Thursday 9 July 2015

अथैकतरिंश उदावर्ततानाहाधिकारः 31

वातविण्मूतरजृमभाऽश्रुक्षवोद्गारवमीनद्रि यैः
क्षुततृष्णोच्छ्वासनिद्रा णां धृतयोदावर्ततसमभवः 1

यथोर्ध्वं जायते वायोरावर्ततः स चिकितसकैः
उदावर्तत इति प्रोक्तो व्याधिस्ततरानिलः प्रभुः 2

वातमूतरपुरीषाणां सङ्गो ध्मानं क्लमो रुजा
जठरे वातजाश्चानये रोगाः स्युर्वातनिग्रहात 3

आटोपशूलौ परिकर्ततिका च सङ्गः पुरीषस्य तथोर्ध्ववातः
पुरीषमास्यादथवा निरेति पुरीषवेगेऽभिहते नरस्य 4

वस्तिमेहनयोः शूलं मूतरकृच्छ्रं शिरोरुजा
विनामो वङ्क्षणानाहः स्याल्लिङ्गं मूतरनिग्रहे 5

मनयागलस्तमभशिरोविकारा जृमभोपघातातपवनातमकाः स्युः
तथाऽक्षिनासावदनामयाश्च भवनति तीव्राः सह कर्णरोगैः 6

आननदजं वाप्यथ शोकजंवा नेतरोदकं प्राप्तममुञ्चतो हि
शिरो गुरुतवं नयनामयाश्च भवनति तीव्राः सह पीनसेन 7

मनयास्तमभः शिरः शूलमर्दितार्द्धावभेदकौ
इनद्रि याणाञ्च दौर्बल्यं क्षवथोः स्याद्विधारणात 8

कण्ठास्यपूर्णतवमतीव तोदः कूजश्च वायोरथ वाऽप्रवृततिः
उद्गारवेगेऽभिहते भवनति जनतोर्विकाराः पवनप्रसूताः 9

कण्डूकोठारुचिव्यङ्गशोथपाण्ड्वामयज्वराः
कुष्ठहृल्लासवीसर्पाश्छर्दिनिग्रहजा गदाः 10

मूतराशये वै गुदमुष्कयोश्च शोथो रुजा मूतरविनिग्रहश्च
शुक्राश्मरी ततस्रवणं भवेच्च ते ते विकारा विहते तु शुक्रे 11

तनद्रा ऽङ्गमर्दावरुचिः श्रमश्च क्षुधाविघातातकृशता च दृष्टेः 12

कण्ठास्यशोषः श्रवणावरोधस्तृष्णाविघाताद् धृदये व्यथा च 13

श्रानतस्य निश्वासविनिग्रहेण हृद्रो गमोहावथवाऽपि गुल्मः 14

जृमभाऽङ्गमर्दाक्षिशिरोऽतिजाड्यं निद्रा विघातादथ वाऽपि तनद्रा  15

वायुः कोष्ठानुगो रूक्षैः कषायकटुतिक्तकैः
भोजनैः कुपितः सद्य उदावर्ततं करोति च 16

वातमूतरपुरीषाश्रुकफमेदोवहानि वै
स्रोतांस्युदावर्ततयति पुरीषं न प्रवर्ततयेत 17

ततो हृद्वस्तिशूलार्ततो हृल्लासारतिपीडितः
वातमूतरपुरीषाणि कृच्छ्रेण लभते नरः 18

श्वासकासप्रतिश्यायदाह मोहतृषाज्वरान
वमिहिक्काशिरोरोग मनः श्रवणविभ्रमान
बहूननयांश्च लभते विकारानवातकोपजान 19

तृष्णाच्छर्दिपरिक्लिष्टं क्षीणं शूकैरुपद्रुतम
शकृद् वमनतं मतिमानुदावर्ततिनमुतसृजेत 20

आमं शकृद्वा निचितं क्रमेण भूयो विबद्धं विगुणानिलेन
प्रवर्ततमानं न यथास्वमेनं विकारमानाहमुदाहरनति 21

तस्मिनभवनतयामसमुद्भवे तु तृष्णाप्रतिश्यायशिरोविदाहाः
आमाशये शूलमथो गुरुतवं हृतस्तमभ उद्गारविघातनञ्च 22

स्तमभः कटीपृष्ठपुरीषमूतरे शूलोऽथ मूर्च्छा शकृतो वमिश्च
श्वासश्च पक्वाशयजे भवनति तथाऽलसोक्तानि च लक्षणानि 23

अधोवातनिरोधोतथे उदावर्तते हितं मतम
स्नेहपानं तथा स्वेदो वर्ततिर्वस्तिर्हितो मतः 24

विड्विघातसमुतथे तु विड्भङ्गाऽनन तथौषधम
वततर्यभ्यङ्गावगाहाश्च स्वेदो वस्तिर्हितो मतः 25

मूतरावरोधजनिते क्षीरवारि वचां पिबेत
दुःस्पर्शास्वरसं वाऽपि कषायं ककुभस्य च 26

एर्वारुबीजं तोयेन पिबेद्वा लवणीकृतम
सितामिक्षुरसं क्षीरं द्रा क्षां यष्टीमथापि वा
सर्वथैव प्रयुञ्जीत मूतरकृच्छ्राश्मरीविधिम 27

जृमभाऽभिघातजे स्नेहं स्वेदं वाऽपि प्रयोजयेत
अनयानपि प्रयुञ्जीत समीरणहरानविधीन 28

नेतरनीरावरोधोतथे मुञ्चेद्वाऽपि दृशोर्जलम
स्वप्यातसुखञ्च तस्याग्रेकथयेच्च कथाः प्रियाः 29

क्षवथोर्घातजे तीक्ष्णघ्राणनस्यार्कदर्शनैः
प्रवर्ततयेतक्षुतं सक्तां स्नेहस्वेदौ च शीलयेत 30

उद्गारस्यावरोधे तु स्नैहिकं धूममाचरेत
छर्दिनिग्रहसञ्जाते वमनं लङ्घनं हितम 31

विरेचनं चातर मतं तैलेनाभ्यञ्जनं तथा
वस्तिशुद्धिकरैः सिद्धं चतुर्गुणजलं पयः 32

आ वारिनाशात क्वथितं पीतवनतं प्रकामतः
रमयेयुः प्रिया नार्यःशुक्रोदावर्तिनं नरम 33

तस्याभ्यङ्गोऽवगाहश्च मदिरा चरणायुधः
शालि पयोनिरुहश्च हितं मैथुनमेव च  34

क्षुद्विघातसमुद्भूते स्निग्धमुष्णं तथा लघु
रुच्यमल्पं हितं भक्ष्यं पुष्पं सेव्यं सुगनधि यत 35

तृषाविघातसमभूते शीतःसर्वो विधिर्हितः
कर्पूरशिशिरं स्वल्पं पिबेततोयं शनैः शनैः
श्रमश्वासधृतौ शस्तो विश्रामः सरसौदनः 36

निद्रा वेगविघातोतथे पिबेतक्षीरं सितायुतम
संवाहनं सुशय्याऽतर हितः स्वप्नः प्रियाः कथाः 37

हिङ्गुमाक्षिकसिनधूतथैः पिष्टैर्वर्ततिं विनिर्मिताम
घृताभ्यक्तं गुदे नयस्येदुदावर्ततविनाशिनीम 38

मदनं पिप्पली कुष्ठं वचा गौराश्च सर्षपाः
गुडक्षीरसमायुक्ताः फलवर्ततिरिहोदिता 39

खण्डपलं तरिवृताऽक्ष कृष्णाकर्षो द्वयोश्चूर्णम
प्राग्भोजनस्य मधुना विडालपदकं नरो लिह्यात 40

एतद् गाढपुरीषे देयं विज्ञैरुदावर्तते
मधुरं नरपतियोग्यं चूर्णं नाराचकं नामना 41

सव्योषपिप्पलीमूलं तरिवृद्दनती च चितरकम
तच्चूर्णं गुडसममिश्रं भक्षयेतप्रातरुतथितः 42

एतद् गुडाष्टकं नामना बलवर्णाग्निवर्द्धनम
उदावर्ततप्लीहगुल्मशोथपाण्ड्वामयापहम 43

मूलकं शुष्कमाद्र रं! च वर्षाभूः पञ्चमूलकम
कृतमालफलं चाप्सु पक्तवा तेन घृतं पचेत
ततपीतं शमयेतक्षिप्रमुदावर्ततमशेषतः 44

तुल्यकारणकार्यतवादुदावर्ततहरीं क्रियाम
आनाहेषु च कुर्वीत विशेषश्चाभिधीयते 45

तरिवृतकृष्णाहरीतक्यो द्विचतुष्पञ्चभागिकाः
गुडेन तुल्या गुटिका हरतयानाहमुल्वणम 46

वर्ततिस्तरिकटुकसैनधवसर्षपगृहधूमकुष्ठमदनफलैः
मधुनि गुडे वा पक्वैर्विहिता साऽङगुष्ठसममिता विज्ञैः 47

वर्ततिरियं दृष्टफला शनैः प्रणिहिता गुदे घृताभ्यक्ता
आनाहमुदरजार्ततिं शमयति जठरे तथा गुल्मम 48

इतयेकतरिंश उदावर्ततानाहाधिकारः समाप्तः 31

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।