Sunday 12 July 2015

अथ गुडूच्यादिवर्गः

अथ लङ्केश्वरो मानी रावणो राक्षसाधिपः
रामपत्नीं बलात्सीतां जहार मदनातुरः 1
ततस्तं वलवान् रामो रिपुं जायाऽपहारिणम
वृतो बानरसैन्येन जघान रणमूर्धनि 2
हते तस्मिन्सुरारातौ रावणे बलगर्विते
देवराजः सहस्राक्षः परितुष्टश्चराघवे 3
तत्र ये वानराः कैचिद्रा क्षसैर्निहता रणे
तानिन्द्रो  जीवयामास संसिच्यामृतवृष्टिभिः 4
ततो येषु प्रदेशेषु कपिगात्रात्परिच्युताः
पीयूषबिन्दवः पेतुस्तेभ्यो जाता गुडूचिका 5
गुडूची मधुपर्णी स्यादमृताऽमृतवल्लरी
छिन्ना छिन्नरुहा छिन्नोद्भवा वत्सादनीति च 6
जीवन्ती तन्त्रिका सोमा सोमवल्ली च कुण्डली
चक्रलक्षणिका धीरा विशल्या च रसायनी 7
चन्द्र हासा वयस्था च मण्डली देवनिर्मिता
गुडूची कटुका तिक्ता स्वादुपाका रसायनी 8

संग्राहिणी कषायोष्णा लघ्वी बल्याऽग्निदीपिनी
दोषत्रयामतृड्दाहमेहकासांश्च पाण्डुताम 9

कामलाकुष्ठवातास्रज्वरकृमिवमीन्हरेत
प्रिमेहश्वासकासार्शः कृच्छ्रहृद्रो गवातनुत 10

ताम्बूलवल्ली ताम्बूली नागिनी नागवल्लरी
ताम्बूलं विशदं रुच्यं तीक्ष्णोष्णं तुवरं सरम 11

वश्यं तिक्तं कटु क्षारं रक्तपित्तकरं लघु
बल्यं श्लेष्मास्यदौर्गन्ध्यमलवातश्रमापहम 12

बिल्वः शाण्डिल्यशैलूषौ मालूरश्रीफलावपि
श्रीफलस्तुवरस्तिक्तो ग्राही रूक्षोऽग्निपित्तकृत
वातश्लेष्महरो बल्यो लघुरुष्णश्च पाचनः 13

गम्भारी भद्र पर्णी च श्रीपर्णी मधुपर्णिका
काश्मीरी काश्मरी हीरा काश्मर्यः पीतरोहिणी 14

कृष्णवृन्ता मधुरसा महाकुसुमिकाऽपि च
काश्मीरी तुवरा तिक्ता वीर्योष्णा मधुरा गुरुः 15

दीपनी पाचनी मेध्या भेदिनी भ्रमशोषजित
दोषतृष्णाऽमशूलार्शोविषदाहज्वरापहा 16

तत्फलं बृंहणं वृष्यं गुरु केश्यं रसायनम
वातपित्ततृषारक्तक्षयमूत्रविबन्धनुत 17

स्वादु पाके हिमं स्निग्धं तुवराम्लं विशुद्धिकृत
हन्याद्दाहतृषावातरक्तपित्तक्षतक्षयान 18

पाटलि पाटलाऽमोघा मधुदूतो फलेरुहा
कृष्णवृन्ता कुबेराक्षी कालस्थाल्यलिवल्लभा 19

ताम्रपुष्पी च कथिताऽपरा स्यात्पाटला सिता
मुष्कको मोक्षको घण्टापाटलिकाष्टपाटला 20

पाटला तुवरा तिक्ताऽनुष्णा दोषत्रयापहा
अरुचिश्वासशोथास्रच्छर्दिहिक्कातृषाहरी 21

पुष्पं कषायं मधुरं हिमं हृद्यं कफास्रनुत
पित्तातिसारहृत्कण्ठ्यं फलं हिक्काऽस्रपित्तहृत 22

अग्निमन्थो जयः सस्याच्छ्रीपर्णी गणिकारिका
जया जयन्ती तर्कारी नादेयी वैजयन्तिका 23

अग्निमन्थः श्वयथुनुद्वीर्योष्णः कफवातहृत
पाण्डुनुत्कटुकस्तिक्तस्तुवरो मधुरोऽग्निदः 24

श्योनाकः शोषणश्च स्यान्नटकट्वङ्गटुण्टुकाः
मण्डूकपर्णपत्रोर्णशुकनासकुटन्नटाः 25

दीर्घवृन्तोऽरलुश्चापि पृथुशिम्बः कटम्भरः
श्योनाको दीपनः पाके कटुकस्तुवरो हिमः
ग्राही तिक्तोऽनिलश्लेष्मपित्तकासप्रणाशनः 26

टुण्टुकस्य फलं बालं रूक्षं वातकफापहम 27

हृद्यं कषायं मधुरं रोचनं लघु दीपनम
गुल्मार्शःकृमिहृत् प्रौढं गुरु वातप्रकोपणम 28

श्रीफलः सर्वतोभद्रा  पाटला गणिकारिका
श्योनाकः पञ्चभिश्चैतैः पञ्चमूलं महन्मतम 29

पञ्चमूलं महत् तिक्तं कषायँ  कफवातनुत
मधुरं श्वासकासघ्नमुष्णं लघ्वग्निदीपनम 30

शालपर्णी स्थिरा सौम्या त्रिपर्णी पीवरी गुहा
विदारिगन्धा दीर्घाङ्गी दीर्घपत्रांऽशुमत्यपि 31

शालपर्णी गुरुश्छर्दिज्वरश्वासातिसारजित 32

शोषदोषत्रयहरी बृंहण्युक्ता रसायनी
तिक्ता विषहरी स्वादुः क्षतकासकृमिप्रणुत 33

पृश्निपर्णी पृथक्पर्णी चित्रपर्ण्यहिपर्ण्यपि
क्रोष्टुविन्ना सिंहपुच्छी कलशी धावनिर्गुहा 34

पृश्निपर्णी त्रिदोषघ्नी वृष्योष्णा मधुराऽसरा
हन्ति दाहज्वरश्वासरक्तातीसारतृड्वमीः 35

वार्त्ताकी क्षुद्र भण्टाकी महती बृहती कुली
हिङ्गुली राष्ट्रिका सिंही महोष्ट्री दुष्प्रधर्षिणी
बृहती ग्राहिणी हृद्या पाचनी कफवातहृत 36

कटुतिक्ताऽस्यवैरस्यमलारोचकनाशिनी
उष्णा कुष्ठज्वरश्वासशूलकासाग्निमान्द्यजित 37

कण्टकारी तु दुःस्पर्शा क्षुद्रा व्याघ्री निदिग्धिका
कण्टालिका कण्टकिनी धावनी बृहती तथा 38

श्वेता क्षुद्रा  चन्द्र हासा लक्ष्मणा क्षेत्रदूतिका
गर्भदा चन्द्र मा चन्द्री  चन्द्र पुष्पा प्रियङ्करी 39

कण्टकारी सरा तिक्ता कटुका दीपनी लघुः 40

रूक्षोष्णा पाचनी कासश्वासज्वरकफानिलान
निहन्ति पीनसं पार्श्वपीडाकृमिहृदामयान 41

तयोः फलं कटु रसे पाके च कटुकं भवेत
शुक्रस्य रेचनं भेदि तिक्तं पित्ताग्निकृल्लघु
हन्यात्कफमरुत्कण्डूकासमेदः कृमिज्वरान 42

तद्वत्प्रोक्ता सिता क्षुद्रा  विशेषाद् गर्भकारिणी 43

गोक्षुरः क्षुरकोऽपि स्यात्त्रिकण्टः स्वादुकण्टकः
गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि 44

पलङ्कषा श्वदंष्ट्रा च तथा स्यादिक्षुगन्धिका
गोक्षुरः शीतलःस्वादुर्बलकृद्बस्तिशोधनः 45

मधुरो दीपनो वृष्यः पुष्टिदश्चाश्मरीहरः
प्रमेहश्वासकासार्शः कृच्छ्रहृद्रो गवातनुत 46

शालपर्णी पृश्निपर्णी वार्त्ताकी कण्टकारिका
गोक्षुरः पञ्चभिश्चैतैः कनिष्ठं पञ्चमूलकम 47

पञ्चमूलं लघु स्वादु बल्यं पित्तानिलापहम
नात्युष्णं बृंहणं ग्राहि ज्वरश्वासाश्मरीप्रणुत 48

उभाभ्यां पञ्चमूलाभ्यां दशमूलमुदाहृतम्
दशमूलं त्रिदोषघ्नं श्वासकासशिरोरुजः
तन्द्रा शोथज्वरानाहपार्श्वपीडाऽरुचीर्हरेत 49

जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा
माङ्गल्यनामधेया च शाकश्रेष्ठा पयस्विनी 50

जीवन्ती शीतला स्वादुः स्निग्धा दोषत्रयापहा
रसायनी बलकरी चक्षुष्या ग्राहिणी लघुः 51

मुद्गपर्णी काकपर्णी सूर्यपर्ण्यल्पिका सहा 52

काकमुद्गा च सा प्रोक्ता तथा मार्जारगन्धिका
मुद्गपर्णी हिमा रूक्षा तिक्ता स्वादुश्च शुक्रला 53

चक्षुष्या क्षतशोथघ्नी ग्राहिणी ज्वरदाहनुत
दोषत्रयहरी लघ्वी ग्रहण्यर्शोऽतिसारजित 54

माषपर्णी सूर्यपर्णी काम्बोजी हयपुच्छिका
पाण्डुलोमशपर्णी च कृष्णवृन्ता महासहा 55

माषपर्णी हिमा तिक्ता रूक्षा शुक्रबलासकृत
मधुरा ग्राहिणी शोथवातपित्तज्वरास्रजित 56

अष्टवर्गः सयष्टीको जीवन्ती मुद्गपर्णिका
माषपर्णी गणोऽय तु जीवनीय इति स्मृतः 57

जीवनो मधुरश्चापि नाम्ना स परिकीर्त्तितः
जीवनीयगणः प्रोक्तः शुक्रकृद् बृंहणो हिमः 58

गुरुर्गर्भप्रदः स्तन्यकफकृत्पित्तरक्तहृत
तृष्णां शोषं ज्वरं दाहं रक्तपित्तं व्यपोहति 59

शुक्ल एरण्ड आमण्डश्चित्रो गन्धर्वहस्तकः
पञ्चाङ्गुलो वर्द्धमानो दीर्घदण्डो व्यडम्बकः 60

वातारिस्तरुणश्चापि रुबूकश्च निगद्यते
रक्तोऽपरो रुबूकः स्यादुरुबूको रुबुस्तथा 61

व्याघ्रपुच्छश्च वातारिश्चञ्चुरुत्तानपत्रकः
एरण्डयुग्मं मधुरमुष्णं गुरु विनाशयेत 62

शूलशौथकटीबस्तिशिरःपीडोदरज्वरान
व्रघ्नश्वासकफानाहकासकुष्ठाप्तमारुतान 63

एरण्डपत्रं वातघ्नं कफक्रिमिविनाशनम
मूत्रकृच्छ्रहरं चापि पित्तरक्तप्रकोपणम
वातार्यग्रदलं गुल्मबस्तिशूलहरं परम 64

कफवातकृमीन्हन्ति वृद्धिं सप्तविधामपि
एरण्डफलमत्युष्णं गुल्मशूलानिलापहम 65

यकृत्प्लीहोदरार्शोघ्नं कटुकं दीपनं परम
तद्वन्मज्जा च विडभेदी वातश्लेष्मोदरापहः 66

श्वेतार्को गणरूपः स्यान्मन्दारो वसुकोऽपि च
श्वेतपुष्पः सदापुष्पः स चालर्कः प्रतापसः 67

रक्तोऽपरोऽकनामा स्यादर्कपर्णो विकीरणः
रक्तपुष्पः शुक्लफलस्तथाऽस्फोटः प्रकीर्त्तितः 68

अर्कद्वयं सरं वातकुष्ठकण्डूविषव्रणान
निहन्ति प्लीहगुल्मार्शःश्लेष्मोदरशकृत्कृमीन 69

अलर्ककुसुमं वृष्यं लघु दीपनपाचनम
अरोचकप्रसेकार्शः कासश्वासनिवारणम 70

रक्तार्कपुष्पं मधुरं सतिक्तं कुष्ठकृमिघ्नं कफनाशनञ्च
अर्शो विषं हन्ति च रक्तपित्तं संग्राहि गुल्मे श्वयथौ हितं तत 71

क्षीरमर्कस्य तिक्तोष्णं स्निग्धं सलवणं लघु
कुष्ठगुल्मोदरहरं श्रेष्ठमेतद्विरेचनम 72

सेहुण्डः सिंहतुण्डः स्याद्वज्री वज्रद्रुमोऽपि च
सुधासमन्तदुग्धा च स्नुक्स्त्रियां स्यात्स्नुही गुडा 73

सेहुण्डो रेचनस्तीक्ष्णो दीपनः कटुको गुरुः
शूलामाष्ठीलिकाऽध्मानकफगुल्मोदरानिलान 74

उन्मादमोहकुष्ठार्शः शोथमेदोऽश्मपाण्डुताः
व्रणशोथज्वरप्लीहविषदूषीविषं हरेत 75

उष्णवीर्यं स्नुहीक्षीरं स्निग्धञ्च कटुकं लघु
गुल्मिनां कुष्ठिनाञ्चापि तथैवोदररोगिणाम 76

हितमेतद्विरेकार्थं ये चान्ये दीर्घरोगिणः 77

शातला सप्तला सारा विमला विदुला च सा
तथा निगदिता भूरिफेना चर्मकषेत्यपि 78

शातला कटुका पाके वातला शीतला लघुः
तिक्ता शोथकफानाहपित्तोदावर्त्तरक्तजित 79

कलिहारी तु हलिनी लाङ्गली शक्रपुष्प्यपि
विशल्याऽग्निशिखाऽनन्तावह्निवक्त्रा च गर्भनुत
कलिहारी सरा कुष्ठशोफार्शोव्रणशूलजित 80

सक्षारा श्लेष्मजित्तिक्ताकटुका तुवराऽपि च
तीक्ष्णोष्णा कृमिहृल्लघ्वी पित्तलागर्भपातिनी 81

करवीरः श्वेतपुष्पः शतकुम्भोऽश्वमारकः
द्वितीयो रक्तपुष्पश्च चण्डातो लगुडस्तथा 82

करवीरद्वयं तिक्तं कषायं कटुकञ्च तत
व्रणलाघवकृन्नेत्रकोपकुष्ठव्रणापहम 83

वीर्योष्णं कृमिकण्डूघ्नं भक्षितं विषवन्मतम 84

धत्तूरधूर्त्तधुत्तूरा उन्मत्तः कनकाह्वयः
देवता कितवस्तूरी महामोही शिवप्रियः 85

मातुलो मदनश्चास्य फले मातुलपुत्रकः
धत्तूरो मदवर्णाग्निवातकृज्ज्वरकुष्ठनुत 86

कषायो मधुरस्तिक्तो यूकालिक्षाविनाशकः
उष्णो गुरुर्व्रणश्लेष्मकण्डूकृमिविषापहः 87

वासको वासिका वासा भिषङ्माता च सिंहिका
सिंहास्यो वाजिदन्ता स्यादाटरूषोऽटरूषकः 88

अटरूषो वृषस्ताम्रः सिंहपर्णश्च स स्मृतः
वासको वातकृत्स्वर्यः कफपित्तास्रनाशनः 89

तिक्तस्तुवरको हृद्यो लघुशीतस्तृडर्त्तिहृत
श्वासकासज्वरच्छर्दिमेहकुष्ठक्षयापहः 90

पर्पटो वरतिक्तश्च स्मृतः पर्पटकश्च सः
कथितः पांशुपर्यायस्तथा कवचनामकः 91

पर्पटो हन्ति पित्तास्रभ्रमतृष्णाकफज्वरान
संग्राही शीतलस्तिक्तो दाहनुद्वातलो लघुः 92

निम्बः स्यात्पिचुमर्दश्च पिचुमन्दश्च तिक्तकः
अरिष्टः पारिभद्र श्च हिङ्गुनिर्यास इत्यपि 93

निम्बः शीतो लघुर्ग्राही कटुपाकोऽग्निवातनुत
अहृद्यः श्रमतृट्कासज्वरारुचिकृमिप्रणुत
व्रणपित्तकफच्छर्दिकुष्ठहृल्लासमेहनुत् 94

निम्बपत्रं स्मृतं नेत्रयं कृमिपित्तविषप्रणुत
वातलं कटुपाकञ्च सर्वारोचककुष्ठनुत 95

निम्बफलं रसे तिक्तं पाके तु कटुभेदनम
स्निग्धं लघूष्णं कुष्ठघ्नं गुल्मार्शःकृमिमेहनुत 96

महानिम्बः स्मृतो द्रे का रम्यको विषमुष्टिकः
केशमुष्टिर्निम्बकश्च कार्मुको जीव इत्यपि 97

महानिम्बो हिमो रूक्षस्तिक्तो ग्राही कषायकः 98

कफपित्तभ्रमच्छर्दिकुष्ठहृल्लासरक्तजित
प्रमेहश्वासगुल्मार्शोमूषिकाविषनाशनः 99

पारिभद्रो  निम्बतरुर्मन्दारः पारिजातकः
पारिभद्रो ऽनिलश्लेष्मशोथमेदः कृमिप्रणुत
तत्पत्रं पित्तरोगघ्नं कर्णव्याधिविनाशनम 100

काञ्चनारः काञ्चनको गण्डारिः शोणपुष्पकः 101

कोविदारश्च मरिकः कुद्दालो युगपत्रकः
कुण्डली ताम्रपुष्पश्चाश्मन्तकः स्वल्पकेशरी 102

काञ्चनारो हिमो ग्राही तुवरः श्लेष्मपित्तनुत
कृमिकुष्ठगुदभ्रंशगण्डमालाव्रणापहः 103

कोविदारोऽपि तद्वत्स्यात्तयोः पुष्पं लघु स्मृतम
रूक्षं संग्राहि पित्तास्रप्रदरक्षयकासनुत् 104

शोभाञ्जनः शिग्रुतीक्ष्णगन्धकाक्षीवमोचकाः
तद्बीजं श्वेतमरिचंमधुशिग्रुः सलोहितः
शिग्रुः कटुः कटुः पाके तीक्ष्णोष्णो मधुरो लघुः 105

दीपनो रोचनो रूक्षः क्षारस्तिक्तो विदाहकृत
संग्राही शुक्रलो हृद्यः पित्तरक्तप्रकोपणः 106

चक्षुष्यः कफवातघ्नो विद्र धिश्वयथुक्रिमीन
मेदोऽपचीविषप्लीहगुल्मगण्डव्रणान्हरेत 107

श्वेतः प्रोक्तगुणो ज्ञेयो विशेषाद्दाहकृद्भवेत
प्लीहानं विद्रधिं हन्ति व्रणघ्नः पित्तरक्तहृत
मधुशिग्रुः प्रोक्तगुणो विशेषाद्दीपनः सरः 108

शिग्रुवल्कलपत्राणां स्वरसः परमार्त्तिहृत 109

चक्षुष्यं शिग्रुजं बीजं तीक्ष्णोष्णं विषनाशनम
अवृष्यं कफवातघ्नं तन्नस्येन शिरोऽत्तिनुत 110

आस्फोता गिरिकर्णीस्याद्विष्णुक्रान्ताऽपराजिता
अपराजिते कटू मेध्ये शीते कण्ठ्येसुदृष्टिदे 111

कुष्ठमूत्रत्रिदोषामशोथव्रणविषापहे
कषाये कटुके पाके तिक्ते च स्मृतिबुद्धिदे 112

सिन्दुवारः श्वेतपुष्पः सिन्दुकः सिन्दुवारकः
नीलपुष्पी तु निर्गुण्डी शेफाली सुवहा च सा 113

सिन्दुकः स्मृतिदस्तिक्तः कषायः कटुको लघुः
केश्यो नेत्रहितो हन्ति शूलशोथाममारुतान
कृमिकुष्ठारुचिश्लेष्मज्वरान्नीलापि तद्विधा 114

सिन्दुवारदलं जन्तुवातश्लेष्महरं लघु 115

कुटजः कूटजः कौटो वत्सको गिरिमल्लिका 116

कालिङ्गः शक्रशाखी च मल्लिकापुष्प इत्यपि
इन्द्रो  यवफलः प्रोक्तो वृक्षकः पाण्डुरद्रुमः 117

कुटजः कटुको रूक्षो दीपनस्तुवरो हिमः
अर्शोऽतिसारपित्तास्नकफतृष्णाऽमकुष्ठनुत 118

करञ्जो नक्तमालश्च करजश्चिरबिल्वकः
घृतपूर्णकरञ्जोऽन्य प्रकीर्यः पूतिकोऽपि च 119

स चोक्तः पूतिकरञ्जः सोमवल्कश्च स स्मृतः
करञ्जः कटुकस्तीक्ष्णो वीर्योष्णो योनिदोषहृत
कुष्ठोदावर्त्तगुल्मार्शोव्रणक्रिमिकफापहः 120

तत्पत्रं कफवातार्शः कृमिशोथहरं परम
भेदनं कटुकं पाके वीर्योष्णं पित्तलं लघुः 121

तत्फलं कफवातघ्नं मेहार्शःकृमिकुष्ठजित
घृतपूर्णकरञ्जोऽपि करञ्जसदृशो गुणैः 122

उदकीर्यस्तृतीयोऽन्य षड्ग्रन्था हस्तिवारुणी
मर्कटी वायसी चापि करञ्जी करभञ्जिका 123

करञ्जी स्तम्भनी तिक्ता तुवरा कटुपाकिनी
वीर्योष्णा वमिपित्तार्शः कृमिकुष्ठप्रमेहजित 124

श्वेता गुञ्जोच्चटा प्रोक्ता कृष्णला चापि सा स्मृता
रक्ता सा काकचिञ्ची स्यात्काकणन्ती च रक्तिका 125

काकादनी काकपीलुः सा स्मृता काकवल्लरी
गुञ्जाद्वयन्तु केश्यं स्याद्वातपित्तज्वरापहम 126

मुखशोषभ्रमश्वासतृष्णामदविनाशनम
नेत्रामयहरं वृष्यं बल्यं कण्डूं व्रणं हरेत 127

कृमीन्द्र लुप्तकुष्ठानि रक्ता च धवलाऽपि च 128

कपिच्छूरात्मगुप्ता वृष्या प्रोक्ता च मर्कटी
अजडा कण्डुरा व्यङ्गा दुःस्पर्शा प्रावृषायणी 129

लाङ्गली शूकशिम्बी च सैव प्रोक्ता महर्षिभिः
कपिकच्छूर्भृशं वृष्या मधुरा बृंहणी गुरुः
तिक्ता वातहरी बल्या कफपित्तास्रनाशिनी 130

तद्बीजं वातशमनं स्मृतं वाजीकरं परम 131

मांसरोहिण्यतिरुहा वृत्ता चर्मकषा वसा
प्रहारवल्ली विकशा वीरवत्यपि कथ्यते
स्यान्मांसरोहिणी वृष्या सरा दोषत्रयापहा 132

चिह्लकोवातनिर्हारः श्लेष्मघ्नो धातुपुष्टिकृत
आग्नेयो विषवद्यस्य फलं मत्स्यनिषूदनम 133

टङ्कारी वातजित्तिक्ता श्लेष्मघ्नी दीपनी लघुः
शोथोदरव्यथाहन्त्री हिता पीठविसर्पिणाम 134

वेतसो नम्रकः प्रोक्तो वानीरो वञ्जुलस्तथा
अभ्रपुष्पश्च विदुलो रथः शीतश्च कीर्त्तितः 135

वेतसः शीतलो दाहशोथार्शोयोनिरुक्प्रणुत
हन्ति वीसर्पकृच्छ्रास्रपित्ताश्मरिकफानिलान 136

निकुञ्जकः परिव्याधो नादेयो जलवेतसः
जलजो वेतसः शीतः कुष्ठहृद्वातकोपनः 137

इज्जलो हिज्जलश्चापि निचुलश्चाम्बुजस्तथा
जलवेतसवद्वेद्यो हिज्जलोऽय विषापहः 138

अङ्कोटो दीर्घकीलः स्यादङ्कोलश्च निकोचकः
अङ्कोटकः कटुस्तीक्ष्णः स्निग्धोष्णस्तुवरो लघुः 139

रेचनः कृमिशूलामशोफग्रहविषापहः
विसर्पकफपित्तास्रमूषकाहिविषापहः 140

तत्फलं शीतलं स्वादु श्लेष्मघ्नं बृंहणं गुरु
बल्यं विरेचनं वातपित्तदाहक्षयास्रजित 141

बलावाट्यालिका वाट्या सैव वाट्यालकाऽपि च
महाबला पीतपुष्पा सहदेवी च सा स्मृता 142

ततोऽन्याऽतिबला ऋष्यप्रोक्ता कङ्कतिका च सा
गाङ्गेरुकी नागबला झषा ह्रस्वगवेधुका 143

बलाचतुष्टयं शीतं मधुरं बलकान्तिकृत्
स्निग्धं ग्राहि समीरास्रपित्तास्रक्षतनाशनम 144

बलामूलत्वचश्चूर्णं पीतं सक्षीरशर्करम
मूत्रातिसारं हरति दृष्टमेतन्न संशयः 145

हरेन्महाबला कृच्छ्रम भवेद्वातानुलोमिनी
हन्यादतिवला मेहं पयसा सितया समम 146

पुत्रकाकाररक्ताल्पबिन्दुभिर्लाञ्छितच्छदा 147

लक्ष्मणा पुत्रजननी वस्तगन्धाकृतिर्भवेत
कथिता पुत्रदाऽवश्या लक्ष्मणा मुनिपुङ्गवैः 148

स्वर्णवल्लीरक्तफला काकायुः काकवल्लरी
स्वर्णवल्ली शिरः पीडां त्रिदोषान्हन्ति दुग्धदा 149

कार्पासी तुण्डकेशी च समुद्रा न्ता चकथ्यते
कर्पासकी लघु कोष्णा मधुरा वातनाशिनी 150

तत्पलाशं समीरघ्नं रक्तकृन्मूत्रवर्द्धनम
तत्कर्णपिडकानादपूयास्रावविनाशनम 151

तद्बीजं स्तन्यदं वृष्यं स्निग्धं कफकरं गुरु 152

वंशस्त्वक्सारकर्मारत्वचिसारतृणध्वजाः
शतपर्वा यवफलो वेणुमस्करतेजनाः 153

वंशः सरो हिमः स्वादुः कषायो वस्तिशोधनः
छेदनः कफपित्तघ्नः कुष्ठास्रव्रणशोथजित 154

तत्करीरः कटुः पाके रसे रूक्षो गुरुः सरः
कषायः कफकृत्स्वादुर्विदाही वातपित्तलः 155

तद्यवास्तु सरा रूक्षाः कषायाः कटुपाकिनः
वातपित्तकरा उष्णा बद्धमूत्राः कफापहाः 156

नलः पोटगलः शून्यमध्यश्च धमनस्तथा
नलस्तुमधुरस्तिक्तः कषायः कफरक्तजित
उष्णो हृद्वस्तियोन्यर्त्तिदाहपित्तविसर्पहृत 157

भद्र मुञ्जः शरो बाणस्तेजनश्चेक्षुवेष्टनः 158

मुञ्जो मुञ्जातको बाणः स्थूलदर्भः सुमेखलः
मुञ्जद्वयन्तु मधुरं तुवरं शिशिरं तथा 159

दाहतृष्णाविसर्पास्रमूत्रकृच्छ्राक्षिरोगजित
दोषत्रयहरं वृष्यं मेखलासूपयुज्यते 160

कासः कासेक्षुरुद्दिष्टः स स्यादिक्षुरसस्तथा
इक्ष्वालिकेक्षुगन्धा च तथा पोटगलः स्मृतः 161

कासः स्यान्मधुरस्तिक्तः स्वादुपाको हिमः खरः
मूत्रकृच्छ्राश्मदाहास्रक्षयपित्तजरोगजित 162

गुन्द्रः पटेरको गुल्मः शृङ्गवेराभमूलकः
गुन्द्रः कषायो मधुरः शिशिरः पित्तरक्तजित
स्तन्यशुक्ररजोमूत्रशोधनो मूत्रकृच्छ्रहृत 163

एरका गुन्द्र मूला च शिविर्गुन्द्रा  शरीति च
एरका शिशिरा वृष्या चक्षुष्या वातकोपिनी
मूत्रकृच्छ्राश्मरीदाहपित्तशोणितनाशिनी 164

कुशो दर्भस्तथा बर्हिः सूच्यग्रो यज्ञभूषणः
ततोऽन्यो दीर्घपत्रः स्यात्क्षुरपत्रस्तथैव च 165

दर्भद्वयं त्रिदोषघ्नं मधुरं तुवरं हिमम्
मूत्रकृच्छ्राश्मरीतृष्णावस्तिरुक्प्रदरास्रजित 166

कत्तृणं रौहिषं देवजग्धं सौगन्धिकं तथा
भूतिकं ध्यामपौरञ्च श्यामकं धूपगन्धिकम 167

रौहिषं तुवरं तिक्तं कटुपाकं व्यपोहति
हृत्कण्ठव्याधिपित्तास्रशूलकासकफज्वरान 168

गुह्यबीजं तु भूतीकं सुगन्धं जम्बुकप्रियम
भूतृणं तु भवेच्छत्रा मालातृणकमित्यपि 169

भूतृणं कटुकं तिक्तं तीक्ष्णोष्णं रेचनं लघु
विदाहि दीपनं रूक्षमनेत्र्! यं मुखशोधनम 170

अवृष्यं बहुविट्कञ्च पित्तरक्तप्रदूषणम 171

नीलदूर्बा रुहाऽनन्ता भार्गवी शतपर्विका
शष्पं सहस्रवीर्या च शतवल्ली च कीर्त्तिता 172

नीलदूर्वा हिमा तिक्ता मधुरा तुवरा हरेत
कफपित्तास्रवीसर्पतृष्णादाहत्वगामयान 173

दूर्वा शुक्ला तु गोलोमी शतवीर्या च कथ्यते
श्वेता दूर्वा कषाया स्यात्स्वाद्वी व्रण्या च जीवनी
तिक्ता हिमा विसर्पास्रतृट्पित्तकफदाहहृत 174

गण्डदूर्वा तु गण्डाली मत्स्याक्षी शकुलादनी
गण्डदूर्वा हिमा लोहद्रा विणी ग्राहिणी लघुः 175

तिक्ता कषाया मधुरा वातकृत्कटुपाकिनी
दाहतृष्णाबलासास्रकुष्ठपित्तज्वरापहा 176

वाराहीकन्दसंज्ञस्तु पश्चिमे गृष्टिसंज्ञकः
वाराहीकन्द एवान्यैश्चर्मकारालुको मतः 177

अनूपसम्भवे देशे वराह इव लोमवान
वाराहवदना गृष्टिर्वरदेत्यपि कथ्यते 178

वाराही तु रसे स्वाद्वी तिक्ता पाके पुनः कटुः
शुक्रायुःस्वरवर्णाग्निबलपित्तविवर्द्धिनी
कफकुष्ठमरुन्मेहकृमिहृच्च रसायनी 179

विदारी स्वादुकन्दा च सा तु क्रोष्ट्रीसिता स्मृता
इक्षुगन्धा क्षीरवल्ली क्षीरशुक्ला पयस्विनी 180

विदारी मधुरा स्निग्धा बृंहणी स्तन्यशुक्रदा 181

शीता स्वर्या मूत्रला च जीवनी बलवर्णदा
गुरुः पित्तास्रपवनदाहान् हन्ति रसायनी 182

तालमूली तु विद्वद्भिर्मुशली परिकीर्त्तिता
मुशली मधुरा वृष्या वीर्योष्णा बृंहणी गुरुः
तिक्ता रसायनी हन्ति गुदजान्यनिलं तथा 183

शतावरी बुहसुता भीरुरिन्दीवरी वरी
नारायणी शतपदी शतवीर्या च पीवरी 184

महाशतावरी चान्या शतमूल्यूर्ध्वकण्टिका
सहस्रवीर्या हेतुश्च ऋष्यप्रोक्ता महोदरी 185

शतावरी गुरुः शीता तिक्ता स्वाद्वी रसायनी
मेधाऽग्निपुष्टिदा स्निग्धा नेत्र या गुल्मातिसारजित 186

शुक्रस्तन्यकरी बल्या वातपित्तास्रशोथजित
महाशतावरी मेध्या हृद्या वृष्या रसायनी 187

शीतवीर्या निहन्त्यर्शोग्रहणीनयनामयान
तदङ्कुरस्रिदोषघ्नो लघुरर्शःक्षयापहा 188

गन्धान्ता वाजिनामादिरश्वगन्धा हयाह्वया
वराहकर्णी वरदा बलदा कुष्ठगन्धिनी 189

अश्वगन्धाऽनिलश्लेष्मश्वित्रशोथक्षयापहा
बल्या रसायनी तिक्ता कषायोष्णाऽतिशुक्रला 190

पाठाऽम्बष्ठाऽम्बष्ठकी च प्राचीना पापचेलिका
एकाष्ठीला रसा प्रोक्ता पाठिका वरतिक्तिका 191

पाठोष्णा कटुका तीक्ष्णा वातश्लेष्महरी लघुः
हन्ति शूलज्वरच्छर्दिकुष्ठातीसारहृद्रुजः
दाहकण्डूविषश्वासकृमिगुल्मगरव्रणान 193

श्वेता त्रिर्वृत् त्रिभण्डी स्यात् त्रिवृतात्रिपुटाऽपि च
सर्वानुभूतिः सरला निशोत्रा रेचनीति च 193

श्वेता त्रिवृद्रे चनी स्यात्स्वादुरुष्णा समीरहृत
रूक्षा पित्तज्वरश्लेष्मपित्तशोथोदरापहा 194

त्रिवृच्छ्यामाऽद्धचन्द्रा  च पालिन्दी च सुषेणिका
मसूरविदला काली कैषिका कालमेषिका 195

श्यामा त्रिवृत्ततो हीनगुणा तीव्रविरेचिनी
मूर्च्छादाहमदभ्रान्तिकण्ठोत्कर्षणकारिणी 196

लघुदन्ती विशल्या च स्यादुदुम्बरपर्ण्यपि
तथैरण्डफला शीघ्रा श्वेतघण्टा घुणप्रिया 197

वाराहाङ्गी च कथिता निकुम्भश्च मकूलकः
द्रवन्ती शम्बरी चित्रा प्रत्यक्पर्ण्याखुपर्ण्यपि 198

उपचित्रा श्रुतश्रोणी न्यग्रोधी च तथा वृषा
दन्तीद्वयं सरं पाकं रसे च कटु दीपनम 199

गुदाङ्कुराश्मशूलास्रकण्डूकुष्ठविदाहनुत्
तीक्ष्णोष्णं हन्ति पित्तास्रकफशोथोदरक्रिमीन 200

क्षुद्र दन्तीफलं तु स्यान्मधुरं रसपाकयोः
शीतलं सृष्टविण्मूत्रं गरशोथकफापहम 201

जयपालो दन्तिबीजं विख्यातं तिन्तिडीफलम
जयपालो गुरुः स्निग्धो रेची पित्तकफापहः 202

अथेन्द्र वारुणी महेन्द्र वारुणी च

एन्द्रीन्द्र वारुणी चित्रा गवाक्षी च गवादनी
वारुणी च पराऽप्युक्ता सा विशाला महाफला 203

श्वेतपुष्पा मृगाक्षी च मृगैर्वारुर्मृगादनी
गवादनीद्वयं तिक्तं पाके कटु सरं लघु 204

वीर्योष्णं कामलापित्तकफप्लीहोदरापहम 205

श्वासकासापहं कुष्ठगुल्मग्रन्थिव्रणप्रणुत
प्रमेहमूढगर्भामगण्डामयविषापहम 206

नीली तु नीलिनी तूणी काला दोला च नीलिका
रञ्जनी श्रीफली तुच्छा ग्रामीणा मधुपर्णिका 207

क्लीतका कालकेशी च नीलपुष्पा च सा स्मृता
नीलिनी रेचनी तिक्ता केश्या मोहभ्रमापहा 208

उष्णा हन्त्युदरप्लीहवातरक्तकफानिलान
आमवातमुदावर्त्तं मदं च विषमुद्धतम 209

शरपुङ्खः प्लीहशत्रुर्नीलीवृक्षाकृतिश्च सः
शरपुङ्खो यकृत्प्लीहगुल्मव्रणविषापहः
तिक्तः कषायः कासास्रश्वासज्वरहरो लघुः 210

विऋद्धदारुक आवेगी छागान्त्री वृष्यगन्धिका
वृद्धद्वारुः कषायोष्णः कटुस्तिक्तो रसायनः 1

वृष्यो वातामवातार्शः शोथमेहकफप्रणुत्
शुक्रायुर्बलमेधाऽग्निस्वरकान्तिकरःसरः 2

थासो यवासो दुःस्पर्शो धन्वयासः कुनाशकः
दुरालभा दुरालम्भा समुद्रा न्ता च रोदिनी 211

गान्धारी कच्छुराऽनन्ता काषाया हरिविग्रहा
यासः स्वादुः सरस्तिक्तस्तुवरः शीतलो लघुः 212

कफमेदोमदभ्रान्तिपित्तासृक्कुष्ठकासजित
तृष्णाविसर्पवातास्रवमिज्वरहरः स्मृतः 213

यवासस्य गुर्णैस्तुल्या बुधैरुक्ता दुरालभा 214

मुण्डी भिक्षुरपि प्रोक्ता श्रावणी च तपोधना
श्रवणाह्वा मुण्डतिका तथा श्रवणशीर्षका 215

महाश्रावणिकाऽन्या तु सा स्मृता भूकदम्बिका
कदम्बपुष्पिका च स्यादव्यथाऽतितपस्विनी 216

मुण्डतिका कटुः पाके वीर्योष्णा मधुरा लघुः
मेध्या गण्डापचीकृच्छ्रकृमियोन्यर्त्तिपाण्डुनुत 217

श्लीपदारुच्यपस्मारप्लीहमेदोगुदार्तिहृत
महामुण्डी च तत्तुल्या गुणैरुक्ता महर्षिभिः 218

अपामार्गस्तु शिखरी ह्यधः शल्यो मयूरकः
मर्कटी दुर्ग्रहा चापि किणिही खरमञ्जरी 219

अपामार्गः सरस्तीक्ष्णो दीपनस्तिक्तकः कटुः
पाचनो रोचनश्छर्दिकफमेदोऽनिलापहः
निहन्ति हृद्रुजाध्मार्शः कण्डूशूलोदरापचीः 220

रक्तोऽन्यो वशिरो वृत्तफलो धामार्गवोऽपि च
प्रत्यक्पर्णी केशपर्णी कथिता कपिपिप्पली 221

अपामार्गोऽरुणो वातविष्टम्भी कफहृद्धिमः
रूक्षः पूर्वगुणैर्न्यूनः कथितो गुणवेदिभिः 222

अपामार्गफलं स्वादु रसे पाके च दुर्जरम
विष्टम्भि वातलं रूक्षं रक्तपित्तप्रसादनम 223

कोकिलाक्षस्तु काकेक्षुरिक्षुरः क्षुरकः क्षुरः
भिक्षुः काण्डेक्षुरप्युक्त इक्षुगन्धेक्षुबालिका 224

क्षुरकः शीतलो वृप्यः स्वाद्वम्लः पिच्छिलस्तथा
तिक्तो वातामशोथाश्मतृष्णादृष्ट्यनिलास्रजित 225

ग्रन्थिमानस्थिसंहारीवज्राङ्गीवाऽस्थिशृङ्खला
अस्थिसंहारकः प्रोक्तो वातश्लेष्महरोऽस्थियुक 226

उष्णः सरः कृमिघ्नश्चदुर्नामघ्नोऽक्षिरोगजित
रूक्षः स्वादुर्लघुर्वृष्यः पाचनः पित्तलः स्मृतः 227

काण्डं त्वग्विरहितमस्थिशृङ्खलायामाषार्द्र द्विदलमकञ्चुकं तदर्द्धम
संपिष्टं सुतनु ततस्तिलस्य तैलेसंपक्वं वटकमतीव वातहारि 228

कुमारी गृहकन्या च कन्या घृतकुमारिका
कुमारी भेदनी शीता तिक्ता नेत्र्! या रसायनी 229

मधुरा बृंहणी बल्या वृष्या वातविषप्रणुत
गुल्मप्लीहयकृद्वृद्धिकफज्वरहरी हरेत
ग्रन्थ्यग्निदग्धविस्फोटपित्तरक्तत्वगामयान 230

पुनर्नवा श्वेतमूला शोथघ्नी दीर्घपत्रिका
कटु कषायानुरसा पाण्डुघ्नी दीपनी परा
शोफानिलगरश्लेष्महरी ब्रघ्नोदरप्रणुत 231

पुनर्नवाऽपरा रक्ता रक्तपुष्पा शिलाटिका
शोथघ्नी क्षुद्र वर्षाभूर्वर्षकेतुः कठिल्लकः 232

पुनर्नवाऽरुणा तिक्ता कटुपाका हिमा लघुः
वातला ग्राहिणी श्लेष्मपित्तरक्तविनाशिनी 233

प्रसारणी राजबला भद्र पर्णी प्रतानिनी
सरणी सारणी भद्रा  बला चापि कटम्भरा 234

प्रसारणी गुरुर्वृष्या वलसन्धानकृत्सरा
वीर्योष्णा वातहृत्तिक्ता वातरक्तकफापहा 235

कृष्णा तु शारिवा श्यामा गोपी गोपवधूश्च सा 236

धवला शारिवा गोपा गोपकन्या कृशोदरी
स्फोटा श्यामा गोपवल्ली लताऽस्फोता च चन्दना 237

सारिवायुगलं स्वादु स्निग्धं शुक्रकरं गुरु
अग्निमान्द्यारुचिश्वासकासामविषनाशनम
दोषत्रयास्रप्रदरज्वरातीसारनाशनम 238

भृङ्गराजो भृङ्गरजो मार्कवो भृङ्ग एव च
अङ्गारकः केशराजो भृङ्गारः केशरञ्जनः 239

भृङ्गारः कटुकस्तीक्ष्णो रूक्षोष्णः कफवातनुत 240

केश्यस्त्वच्यः कृमिश्वासकासशोथामपाण्डुनुत
दन्त्यो रसायनो बल्यः कुष्ठनेत्रशिरोऽत्तिनुत 241

शणपुष्पी स्मृता घण्टा शणपुष्पसमाकृतिः
शणपुष्पी कटुस्तिक्ता वामिनी कफपित्तजित 242

बलभद्रा  त्रायमाणा त्रायन्ती गिरिजाऽनुजा
त्रायन्ती तुवरा तिक्ता सरा पित्तकफापहा
ज्वरहृद्रो गगुल्मार्शोभ्रमशूलविषप्रणुत 243

मूर्वा मधुरसा देवी मोरटा तेजनी स्रुवा
मधुलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि 244

मूर्वा सरा गुरुः स्वादुस्तिक्ता पित्तास्रमेहनुत
त्रिदोषतृष्णाहृद्रो गकण्डूकुष्ठज्वरापहाः 245

काकमाची ध्वाङ्क्षमाची काकाह्वा चैव वायसी
काकमाची त्रिदोषघ्नी स्निग्धोष्णा स्वरशुक्रदा 246

तिक्ता रसायनी शोथकुष्टार्शोज्वरमेहजित
कटुर्नेत्रहिता हिक्काच्छर्दिहृद्रो गनाशिनी 247

काकनासा तु काकाङ्गी काकतुण्डफला च सा 248

काकनासा कषायोष्णा कटुका रसपाकयोः
कफघ्नी वामनी तिक्ता शोथार्शश्वित्रकुष्ठहृत 249

काकजङ्घा नदीकान्ता काकतिक्ता सुलोमशा
पारावतपदी दासी काका चापि प्रकीर्त्तिता 250

काकजंघा हिमा तिक्ता कषाया कफपित्तजित
निहन्ति ज्वरपित्तास्रव्रणकण्डूविषक्रिमीन् 251

नागपुष्पी श्वेत पुष्पा नागिनी रामदूतिका
नागिनी रोचनी तिक्ता तीक्ष्णोष्णा कफपित्तनुत
विनिहन्ति विषं शूलं योनिदोषवमिक्रिमीन 252

मेषशृङ्गी विषाणी स्यान्मेषवल्ल्यजशृङ्गिका
मेषशृङ्गी रसे तिक्ता वातला श्वासकासहृत 253

रूक्षा पाके कटुः पित्तव्रणश्लेष्माक्षिशूलनुत 254

मेषशृङ्गीफलं तिक्तं कुष्ठमेहकफप्रणुत
दीपनं स्रंसनं कासक्रिमिव्रणविषापहम 255

हंसपादी हंसपदी कीटमाता त्रिपादिका
हंसपादी गुरुः शीता हन्ति रक्तविषव्रणान
विसर्पदाहातीसारलूताभूताग्निरोहिणीः 256

सोमवल्ली सोमलता सोमक्षीरी द्विजप्रिया
सोमवल्ली त्रिदोषघ्नी कटुस्तिक्ता रसायनी 257

आकाशवल्ली तु बुधैः कथिताऽमरवल्लरी 258

खवल्ली ग्राहिणी तिक्ता पिच्छिलाऽक्ष्यामयापहा
तुवराऽग्निकरी हृद्या पित्तश्लेष्मामनाशिनी 259

छिलिहिण्टो महामूलःपातालगरुडाह्वयः
छिलिहिण्टः परं वृष्यः कफघ्नः पवनापहः 260

वन्दा वृक्षादनी वृक्षभक्ष्या वृक्षरुहाऽपि च
वन्दाकः स्याद्धिमस्तिक्तः कषायो मधुरो रसे
मङ्गल्यः कफवातास्ररक्षोव्रणविषापहः 261

वटपत्री तु कथिता मोहिन्यैरावती बुधैः
वटपत्री कषायोष्णा योनिमूत्रगदापहा 262

हिङ्गुपत्री तु कवरी पृथ्वीका पृथुका पृथुः 263

हिङ्गुपत्री भवेद्रुच्या तीक्ष्णोष्णा पाचनी कटुः
हृद्बस्तिरुग्विबन्धार्शःश्लेष्मगुल्मानिलापहा 264

वंशपत्री वेणुपत्री पिण्डा हिङ्गुशिवाटिका
हिङ्गुपत्रीगुणा विज्ञैर्वंशपत्री च कीर्त्तिता 265

मत्स्याक्षी बाह्लिका मत्स्यगन्धा मत्स्यादनीति च
मत्स्याक्षी ग्राहिणी शीतकुष्ठपित्तकफास्रजित
लघुस्तिक्ता कषाया च स्वाद्वी कटुविपाकिनी 266

सर्पाक्षी स्यात्तु गण्डाली तथा नाडीकलापकः 267

सर्पाक्षी कटुका तिक्ता सोष्णा कृमिनिकृन्तनी
वृश्चिकोन्दुरुसर्पाणां विषघ्नी व्रणरोपिणी 268

शङ्ख्नपुष्पी तु शङ्खाह्वा मङ्गल्यकुसुमाऽपि च
शङ्खपुष्पी सरा मेध्या वृष्या मानसरोगहृत 269

रसायनी कषायोष्णा स्मृतिकान्तिबलाग्निदा
दोषापस्मारभूताश्रीकुष्ठक्रिमिविषप्रणुत 270

अर्कपुष्पी क्रूरकर्मा पयस्या जलकामुका
अर्कपुष्पी कृमिश्लेष्ममेहपित्तविकारजित 271

लज्जालुः स्वाच्छमीपत्रा समङ्गा जलकारिका
रक्तपादी नमस्कारी नाम्ना खदिरकेत्यपि 272

लज्जालुः शीतला तिक्ता कषाया कफपित्तजित
रक्तपित्तमतीसारं योनिरोगान विनाशयेत 273

अलम्बुषा खरत्वक च तथा मेदोगला स्मृता
अलम्बुषा लघुः स्वादुः क्रिमिपित्तकफापहा 274

दुग्धिका स्वादुपर्णी स्यात्क्षीरा विक्षीरिणी तथा
दुग्धिकोष्णा गुरू रूक्षा वातलागर्भकारिणी 275

स्वादुक्षीरा कटुस्तिक्ता सृष्टमूत्रा मलापहा
स्वादुविष्टम्भिनी वृष्या कफकुष्ठक्रिमिप्रणुत 276

भूम्यामलकिका प्रोक्ता शिवा तामलकीति च
बहुपत्रा बहुफला बहुवीर्याऽजटाऽपि च 277

भूधात्री वातकृत्तिक्ता कषाया मधुरा हिमा
पिपासाकासपितास्रकफकण्डूक्षतापहा 278

ब्राह्मी कपोतवङ्का च सोमवल्ली सरस्वती
मण्डूकपर्णी माण्डूकी त्वाष्ट्री दिव्या महौषधी 279

ब्राह्मी हिमा सरा तिक्ता लघुर्मध्या च शीतला
कषाया मधुरा स्वादुपाकाऽयुष्या रसायनी 280

स्वर्या स्मृतिप्रद्रा  कुष्ठपाण्डुमेहास्रकासजित
विषशोथज्वरहरी तद्वन्मण्डूकपर्णिनी 281

द्रोणा च द्रोणपुष्पी च फलेपुष्पा च कीर्त्तिता
द्रोणपुष्पी गुरुः स्वादू रूक्षोष्णा वातपित्तकृत 282

सतीक्ष्णलवणा स्वादुपाका कट्वी च भेदिनी
कफामकामलाशोथतमकश्वासजन्तुजित 283

सुवर्चला सूर्यभक्ता वरदा बदराऽपि च
सूर्यावर्त्ता रविप्रीताऽपरा ब्रह्मसुदुर्लभा 284

सुवर्चला हिमा रूक्षा स्वादुपाका सरा गुरुः
अपित्तला कटुः क्षारा विष्टम्भकफवातजित 285

अन्या तिक्ता कषायोष्णा सरा रुक्षा लघुः कटुः
निहन्ति कफपित्तास्रश्वासकासारुचिज्वरान
विस्फोटकुष्ठमेहास्रयोनिरुक्कृमिपाण्डुताः 286

वन्ध्याकर्कोटकी देवी कन्या योगीश्वरीति च
नागरिर्नक्रदमनी विषकण्टकिनी तथा 287

बन्ध्याकर्कोटकी लघ्वी कफनुद् व्रणशोधिनी
सर्पदर्पहरी तीक्ष्णा विसर्पविषहारिणी 288

मार्कण्डिका भूमिवल्ली मार्कण्डी मृदुरेचनी 289

मार्कण्डिका कुष्ठहरी ऊर्ध्वाधःकायशोधिनी
विषदुर्गंन्धकासघ्नी गुल्मोदरविनाशिनी 290

देवदाली यु वेणी स्यात्कर्कटी च गरागरी
देवताडो वृत्तकोशस्तथा जीमूत इत्यपि 291

पीता परा खरस्पर्श विषघ्नी गरनाशिनी
देवदाली रसे तिक्ता कफार्शःशोफपाण्डुताः
नाशयेद्वामनी तीक्ष्णा क्षयहिक्काकृमिज्वरान 292

देवदालीफलं तिक्तं कृमिश्लेष्मविनाशनम
स्रंसनं गुल्मशूलघ्नमर्शोघ्नं वातजित्परम 293

जलपिप्पल्यभिहिता शारदी शकुलादनी
मत्स्यादनी मत्स्यगन्धा लाङ्गलीत्यपि कीर्त्तिता 294

जलपिप्पलिका हृद्या चक्षुष्या शुक्रला लघुः 295

संग्राहिणी हिमा रूक्षा रक्तदाहव्रणापहा
कटुपाकरसा रुच्या कषाया वह्निवर्द्धिनी 296

गोजिह्वा गोजिका गोभी दार्विका खरपर्णिनी
गोजिह्वा वातला शीता ग्राहिणी कफपित्तनुत 297

हृद्या प्रमेहकासास्रव्रणज्वरहरी लघुः
कोमला तुवरा तिक्ता स्वादुपाकरसा स्मृता 298

विज्ञेया नागदमनी बलमोदा विषापहा
नागपुष्पी नागपत्रा महायोगेश्वरीति च 299

बलामोटा कटुस्तिक्ता लघुः पित्तकफापहा
मूत्रकृच्छ्रव्रणान् रक्षो नाशयेज्जालगर्दभम 300

सर्वग्रहप्रशमनी निःशेषविषनाशिनी
जयं सर्वत्र कुरुते धनदासुमतिप्रदा 301

वेल्लन्तरो जगति वीरतरुः प्रसिद्धः श्वेतासितारुणविलोहितनीलपुष्पः
स्याज्जातितुल्यकुसुमः शमिसूक्ष्मपत्रः स्यात्कण्टकी विजलदेशज एव वृक्षः 302

वेल्लन्तरो रसे पाके तिक्तस्तृष्णाकफापहः
मूत्राघाताश्मजिद्ग्राही योनिमूत्रानिलार्त्तिजित 303

छिक्क्नी क्षवकृत्तीक्ष्णा छिक्किका घ्राणदुःखदा
छिक्कनी कटुका रुक्ष्या तीक्ष्णोष्णावह्निपित्तकृत
वातरक्तहरी कुष्ठक्रिमिवातकफापहा 304

कुकुन्दर स्ताम्रचूडः सूक्ष्मपत्रो मृदुच्छदः 305

कुकुन्दरः कटुस्तिक्तो ज्वररक्तकफापहः
तन्मूलमाद्ररं! निक्षिप्तं वदने मुखशोषहृत 306

सुदर्शना सोमवल्ली चक्राह्वा मधुपर्णिका
सुदर्शना स्वादुरुष्णा कफशोथास्रवातजित 307

आखुकर्णी त्वाखुपर्णी पर्णिका भूदरीभवा
आखुकर्णी कटुस्तिक्ता कषाया शीतला लघुः
विपाके कटुका मूत्रकफामयकृमिप्रणुत् 308

मयूराह्वशिखा प्रोक्ता सहस्राहिर्मधुच्छदा
नीलकण्ठशिखा लघ्वी पित्तश्लेष्मातिसारजित 309

इति श्रीमिश्रलटकनतनयश्रीमिश्रभावविरचिते भावप्रकाशे पूर्वखण्डे मिश्रप्रकरणे
चतुर्थो गुडूच्यादिवर्गः समाप्तः 4

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।