्लमामं पित्तकरं लघु 98

तत्पक्वं मधुरं पाके शीतं विष्टम्भि बृंहणम
हृद्यन्तु पित्तदाहास्रज्वरक्षयसमीरहृत 99

तूतस्तूलश्च पूगश्च क्रमुको ब्रह्मदारु च
तूतं पक्वं गुरु स्वादु हिमं पित्तानिलापहम
तदेवामं गुरु सरमम्लोष्णं रक्तपित्तकृत 100

दाडिमः करको दन्तबीजो लोहितपुष्पकः
तत्फलं त्रिविधं स्वादु स्वाद्वम्लं केवलाम्लकम 101

तत्तु स्वादु त्रिदोषघ्नं तृड्दाहज्वरनाशनम
हृत्कण्ठमुखगन्धघ्नं तर्पणं शुक्रलं लघु 102

कषायानुरसं ग्राहि स्निग्धं मेधाबलावहम 103

स्वाद्वम्लं दीपनं रुच्यं किञ्चित्पित्तकरं लघु
अम्लन्तु पित्तजनकमामं वातकफापहम 104

अथ बहुवारः इलिसोडांइ!  तस्य नामानि
बहुवारस्तु शीतः स्यादुद्दालो बहुवारकः
शेलुः श्लेष्मातकश्चापि पिच्छिलो भूतवृक्षकः 105

बहुवारो विषस्फोटव्रणवीसर्पकुष्ठनुत
मधुरस्तुवरस्तिक्तः केश्यश्च कफपित्तहृत 106

फलमामन्तु विष्टम्भि रूक्षं पित्तकफास्रजित
तत्पक्वं मधुरं स्निग्धं श्लेष्मलं शीतलं गुरु 107

पयः प्रसादी कतकः कतकं तत्फलं च तत
कतकस्य फलं नेत्र्! यं जलनिर्मलताकरम
वातश्लेष्महरं शीतं मधुरं तुवरं गुरु 108

द्राक्षास्वादुफला प्रोक्ता तथा मधुरसाऽपि च
मृद्वीका हारहूरा च गोस्तनी चापि कीर्त्तिता 109

द्राक्षा पक्वा सरा शीता चक्षुष्या बृंहणी गुरुः
स्वादुपाकरसा स्वर्या तुवरा सृष्टमूत्रविट 110

कोष्ठमारुतकृद् वृष्या कफपुष्टिरुचिप्रदा 111

हन्ति तृष्णाज्चरश्वासवातवातास्रकामलाः
कृच्छ्रास्रपित्तसंमोहदाहशोषमदात्ययान 112

आमा स्वल्पगुणा गुर्वी सैवाम्ला रक्तपित्तकृत
वृष्या स्याद गोस्तनी द्राक्षा गुर्वी च कफपित्तनुत 113

अबीजाऽन्या स्वल्पतरा गोस्तनीसदृशी गुणैः
द्राक्षा पर्वतजा लघ्वी साऽम्ला श्लेष्माम्लपित्तकृत
द्राक्षा पर्वतजा यादृक तादृशी करमर्दिका 114

भूमिखर्जूरीका स्वाद्वी दुरारोहाः मृदुच्छदा
तथा स्कन्धफला काककर्कटी स्वादुमस्तका 115

पिण्डखर्जूरिका त्वन्या सा देशे पश्चिमे भवेत
खर्जुरी गोस्तनाकारा परद्वीपादिहागता 116

जायते पश्चिमे देशे सा छोहारेति कीत्तर्यते
खर्जूरीत्रितयं शीतं मधुरं रसपाकयोः 117

स्निग्धं रुचिकरं हृद्यं क्षतक्षयहरं गुरु
तर्पणं रक्तपित्तघ्नं पुष्टिविष्टम्भशुक्रदम 118

कोष्ठमारुतहृद् बल्यं वान्तिवातकफापहम
ज्वरातिसारक्षुत्तृष्णाकासश्वासनिवारकम 119

मदमूर्च्छामरुत्पित्तमद्योद्भूतगदान्तकृत
महतीभ्यां गुणैरल्पास्वल्पखर्जूरिका स्मृता 120

खर्जूरीतरुतोयं तु मदपित्तकरं भवेत
वातश्लेष्महरं रुच्यं दीपनं बलशुक्रकृत 121

सुलेमानी तु मृदुला दलहीनफला च सा
सुलेमानी श्रमभ्रान्तिदाहमूर्च्छाऽस्रपित्तहृत 122

वातादौ वातवैरी स्यान्नेत्रोपमफलस्तथा
वातादः उष्णः सुस्निग्धो वातघ्नः शुक्रकृद गुरुः 123

वातादमज्जा मधुरो वृष्यः पित्तानिलापहः
स्निग्धोष्णः कफकृन्नेष्टो रक्तपित्तविकारिणाम 124

मुष्टिप्रमाणं बदरं सेवं सिवितिकाफलम 125

सेवं समीरपित्तघ्नं बृंहणं कफकृद गुरु
रसे पाके च मधुरं शिशिरं रुचिशुक्रकृत 126

अमृतफलं लघु वृष्यं सुस्वादु त्रीन्हरेद्दोषान
देशेषु मुद्गलानां-बहुलं तल्लभ्यते लोकैः 127

पीलुर्गुडफलः स्रंसी तथा शीतफलोऽपि च
पीलु श्लेष्मसमीरघ्नं पित्तलं भेदि गुल्मनुत
स्वादु तिक्तञ्च यत्पीलु तन्नात्युष्णं त्रिदोषहृत 128

पीलुः शैलभवोऽक्षोटः कर्परालश्च कीर्तितः
अक्षोटकोपि वातादसदृशः कफपित्तकृत 129

बीजपूरो मातुलुङ्गो रुचकः फलपूरकः
बीजपूरफलं स्वादु रसेऽम्ल दीपनं लघु 130

रक्तपित्तहरं कण्ठजिह्वाहृदयशोधनम
श्वासकासारुचिहरं हृद्यं तृष्णाहरं स्मृतम 131

बीजपूरोऽपरः प्रोक्तो मधुरो मधुकर्कटी 132

मधुकर्कटिका स्वाद्वी रोचनी शीतला गुरुः
रक्तपित्तक्षयश्वासकासहिक्काभ्रमापहा 133

स्याज्जम्बीरो दन्तशठो जम्भजम्भीरजम्भलाः
जम्बीरमुष्णं गुर्वम्लं वातश्लेष्मविबन्धनुत 134

शूलकासकफोत्क्लेशच्छर्दितृष्णाऽमदोषजित
आस्यवैरस्यहृत्पीडावह्निमान्द्यक्रिमीन हरेत
स्वल्पजम्बीरिका तद्वत्तृष्णाच्छर्दिनिवारिणी 135

निम्बूः स्त्री निम्बुकं क्लीबे निम्बूकमपि कीर्त्तितम
निम्बूकमम्लं वातघ्नं दीपनं पाचनं लघु 136

निम्बुकं कृमिसमूहनाशनं तीक्ष्णमम्लमुदरग्रहापहम
वातपित्तकफशूलिने हितं कष्टनष्टरुचिरोचनं परम 137

त्रिदोषवह्निक्षयवातरोगनिपीडितानां विषविह्वलानाम
मन्दानले बद्धगुदे प्रदेयं विषूचिकायां मुनयो वदन्ति 138

मिष्टनिम्बूफलं स्वादु गुरु मारुतपित्तनुत 139

गलरोगविषध्वंसिकफोत्क्लेशि च रक्तहृत
शोषारुचितृषाच्छर्दिहरं बल्यञ्च बृंहणम 140

कर्मरङ्गं शिरालं च बृहदम्लं रुजाकरम
कर्मरङ्गं हिमं ग्राहि स्वाद्वम्लं कफवातहृत 141

अम्लिका चुक्रिकाऽम्ली च चुका दन्तशठाऽपि च
अम्ला च चिञ्चिका चिञ्चा तिन्तिडीका च तिन्तिडी 142

अम्लिकाऽम्ला गुरुर्वातहरी पित्तकफास्रकृत
पक्वा तु दीपनी रूक्षा सरोष्णा कफवातनुत 143

स्यादम्लवेतसश्चुक्रं शतवेधि सहस्रनुत
अम्लवेतसमत्यम्लं भेदनं लघु दीपनम 144

हृद्रो गशूलगुल्मघ्नं पित्तलं लोमहर्षणम
रूक्षं विण्मूत्रदोषघ्नं प्लीहोदावर्त्तनाशनम 145

हिक्काऽनाहारुचिश्वासकासाजीर्णवमिप्रणुत
कफवातामयध्वंसिच्छागमांसद्र वत्वकृत
चणकाम्लगुणं ज्ञेयं लोहसूचीद्र वत्वकृत 146

वृक्षाम्लं तिन्तिडीकञ्चचुक्रं स्यादम्लवृक्षकम
वृक्षाम्लमाममम्लोष्णं वातघ्नं कफपित्तलम 147

पक्वन्तु गुरु संग्राहि कटुकं तुवरं लघु 148

अम्लोष्णं रोचनं रूक्षं दीपनं कफवातकृत
तृष्णाऽशोग्रहणीगुल्मशूलहृद्रो गजन्तुजित 149

अम्लवेतसवृक्षाम्लबृहज्जम्बीरनिम्बुकैः
चतुरम्लं हि पञ्चाम्लं बीजपूरयुतैर्भवेत 150

फलेषु परिपक्वं यद् गुणवत्तदुदाहृतम
बिल्वादन्यत्र विज्ञेयमामं तद्धि गुणाधिकम
फलेषु सरसं यत्स्याद गुणवत्तदुदाहृतम 151

द्राक्षाबिल्वशिवाऽदीनां फलं शुष्कं गुणाधिकम
फलतुल्यगुणं सर्वं मज्जानमपि निर्दिशेत 152

फलं हिमाग्निदुर्वातव्यालकीटादिदूषितम
अकालजं कुभूमीजं पाकातीतं न भक्षयेत 153

इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिश्रप्रकरणे 
सप्तम आम्रादिफलवर्गः समाप्तः 7

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।