Wednesday 8 July 2015

अथ चतुष्पञ्चाशत्तमः कुष्ठरोगाधिकारः 54

विरोधीन्यन्नपानानि द्र वस्निग्धगुरूणि च
भजतामागतां छर्दिं वेगांश्चान्यान्प्रतिघ्नताम 1

व्यायाममग्नितापञ्चाप्यतिभुक्त्वा निषेविणाम
शीतोष्णलङ्घनाहारान्क्रमं मुक्त्वा निषेविणाम 2

घर्मश्रमभयार्त्तानां द्रुतं शीतामबुसेविनाम
अजीर्णाध्यशिनां चापि पञ्चकर्मापचारिणाम 3

नवान्नदधिमत्स्यादिलवणामलनिषेविणाम
माषमूलकपिष्टान्नतिलक्षीरगुडाशिनाम 4

व्यवायं चाप्यजीर्णेऽन्ने दिवानिद्रा ! निषेविणाम
विप्रान्गुरून्धर्षयतां पापं कर्म च कुर्वताम 5

वातादयस्त्रयो दोषास्त्वग्रक्तं मांसममबु च
दूषयन्ति स कुष्ठानां सप्तको द्र व्यसङ्ग्रहः
अतः कुष्ठानि जायन्ते सप्तधैकादशैव च 6

पूर्वं त्रिकं तथा सिध्मं ततः काकणकं तथा
पुण्डरीकर्क्षजिह्वके महाकुष्ठानि सप्त च 7

एककुष्ठं स्मृतं पूर्वं गजचर्म ततः स्मृतम
ततश्चर्मदलं प्रोक्तं ततश्चापि विचर्चिका 8

विपादिकाऽभिधा सैव पामा कच्छूस्ततः परम
दद्रुविस्फोटकिटिभालसकानि च वेष्टितम 9

क्षुद्र कुष्ठानि चैतानि कथितानि भिषग्वरैः 10

कुष्ठानि सप्तधा दोषैः पृथग्द्वन्द्वैः समागतैः
सर्वेष्वपि त्रिदोषेषु व्यपदेशोऽधिकत्वतः 11

अतिश्लक्ष्णः खरस्पर्शः स्वेदास्वेदविवर्णता
दाहःकण्डूस्त्वचि स्वापस्तोदः कोठोन्नतिः क्लमः 12

व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः
रूढानामपि रूक्षत्वं निमित्तेऽल्पेऽपि कोपनम
रोमहर्षोऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम 13

दूषयन्ति श्लथीकृत्य निश्चलत्वादितस्ततः
त्वचः कुर्वन्ति वैवर्ण्यं दोषाः कुष्ठमुशन्ति तम 14

वातेन कुष्ठं कापालं पित्तेनौदुमबरं कफात्
मण्डलाख्यं विचर्ची च ॠक्षाख्यं वातपित्ततः 15

चर्मैककुष्ठकिटिभसिध्मालसविपादिकाः
वातश्लेष्मोद्भवाः पित्तकफाद्दद्रुशतारुषी 16

पुण्डरीकं सविस्फोटं पामा चर्मदलं तथा
सर्वैरेवोल्वणैर्दोषैराहुः काकणकं बुधाः 17

कृष्णारुणकपालाभं यद्रू क्षं परुषं तनु
कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम 18

उदुमबरफलाभासं कुष्ठमौदुमबरं वदेत्
रुग्दाहरागकण्डूभिः परीतं रोमपिञ्जरम 19

श्वेतरक्तं स्थिरं स्त्यानं स्निग्धमुत्सन्नमण्डलम
कृच्छ्रमन्योऽन्यसंसक्तं कुष्ठं मण्डलमुच्यते 20

श्वेततामरञ्च तनु यद्र जो घृष्टं विमुञ्चति
प्रायेणोरसि तत्सिध्ममलाबुकुसुमोपमम 21

यत्काकणन्तिकावर्णमपाकं तीव्रवेदनम
त्रिदोषलिङ्गं तत्कुष्ठं काकणं नैव सिध्यति 22

तच्छ्वेतं रक्तपर्यन्तं पुण्डरीकदलोपमम
सरागञ्चैव सोत्सेधं पुण्डरीकं कफोल्वणम 23

कर्कशं रक्तपर्यन्तमन्तः श्यावं सवेदनम
यदृक्षजिह्वासंस्थानमृक्षजिह्वं तदुच्यते 24

अस्वेदनं महावास्तु यन्मत्स्यशकलोपमम
तदेककुष्ठं चर्माख्यं बहलं गजचर्मवत 25

रक्तं सशूलं कण्डूमत्सस्फोटं दलयत्यपि
तच्चर्मदलमाख्यातं स्पर्शस्यासहनञ्च यत 26

सकण्डूः पिडका श्यावा बहुस्रावा विचर्चिका 27

वैपादिकं पाणिपादस्फुटनं तीव्रवेदनम 28

सूक्ष्मा बह्व्यः स्राववत्यः प्रदाहाः पामेत्युक्ताः पिडकाः कण्डुमत्यः 29

सैव स्फोटस्तीव्रदाहैरुपेता  ज्ञेया पाण्योः कच्छुरुग्रा स्फिचोश्च 30

सकण्डूरागपिडकं दद्रुर्मण्डलमुद्गतम 31

स्फोटाः श्यावारुणाभासा विस्फोटाः स्युस्तनुत्वचः 32

श्यामं किणखरस्पर्शं परुषं किटिभं स्मृतम 33

कण्डूमद्भिः सरागैश्च गण्डैरलसकं चितम 34

रक्तश्यावं सदाहार्त्ति शतारुःस्याद् बहुव्रणम 35

त्वक्स्थे वैवर्ण्यमङ्गेषु कुष्ठे रौक्ष्यञ्च जायते
त्वक्स्वापो रोमहर्षश्च स्वेदस्यातिप्रवर्त्तनम 36

कण्डूर्विपूयकश्चैव कुष्ठे शोणितसमभवे 37

बाहुल्यं वक्त्रशोषश्च कार्कश्यं पिडकोद्गमः
तोदः स्फोटः स्थिरत्वञ्च कुष्ठे मांससमाश्रिते 38

कौण्यं गतिक्षयोऽङ्गानां समभेदः क्षतसर्पणम
मेदः स्थानगते लिङ्गं प्रागुक्तानि तथैव च 39

नासाभङ्गोऽक्षिरागश्च क्षतेषु कृमिसमभवः
स्वरोपघातः पीडा च भवेत्कुष्ठेऽस्थिमज्जगे 40

दमपत्योः कुष्ठबाहुल्याद् दुष्टशोणितशुक्रयोः
यदपत्यं तयोर्जातं ज्ञेयं तदपि कुष्ठितम 41

खरं श्यावारुणं रूक्षं वातकुष्ठं सवेदनम
पित्तात्प्रकुथितं दाहरागस्रावान्वितं मतम
कफोत्क्लेदि घनं स्निग्धं सकण्डूशैत्यगौरवम
द्विलिङ्गं द्वन्द्वजं कुष्ठं त्रिलिङ्गं सान्निपातिकम 42

साध्यं त्वग्रक्तमांसस्थं वातश्लेष्माधिकञ्च यत
मेदोगं द्वन्द्वजं याप्यं वर्ज्यं मज्जास्थिसंश्रितम
कृमिकृद् दाहमन्दाग्निसंयुक्तं यत् त्रिदोषजम 43

प्रभिन्नं प्रस्रुताङ्गञ्च रक्तनेत्रं हतस्वरम
पञ्चकर्मगुणातीतं कुष्ठं हन्तीह कुष्ठिनम 44

कुष्ठैकसमभवं श्वित्रं किलासं चारुणं भवेत्
निर्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम 45

वाताद्रू क्षारुणं पित्तात्तामरं कमलपत्रवत
सदाहं रोमविध्वंसि कफाच्छ्वेतं घनं गुरु
सकण्डूकं क्रमाद्र क्तमांसमेदःसु चादिशेत
वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरम 46

अशुक्लरोमाबहलमसंश्लिष्टमथो नवम
अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा 47

गुह्यपाणितलौष्ठेषु जातमप्यचिरन्तनम
वर्जनीयं विशेषेण किलासं सिद्धिमिच्छता 48

प्रसङ्गाद्गात्रसंस्पर्शान्निश्वासात्सहभोजनात
एकशय्याऽसनाच्चापिवस्त्रमाल्यानुलेपनात
कण्डूकुष्ठोपदंशाश्च भूतोन्मादव्रणज्वराः
औपसर्गिकरोगाश्च सङ्क्रामन्ति नरान्नरम 49

मरियते यदि कुष्ठेन पुनर्जातस्य तद्भवेत
अतो निन्दितरोगोऽय कुष्ठं कष्टं प्रकीर्त्तितम 50

वातोत्तरेषु सर्पिर्वमनं श्लेष्मोत्तरेषु कुष्ठेषु
पित्तोत्तरेषु लेपः सेको रक्तस्य मोचनं श्रेष्ठम 51

पथ्याकरञ्जसिद्धार्थनिशाऽवल्गुजसैन्धवैः
विडङ्गसहितैः पिष्टैर्लेपो मूत्रेण कुष्ठनुत 52

सोमराजीभवं चूर्णं शृङ्गबेरसमन्वितम
उद्वर्त्तनमिदं हन्ति कुष्ठमुग्रं कृतास्पदम 53

रसायनं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम
मार्कण्डेयप्रभृतिभिर्यत्प्रयुक्तं  महर्षिभिः 54

पुष्पकाले तु पुष्पाणि फलकाले फलानि च
संगृह्य पिचुमर्दस्य त्वङ्मूलानि दलानि च 55

द्विरंशानि समाहृत्य भागिकानि प्रकल्पयेत
त्रिफला त्र्! यूषणं ब्राह्मी श्वदंष्ट्राऽरुष्कराग्नयः 56

विडङ्गसारवाराहीलोहचूर्णामृताः समाः
निशाद्वयावल्गुजकं व्याधिघातः सशर्करः 57

कुष्ठमिन्द्र यवाः पाठाः चूर्णमेषां तु संयुतम
खादिरासननिमबानां घनक्वाथेन भावयेत
सप्तधा पञ्चनिमबं तु मार्कवस्यरसेन च
स्निग्धः शुद्धतनुर्धीमान्योजयेत्तच्छुभे दिने 58

मधुना तिक्तहविषा खदिरासनवारिणा
लेह्यमुष्णामभसा वाऽपि कालवृद्ध्या पलं भवेत
जीर्णे तस्मिन्समश्नीयात्स्निग्धं लघु हितञ्च यत् 59

विचर्चिकौदुमबर पुण्डरीककापालदद्रू किटिभालसादि
शतारुविस्फोटविसर्पमालाः कफप्रकोपं त्रिविधं किलासम   60

भगन्दरश्लीपदवातरक्तजडान्ध नाडीव्रणशीर्षरोगान
सर्वान्प्रमेहान्प्रदरांश्च सर्वान्दंष्ट्राविषं मूलविषं निहन्ति 61

स्थूलोदरः सिंहकृशोदरः स्यात्सुश्लिष्टसन्धिर्मधुनोपयोगात
सदोपयोगादपि ये दशन्ति सर्पादयो यान्ति विनाशमाशु 62

जीवेच्चिरं व्याधिजराविमुक्तः शुभे रतश्चन्द्र समानकान्तिः 63

शशिलेखा पञ्चपलं तावद्गिरिजस्य गुग्गुलोस्तु दश
ताप्यस्य पलत्रितयं द्वे लोहस्रावणीकयोश्च पले 64

त्रिफलाकरञ्जपल्लवखदिरगुडूचीत्रिवृद्दन्त्यः
मुस्ताविडङ्गरजनीकुटजत्वङ्निमबवह्निसंपाकाः 65

एतै रचितां वटिकां मधुसंमिश्रां गिलेत्प्रातः
गोमूत्रेण च कुष्ठं नुदत्यसृग्वातमचिरेण 66

श्वित्राणि पाण्डुरोगं विषमानुदरप्रमेहगुल्मांश्च
नाशयति वलीपलितं योगः स्वायमभुवो नामना 67

चित्रकं त्रिफला व्योषमजाजी कारवी वचा
सैन्धवातिविषाकुष्ठं चव्यैला च यवासकम 68

विडङ्गान्यजमोदा च मुस्ता चामरदारु च
यावन्त्येतानि सर्वाणि तावन्मानन्तु गुग्गुलोः 69

सङ्कुट्य सर्पिषा सार्द्धं गुटिकां कारयेद्भिषक
प्रातर्भोजनकाले च खादेदग्निबलं यथा 70

हन्त्यष्टादश कुष्ठानि कृमिदुष्टव्रणानि च
ग्रहण्यर्शोविकारांश्च मुखामयगलग्रहान 71

गृध्रसीमथ भग्नञ्च गुल्मं चापि नियच्छति
व्याधीन्कोष्ठगतांश्चापि जयेद्विष्णुरिवासुरान 72

वातरक्ताधिकारोक्तः पुरः कैशोरकाभिधः
कुष्ठानां वातरक्तानां नाशनं परमौषधम 73

भल्लातकप्रस्थयुगं छित्वा द्रोणजले क्षिपेत
प्रस्थद्वयंगुडूच्याश्च क्षुण्णं तत्रामभसि क्षिपेत
चतुर्थांशावशेषं तु कषायमवतारयेत्
वस्त्रपूते कषाये तु वक्ष्यमाणं विनिक्षिपेत 75

शरावमात्रकंसर्पिर्दुग्धं स्यादाढकं तथा
सितां प्रस्थमितां दद्यात्प्रस्थार्द्धं माक्षिकं क्षिपेत 76

सर्वाण्येकत्र भाण्डे तु पचेन्मृद्वग्निना शनैः
सर्वद्र वे घनीभूते पावकादवतारयेत 77

तत्र क्षेप्याणि चूर्णानि ब्रूमो बिल्वविषामृताः
वाकुची चाथ दद्र घ्नुः पिचुमर्दो हरीतकी 78

अक्षो धात्री च मञ्जिष्ठा मरिचं नागरं कणा
यवानी सैन्धवं मुस्तं त्वगेला नागकेशरम 79

पर्पटं पत्रकं बालमुशीरं चन्दनं तथा
गोक्षुरस्य च बीजानि कर्चूरो रक्तचन्दनम 80

पृथक्पलार्द्धमानानां चूर्णमेषामिह क्षिपेत
पलमात्रमितं प्रातः समश्नीयाज्जलेन हि 81

नाशयेदवलेहोऽय पथ्यान्यन्नानि खादतः
कुष्ठानि वातरक्तानि सर्वाण्यर्शांसि सेवितः 82

व्यायाममातपं वह्निममलं मांसं दधि स्त्रियम
तैलाभ्यङ्गं तथाध्वानं नरो भल्लातकी त्यजेत 83

निमबगोपारुणाः कट्वी त्रायन्ती त्रिफला घनम
पर्पटावल्गुजानन्तावचाखदिरचन्दनम 84

पाठाशुण्ठीशटीभार्गीवासाभूनिमबवत्सकम
श्यामेन्द्र वारुणीमूर्वाविडङ्गेन्द्र यवानलम 85

हस्तिकर्णामृताद्रे कापटोलरजनीद्वयम
कणारग्वधसप्ताह्वत्रिवृद्वेत्रोच्चटाफलम 86

मञ्जिष्ठा लाङ्गली रास्ना नक्तमालं पुनर्नवा
दन्तीबीजकसारञ्च भृङ्गराजं कुरण्टकम 87

अङ्कोटकञ्च शाखोटं द्विपलांशं पृथक्पृथक
गृह्णीयात्तानि सर्वाणि जलद्रो णे पचेच्छनैः 88

अष्टमांशावशेषन्तु कषायमवतारयेत
विधाय वाससा पूतं स्थापयेद्भाजने दृढे 89

भल्लातकसहस्राणि च्छित्वा तु त्र यर्मणामभसि
पचेदष्टावशेषं तत्कषायमवतारयेत 90

तच्च वस्त्रेण संशोध्य द्वौ कषायौ विमिश्रयेत
गुडं शतपलं दत्वा लेहवत्तत्पचेच्छनैः 91

त्रिकटु त्रिफला मुस्तं विडङ्गं चित्रकं तथा
सैन्धवं चन्दनं कुष्ठं दीप्यकञ्च पलं पृथक
सौगन्ध्यार्थं क्षिपेत्तत्र चातुर्जातं पलं पलम 92

महाभल्लातको ह्येष महादेवेन भाषितः
प्राणिनां हितकामेन जयेच्छीघ्रं प्रयोजितः 93

श्वित्रमौदुमबरं दद्रुमृक्षजिह्वन्तु काकणम
पुण्डरीकं सचर्माख्यं विस्फोटं रक्तमण्डलम 94

कण्डूं कपालकं कुष्ठं पामानञ्च विपादिकाम
वातरक्तं षडर्शांसि पाण्डुरोगव्रणान्कृमीन 95

रक्तपित्तमुदावर्त्तं कासं श्वासं भगन्दरम
सदाभ्यासेन पलितमामवातं सुदुस्तरम 96

निर्यन्त्रणस्तु कथितो विहाराहारमैथुने
कुरुते परमां कान्तिं प्रदीप्तं जठरानलम 97

अनुपानं प्रयोक्तव्यं छिन्नातोयं पयोऽथवा
भोजने तु सदा त्याज्यमुष्णममलं विशेषतः 98

मञ्जिष्ठा त्रिफला तिक्ता वचादारुनिशाऽमयाः
निमबश्चैषां कृतः क्थाथः सर्वकुष्ठं विनाशयेत 99

वातरक्तं तथा कण्डूं पामां वै रक्तमण्डलम
दद्रू ! विसर्पं विस्फोटं पानाभ्यासेन नाशयेत 100

मञ्जिष्ठा वाकुची चक्रमर्दश्च पिचुमर्दकः
हरीतकी हरिद्रा  च धात्री वासा शतावरी 101

बला नागबला यष्टीमधुकं क्षुरकोपि च
पटोलस्य लतोशीरं गुडूची रक्तचन्दनम 102

मञ्जिष्ठादिरयं क्वाथः कुष्ठानां नाशनः परः
वातरक्तस्य संहर्त्ता कण्डूमण्डलनाशनः 103

मञ्जिष्ठाकुटजामृताघन वचामुण्डीहरिद्रा द्वयं
क्षुद्रा रिष्टपटोलतिक्तकटु काभार्गीविडङ्गाग्निकम
मूर्वादारुकलिङ्गभृङ्गम गधात्रायान्तपाठावरी
गायत्री त्रिफलाकिरातकमहानिमबासनारग्वधाः 104

श्यामावल्गुजचन्दनं वरुणकं दन्तीकशाखोटकं-
वासासर्पटसारिवा प्रतिविषानन्ताविशालाजलम
मञ्जिष्ठाप्रथमं कषायमिति यः संसेवते तस्य तु
त्वग्दोषाः सुचिरेण यान्ति विलयं कुष्ठानि चाष्टादश 105

नाशं गच्छति वातरक्तमखिला नश्यन्ति रक्तामयाः
वीसर्पस्त्वचि शून्यता नयनजा रोगाः प्रशामयन्ति च 106

मरिचं त्रिवृता मुस्तं हरितालं मनः शिला
देवदारु हरिद्रे  द्वे मांसी कुष्ठं सचन्दनम 107

विशाला करवीरञ्च क्षीरमर्कसमुद्भवम
गोमयस्य रसं कुर्यात्प्रत्येकं कर्षसममितम 108

विषस्यार्द्धपलं देयं तैलं प्रस्थमितं कटु
पचेच्चतुर्गुणे नीरे गोमूत्रे द्विगुणे तथा 109

मरिचाद्यमिदं तैलमभ्यङ्गात्कुष्ठनाशनम
एतस्याभ्यङ्गतः श्वित्रं विवर्णं तत्क्षणाद्भवेत 110

तैलमेतज्जयेत्कण्डूं पामां सिध्मविचर्चिकाम
पुण्डरीकं तथा दद्रुं शून्यतां नित्यसेविनाम 111

मरिचं त्रिवृता दन्ती क्षीरमार्कं शकृद्र सः
देवदारु हरिद्रे  द्वे मांसी कुष्ठं सचन्दनम 112

विशाला करवीरञ्च हरितालं मनःशिला
चित्रकं लाङ्गली मुस्तं विडङ्गं चक्रमर्दकः 113

शिरीषःकुटजो निमबः सप्तपर्णोऽमृता स्नुही
श्यामाको नक्तमालश्च खदिरो वाकुची वचा 114

ज्योतिष्मती च पलिका विषं द्विपलिकं भवेत
आढकं कटुतैलस्य गोमूत्रञ्च चतुर्गुणम 115

मृत्पात्रे लोहपात्रे च शनैर्मृद्वग्निना पचेत
मरिचाद्यमिदं तैलं महन्मुनिभिरीरितम 116

भिषगेतेन तैलेन मरक्षयेत्कौष्ठिकान्व्रणान
पामाविचर्चिकादद्रू कण्डूविस्फोटकानि च 117

वलयः पलितं छाया नीलं व्यङ्गं तथैव च
अभ्यङ्गेन प्रणश्यन्ति सौकुमार्यञ्च जायते 118

प्रथमे वयसि स्त्रीणां यासां नस्यं प्रदीयते
तासामपि जरां प्राप्य न स्यातां स्खलितौ स्तनौ 119

बलीवर्दस्तुरङ्गो वा गजो वा वायुपीडितः
त्रिभिरभ्यञ्जनैरस्य भवेन्मारुतविक्रमः 120

तालताप्यशिलासूतटङ्कणाः सिन्धुसंयुताः
गन्धको द्विगुणः सूताच्छङ्खचूर्णञ्च तत्समम 121

जमबीराद्भिर्दिनं घृष्ट्वा त्रिंशदंशं विषं क्षिपेत
अस्य माषद्वयं खादेन्महिषीघृतसंयुतम 122

मध्वाज्यैर्वाकुचीबीजकर्षं लिह्यात्ततः परम
तालकेश्वरनामाऽय सर्वकुष्ठहरो रसः 123

रसो वलिस्तामरमयः पुरोग्निः शिलाजतु स्याद्विषतिन्दुकश्च
वरा च तुल्यं गगनञ्च सर्वैः करञ्जबीजं सचतुष्टयञ्च 124

सममर्द्य सर्वं मधुना घृतेन घृतस्य पात्रे निहितं प्रयत्नात्
कर्षं भजेत्प्रत्यहमस्य पथ्यं शाल्योदनं दुग्धमधुत्रयञ्च 125

विशीर्णकर्णाङ्गुलिनासिकोऽपि भवेदनेन स्मरतुल्यमूर्त्तिः
दारापरित्याग इह प्रदिष्टो जलौदनं तत्र निबद्धमूले 126

कुष्ठं मूलकबीजं प्रियङ्गवः सर्षपास्तथा रजनी
एतत्केशरषष्ठं निहन्ति चिरकालजं सिध्मम 127

शिखरीरसेन पिष्टं मूलकबीजं प्रलेपतः सिध्मम
क्षारेण वा कदल्या रजनीमिश्रेण नाशयति 128

दार्वीमूलकबीजानि तालकं सुरदारु च
तामबूलपत्रं सर्वाणि कार्षिकाणि पृथक्पृथक 129

शङ्खचूर्णन्तु शाणं स्यात्सर्वाण्येकत्र वारिणा
प्रलेपयेत्प्रलेपोऽय सिध्मनाशन उत्तमः 130

सलिले चामरपेशी तु किञ्चित्सैन्धवसंयुता
तामरपात्रे विनिर्घृष्टा लेपाच्चर्मदलापहा 131

सलिलेन तु शुष्काणि घृष्ट्वा धात्रीफलानि च
कराभ्यां सुखमाप्नोति नरश्चर्मदलान्वितः 132

जीरकस्य पलं पिष्टं सिन्दूरार्द्धपलं तथा
कटुतैलं पचेदाभ्यां सर्वपामाहरं परम 133

मञ्जिष्ठात्रिफलालाक्षालाङ्गली रात्रिगन्धकैः
चूर्णितैस्तैलमादित्यपाकं पामाहरं परम 134

सैन्धवं चक्रमर्दश्च सर्षपाः पिप्पली तथा
आरनालेन संपिष्टाः पामाकण्डूहराः पराः 135

अर्कपत्ररसे पक्वं हरिद्रा कल्कसंयुतम
नाशयेत्सार्षपं तैलं पामाकच्छूविचर्चिकाः 136

मनः शिलाऽल कासीसं गन्धाश्म सिन्धुजन्म च
स्वर्णक्षीरी शिलाभेदी शुण्ठी कुष्ठञ्च मागधी 137

लाङ्गली करवीरञ्च दद्रुघ्नः कृमिहाऽनलः
दन्ती निमबदलं चैभिः पृथक्कर्षमितैर्भिषक 138

कल्लीकृत्य पचेत्तैलं कटु  प्रस्थद्वयोन्मितम
अर्कसेहुण्डदुग्धेन पृथक्पलमितेन च 139

गोमूत्रस्याढकेनापि शनैर्मृद्वग्निना पचेत
अभ्यङ्गेन हरेदेतत्कच्छू दुःसाध्यतामपि 140

पामानञ्च तथा कण्डूं त्वग्व्याधिरुधिरामयान
कण्डूराक्षसनामेदं तैलं हारीतभाषितम 141

कृतमालस्य पत्राणि नक्तमालदलानि च
द्रो णपुष्पीपलाशानि सर्षपा राजिका निशा 142

कुटजो मधुकं मुस्तं नागरं रक्तचन्दनम
धांत्री यवानिका दारु कल्क एष प्रकल्पितः 143

उद्वर्त्तनादयं कल्कः कटुतैलसमन्वितः
कच्छूं पामां हरत्येव शीतपित्तादिकान्गदान 144

कुष्ठं कृमिघ्नो दद्रुघ्नो निशासैन्धवसर्षपाः
अमलपिष्टः प्रलेपोऽय दद्रुकुष्ठनिषूदनः 145

दूर्वाभयासैन्धवचक्रमर्दकुठेरकाः काञ्जिकतक्रपिष्टाः
त्रिभिः प्रलेपैरपि बद्धमूलां दद्रू ञ्च कुष्ठञ्च विनाशयन्ति 146

गण्डलिकाख्यं तृणमपि सिद्धार्थकश्च स्नुहीपत्रम
त्रयमपि समभागं स्यादेषां द्विगुणस्तु दद्रुघ्नः 147

अष्टगुणे गोतक्रे तानि प्रकृतानि सन्दध्यात
दिवसत्रितयादूर्ध्वं समयङ्निष्पेषयेत्तानि148

वन्योपलेन घृष्ट्वा च दद्रुमालेपयेत्तेन
सप्ताहाल्लेपोऽय दद्र्रूमचिराद्विनाशयति 149

बिभीतकत्वङ्मलयूजटानां क्वाथेन पीतं गुडसंयुतेन
आवल्गुजं बीजमपाकरोति श्वित्राणि कृच्छ्राण्यपि पुण्डरीकम 150

कुडवमवल्गुणबीजं हरितालचतुर्थभागसममिश्रम 151

मनः शिलां तोलकार्द्धं गुञ्जाफलमग्निमूलञ्च
मूत्रेण गवां पिष्टं सवर्णताकारकं श्वित्रे 152

श्वेतं कुष्ठं व्रजत्यस्तं पक्षार्द्धेनाधिकेन वा
गिरिकर्ण्यास्तु कृष्णाया मूलेन परिलेपितम 153

क्वाथः सवाकुचीचूर्णो धात्रीखदिरसारयोः
शङ्खेन्दुकुन्दधवलं  श्वित्रं संसेवितो हरेत 154

मथितेन पिबेच्चूर्णं काकोदुमबर्यवल्गुजम
तैलाक्तो घर्मसेवी स्यात्तक्राशी श्वित्रहृद्भवेत 155

चतुष्पलं सोमराज्याः खदिरस्य पलं तथा
पटोलमूलं त्रिफला त्रायमाणा दुरालभा 156

कल्कार्थं कटुकं चापि कार्षिकान्सूक्ष्मपेषितान
पलद्वयं कौशिकस्य शुद्धस्यात्र प्रदापयेत 157

सिद्धं सर्पिरिदं श्वित्रं हन्यादमभ इवानलम
अष्टादशानां कुष्ठानां परमं चैतदौषधम 158

सोमराजीघृतं नाम निर्मितं ब्रह्मणा पुरा
लोकानामुपकाराय श्वित्रकुष्ठादिरोगिणाम 159

इति चतुष्पञ्चाशत्तमः कुष्ठाधिकारः समाप्तः 54

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।