Thursday 9 July 2015

अथ चतुस्त्रिंशो हृद्रो गाधिकारः 34

अत्युष्णगुर्वम्लकषायतिक्तश्रमाभिघाताध्यशनप्रसङ्गैः
सञ्चिन्तनैर्वेगविधारणैश्च हृदामयः पञ्चविधः प्रदिष्टः 1

दूषयित्वा रसं दोषा विगुणा हृदयङ्गताः
हृदि बाधां प्रकुर्वन्ति हृद्रो गं तं प्रचक्षते 2

आयम्यते मारुतजे हृदयं तुद्यते तथा
निर्मथ्यते दीर्यते च स्फोट्यते पाट्यतेऽपि वा 3

तृष्णोष्मदाहचोषाः स्युः पैत्तिके हृदये क्लमः
धूमायनं च मूर्च्छा च क्लेदः शोषो मुखस्य च 4

गौरवं कफसंस्रावोऽरुचिः स्तम्भोऽग्निमार्दवम
माधुर्यमपि चास्यस्य बलासावतते हृदि 5

विद्यात्त्रिदोषमप्येवं सर्वलिङ्गं हृदामयम 6

त्रिदोषगेतुहृद्रो गे यो दुरात्मा निषेवते
तिलक्षीरगुडादींश्च ग्रन्थिस्तस्योपजायते 7

मर्मैकदेशे संक्लेदं रसश्चाप्युपगच्छति
संक्लेदात्कृमयश्चास्य भवन्त्युपहतात्मनः 8

उत्क्लेदः ष्ठीवनं तोदः शूलं हृंल्लासकस्तमः
अरुचिः श्यावनेत्रत्वं शोषश्च कृमिजे भवेत 9

क्लोम्नः सादो भ्रमः शोषो ज्ञेयास्तेषामुपद्र वाः
कृमिजे तु कृमीणां ये श्लैष्मिकाणां हि ते मताः 10

घृतेन दुग्धेन गुडाम्भसा वा पिबन्ति चूर्णं ककुभत्वचो ये
हृद्रो गजीर्णज्वररक्तपित्तं हत्वा भवेयुश्चिरजीविनस्ते 11

हरीतकीवचारास्ना पिप्पलीनागरोद्भवम
शटीपुष्करमूलोत्थं चूर्णं हृद्रो गनाशनम 12

पुटदग्धहरिणशृङ्गं पिष्ट्वा गव्येन सर्पिषा पिबतः
हृत्पृष्ठशूलमचिरादुपैति शान्तिं सुकष्टमपि 13

तैलाज्यगुडविपक्वं चूर्णं गोधूमपार्थोत्थम
पिबति पयोभुक्स भवति गतसकलहृदामयः पुरुषः 14

गोधूमककुभचूर्णं पक्वमजाक्षीरगव्यसर्पिर्भ्याम
मधुशर्करासमेतं शमयति हृद्रो गमुद्धतं पुंसाम 15

पार्थस्य कल्केन रसेन सिद्धं शस्तं घृतं सर्वहृदामयेषु 16

घृतं बलानागबलाऽजुनानां क्वाथेन कल्केन च यष्टिकायाः
सिद्धन्तु हन्याद्घृदयामयं हि सवातरक्तक्षतरक्तपित्तम 17

इति चतुस्त्रिंशोहृद्रो गाधिकारः समाप्तः 34

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।