Thursday 9 July 2015

अथैकोनचत्वारिंशत्तमः स्थौल्याधिकारः 39

अव्यायामदिवा स्वप्नश्लेष्मलाहारसेविनः
मधुरोऽन्नरसः प्रायः स्नेहान्मेदो विवर्द्धयेत 1

मेदसावृतमार्गत्वात्पुष्यन्त्यन्ये  न धातवः
मेदस्तु चीयते तस्मादशक्तः सर्वकर्मसु 2

क्षुद्र श्वासतृषामोहस्वप्नक्रथनसादनैः
युक्तः क्षुत्स्वेददौर्गन्ध्यैरल्पप्राणोऽल्पमैथुनः 3

मेदस्तु सर्वभूतानामुदरे हि व्यवस्थितम
अत एवोदरे वृद्धिः प्रायो मेदस्विनो भवेत 4

मेदसाऽवृतमार्गत्वाद्वायुः कोष्ठे विशेषतः
चरन्सन्धुक्षयत्यग्निमाहारं शोषयत्यपि 5

तस्मात्स शीघ्रं जरयत्याहारञ्चाभिकाङ्क्षति
विकारांश्चाश्नुते घोरान्कांश्चित्कालव्यतिक्रमात 6

एतावुपद्र वकरौ विशेषादग्निमारुतौ
एतौ हि दहतः स्थूलं वनं दावानिलौ यथा 7

मेदस्यतीव संवृद्धे सहसैवानिलादयः
विकारान्दारुणान्कृत्वा नाशयन्त्याशु जीवितम 8

मेदोमांसातिवृद्धत्वाच्चलस्फिगुदरस्तनः
अयथोपचयोत्साहो नरोऽतिस्थूल उच्यते 9

स्थूले स्युर्दुस्तराः कुष्ठा विसर्पाः सभगन्दराः
ज्वरातीसारमेहार्शःश्लीपदापचिकामलाः
मेदसः स्वेददौर्गन्ध्याज्जायन्ते जन्तवोऽणवः 10

पुराणाः शालयो मुद्गाः कुलत्थोद्दालकोद्र वाः
लेखना वस्तयश्चैव सेव्या मेदस्विना सदा 11

धूम्रपानं तथा क्रोधो रक्तमोक्षणमेव च
जीर्णे च भोजनं कार्यं यवगोधूमयोःसदा 12

उपवासोऽसुखा शय्या सत्त्वौदार्यं तमोजयः
सन्तर्पणकृतैर्दोषैःस्थौल्याद् युक्त्या विमुच्यते 13

श्रमचिन्ताव्यवायाध्व क्षौद्र जागरणप्रियः
हन्त्यवश्यमतिस्थौल्यं यवश्यामाकभोजनः 14

सचव्यजीरकव्योषहिङ्गु सौवर्चलानलाः
मस्तुना शक्तवः पीता मेदोघ्ना वह्निदीपनाः 15

फलत्रयं त्रिकटुकं सतैलं लवणान्वितम
षण्मासादुपयोगेन कफमेदोऽनिलापहम 16

विडङ्गं नागरं क्षारः काललोहरजो मधु
यवामलकचूर्णन्तु योगोऽतिस्थौल्यनाशनः 17

मूलं वा त्रिफलाचूर्णं मधुयुक्तं मधूदकम
बिल्वादिपञ्चमूलस्य प्रयोगः क्षौद्र संयुतः 18

अतिस्थौल्यहरः प्रोक्तो मण्डकः सेवितो ध्रुवम 19

कर्कशदलवह्निसलिलं शतपुष्पाहिङ्गुसंयुक्तम
पिबतो निहन्तिनियतं सर्वभवां मेदसांवृद्धिम 20

क्षारं वातारिपत्रस्य हिङ्गुयुक्तं पिबेन्नरः
मेदोवृद्धिविनाशाय भक्तं मण्डसमन्वितम 21

गवेधुकानां पिष्टानां यवानाञ्चाथ सक्तवः
सक्षौद्र त्रिफलाक्वाथः पीतो मेदोहरो मतः 22

गुडूचीत्रिफलाक्वाथस्तथा लोहरजोऽन्वितः
अश्मजं महिषाक्षं वा तेनैव विधिना पचेत 23

अतिमुक्तबीजमध्यं मधुलीढंहन्त्युदरवृद्धिम
मधुना चित्रकमूलं तथैव हितभोजनो भुङ्क्ते 24

यद्वोरुवूकमूलं मधुदिग्धं स्थाप्यते निशां सकलाम
तस्य सलिलस्य पानाज्जठरे वृद्धिः शमं याति 25

प्रातर्मधुयुतं  वारि सेवितं स्थौल्यनाशनम
उष्णमन्नस्य मण्डं वा पिबन्कृशतनुर्भवेत 26

बदरीपत्रकल्केन पेया काञ्जिकसाधिता
स्थौल्यनुत्स्यादग्निमन्थरसक्वाथः शिलाजतु 27

शैलेयकुष्ठागुरुदेवदारुकौन्तीसमुस्तान्यथ पञ्चपत्रैः
श्रीवासस्पृक्काखरपुष्पदेवपुष्पं तथा सर्वमिदं प्रपिष्य
धत्तूरपत्रस्य रसेन गाढमुद्वर्त्तनं स्थौल्यहरं प्रदिष्टम 28

अमृतात्रुटिवेल्लवत्सकं कलिपथ्याऽमलकानि गुग्गुलुः
क्रमवृद्धमिदं मधुप्लुतं पिडिकास्थौल्यभगन्दराञ्जयेत 29

व्योषाग्नित्रिफलामुस्तविडङ्गैर्गुग्गुलं समम
खादन्सर्वाञ्जयेद व्याधीन्मेदःश्लेष्मामवातजान 30

त्र् यूषणाग्निघनवेल्लवचाभिर्भक्षयन्समघृतं महिषाक्षम
आशु हन्ति कफमारुतमेदोदोषजान्बलवतोऽपि विकारान 31

गुग्गुलुस्तालमूली च त्रिफला खदिरं वृषम
त्रिवृताऽलम्बुषा शुण्ठी निर्गुण्डी चित्रकस्तथा 32

एषां दशपलान्भागांस्तोये पञ्चाढके पचेत
पादशेषं ततः कृत्वा कषायमवतारयेत 33

पलद्वादशकं देयं रुक्मलोहं सुचूर्णितम 34

पुराणसर्पिषः प्रस्थं शर्कराऽष्टपलान्वितम
पचेत्ताम्रमये पात्रे सुशीते चावदारिते 35

प्रस्थार्द्धं माक्षिकं देयं शिलाजतु पलद्वयम
एलात्वचोः पलार्द्धञ्च विडङ्गानि पलत्रयम 36

मरिचं चाञ्जनं कृष्णा द्विपलं त्रिफलाऽन्वितम
पलद्वयन्तु कासीसं सूक्ष्मचूर्णीकृतं बुधैः 37

चूर्णं दत्वा सुमथितं स्निग्धे भाण्डे निधापयेत
ततः संशुद्धदेहस्तु भक्षयेदक्षमात्रकम 38

अनुपानं पिबेत्क्षीरं जाङ्गलानां रसं तथा
वातश्लेष्महरं श्रेष्ठं कुष्ठमेहोदरापहम 39

कामलां पाण्डुरोगञ्च श्वयथुं सभगन्दरम
मूर्च्छामोहविषोन्मादगराणि विषमाणि च 40

स्थूलानां कर्षणं श्रेष्ठं मेदुरे परमौषधम
कर्षयेच्चातिमात्रेण कुक्षिं पातालसन्निभम 41

बल्यं रसायनं मेध्यं वाजीकरणमुत्तमम
श्रीकरं पुत्रजननं वलीपलितनाशनम 42

नाश्नीयात्कदलीकन्दं काञ्जिकं करमर्दकम
करीरं कारवेल्लञ्च ककारादि विवर्जयेत 43

शालसारादिनिर्यूहं चतुर्थांशावशेषितम
परिस्रुतं ततः शीतं मधुना मधुरीकृतम 44

फाणितीभावमापन्नं गुडं शोधितमेव च
सूक्ष्मपिष्टानि चूर्णानि पिप्पल्यादेर्गणस्य च 45

एकध्यमावपेत्कुम्भे संस्कृते घृतभाविते
पिप्पलीचूर्णमधुभिः प्रलिप्ते चान्तरे शुचौ 46

सूक्ष्माणि तीक्ष्णलोहस्य तनुपत्राणि बुद्धिमान
खदिराङ्गारतप्तानि बहुशः प्रक्षिपेद बुधः 47

सुपिधानं ततः कृत्वा यवपल्वे निधापयेत
मासांस्त्रींश्चतुरो वाऽपि यावद्वा लोहसंक्षयात 48

ततो जातरसं जन्तुः प्रातः प्रातर्यथाबलम
उपयुञ्ज्याद्यथायोग्यमाहारं चास्य कल्पयेत 49

एष स्थूलं समाकर्षेन्नष्टस्याग्नेः प्रबोधनः
शोथघ्नः कुष्ठमेहघ्नो गुल्मपाण्ड्वामयापहः 50

प्लीहोदरहरः शीघ्रं विषमज्वरनाशनः
अभिष्यन्दापहरणे लोहारिष्टो महागुणः 51

व्योषचित्रकशिग्रूणि त्रिफलां कटुरोहिणीम
बृहत्यौ द्वे हरिद्रे  च पाठामतिविषां स्थिराम 52

हिङ्गुकेवुकमूलानि यवानीं धान्यचित्रकम
सौवर्च्चलमजाजीञ्च हपुषां चेति चूर्णयेत 53

चूर्णतैलघृतक्षौद्र भागाः स्युर्मानतः समाः
शक्तूनां षोडशगुणो भागः सन्तर्पणं पिबेत 54

प्रयोगात्त्वस्य शाम्यन्ति रोगाः सन्तर्पणोत्थिताः
प्रमेहा मूढवाताश्च कुष्ठान्यर्शांसि कामलाः 55

प्लीहा पाण्ड्वामयः शोथो मूत्रकृच्छ्रमरोचकः
हृद्रो गो राजयक्ष्मा च कासश्वासौ गलग्रहः 56

कृमयो ग्रहणीदोषः श्वैत्र्! यं स्थौल्यमतीव च
नराणां दीप्यते वह्निः स्मृतिर्बुद्धिश्च वर्द्धते 57

त्रिफलातिविषामूर्वात्रि वृच्चित्रकवासकैः
निम्बारग्वधषड्ग्रन्था सप्तपर्णनिशाद्वयैः 58

गुडूचीन्द्रा सुरीकृष्णा कुष्ठसर्षपनागरैः
तैलमेभिः समैः पक्वं सुरसादिरसाप्लुतम 59

पानाभ्यञ्जनगण्डूषनस्यवस्तिषु योजितम
स्थूलतालस्यपाण्ड्वादीञ्जयेत्कफकृतान्गदान 60

चन्दनं कुङ्कमोशीरप्रियङ्गुत्रुटिरोचनाः
तुरुष्कागुरुकस्तूरीकर्पूरा जातिपत्रिका 61

जातीकङ्कोलपूगानां लवङ्गस्य फलानि च
नलिका नलदं कुष्ठं हरेणु तगरं प्लवम 62

नवव्याघ्रनखं स्पृक्का बोलं दमनकं तथा
स्थौणेयकं चोरकञ्च शैलेयं सैलवालुकम 63

सरलं सप्तपर्णञ्च लाक्षा तामलकी तथा
लामज्जकं पद्मकञ्च धातक्याः कुसुमानि च 64

प्रपौण्डरीकं कर्चूरं समांशैः शाणमात्रकैः
महासुगन्धमित्येतत्तैलप्रस्थेन साधयेत 65

प्रस्वेदजलदौर्गन्ध्यकण्डूकुष्ठहरं परम
अनेनाभ्यक्तगात्रस्तु वृद्धः सप्ततिकोपि वा 66

युवा भवति शुक्राढ्यः स्त्रीणामत्यन्तवल्लभः
सुभगो दर्शनीयश्च गच्छेच्च प्रमदाशतम 67

वन्ध्यापि लभते गर्भं षण्ढोपि पुरुषायते
अपुत्रः पुत्रमाप्नोति जीवेच्च शरदां शतम 68

इति महासुगन्धि तैलम

वासादलरसो लेपाच्छङ्खचूर्णेन संयुतः
बिल्वपत्ररसो वापि गात्रदौर्गन्ध्यनाशनः 69

अलम्बुषाभवं चूर्णं पीतं काञ्जिकसंयुतम
दौर्गन्ध्यं नाशयत्याशु दुष्टं मेदोभवं नृणाम 70

बिल्वशिवा समभागा लेपाद् भुजमूलगन्धमपहरति
परिणतपिडिकाञ्चापि पूतिकरञ्जोत्थबीजं वा 71

चिञ्चापत्रस्वरसं म्रक्षितकल्कादियोजितं जयति
दग्धहरिद्रो द्वर्त्तनमचिराच्चिरदेहदौर्गन्ध्यम 72

शिरीषलामज्जकहेमलोध्रैस्त्वग्दोषसंस्वेदहरः प्रघर्षः
पत्राम्बुलोहाभयचन्दनानि शरीरदौर्गन्ध्यहरः प्रदेहः 73

हिलमोचिरसो युक्तश्चूर्णैरुदधिफेनजैः
प्रलेपेन हरत्याशु देहदौर्गन्ध्यमुत्कटम 74

हरीतकीं तु सम्पिष्य गात्रमुद्वर्त्तयेन्नरः
पश्चात्स्नानं प्रकुर्वीत देहस्वेदप्रशान्तये 75

हरीतकी लोध्रमरिष्टपत्रं चूतत्वचो दाडिमवल्कलञ्च
एषोऽङ्गरागः कथितोऽङ्गनानां जम्ब्वाः कषायस्तु नराधिपानाम  76

गोमूत्रपिष्टं विनिहन्ति कुष्ठं वर्णोज्ज्वलं गोपयसा च युक्तम
कक्षादिदौर्गन्ध्यहरं पयोभिः शस्तं वशीकृद्र जनीद्वयेन 77

बब्बूलस्य दलैः सम्यग्वारिणा परिपेषितैः
गात्रमुद्वर्त्तयेत्पश्चाद्धरीतक्या सुपिष्टया 78

भूय उद्वर्त्तनं कृत्वा पश्चात्स्नानं समाचरेत
प्रस्वेदान्मुच्यते शीघ्रं ततस्त्वेवं समाचरेत 79

बिल्वाम्रजम्बूफलपूरकाणां पत्रैः कपित्थस्य दलानुमिश्रैः
आपूर्ववत्कर्मविधानयोगैर्वचा विशोध्या वरगन्धहेतोः 80

पथ्यानखीचन्दनकुष्ठसर्जैः पुनः पुनश्चागुरुशर्कराभ्याम
धूपो जनानां हृदयापहारी विख्यातनामा मलयानिलोऽयम 81

चण्डांशुकतिलैर्लोध्र शिरीषोशीरकेशरैः
उद्वर्त्तनं भवेद ग्रीष्मे स्वेदकर्मनिवारणम 82

सुरया सममभयाफलचूर्णं मधुना विलिह्य प्रत्यूषे
स्वेदान्हत्वा लभते पुरुषोप्यत्यन्तसौरभ्यम 83

मल्लीकुसुमाभयकरिलेपो घर्मे विचर्चिकादाहे
विचकिलपत्रहरिद्रे  पर्कटिपत्रञ्च दूर्वया सहितम 84

सम्पिष्य गात्रलेपाद्घर्मविचर्ची शमं याति 85

हस्तपादस्रुतौ योज्यो गुग्गुलः पञ्चतिक्तकः
अशक्तौ पञ्चतिक्ताख्यं घृतं खादेदतन्द्रि तः 86

इत्येकोनचत्वारिंशत्तमः स्थौल्याधिकारो वा मेदोरोगाधिकारः समाप्तः 39

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।