Thursday 9 July 2015

अथ चतुर्विंशो वातव्याध्यधिकारः 24

कषायकटुतिक्तकप्रमितरुक्षलघ्वन्नतः पुरः पवनजागरप्रतरणाभिघातश्रमैः
हिमादनशनाततथा निधुवनाच्च धातुक्षयान्मलादिरयधारणान्मदनशोकचिन्ताभयैः  1

अतिक्षतजमोक्षणाद्गदकृतातिमांसक्षयादतीववमनान्नृणामति विरेचनादामतः  
पयोदसमये दिनक्षण दयोस्तृतीयांश योर्ज रामति गतेऽशिते शिशिरसञ्ज्ञकालेऽपिच 2

देहेस्रोतांसि रिक्तानि पूरयितवाऽनिलो बली
करोति विविधान् रोगान्सर्वाङ्गैकाङ्गसंश्रयान 3

शिरोग्रहोऽल्पकृशता जृम्भाऽतयर्थं हनुग्रहः
जिह्वास्तम्भो गद्गदतवं मिन्मिनतवञ्च मूकता 4

वाचालता प्रलापञ्च रसानामनभिज्ञता
बाधिर्यं कर्णनादश्च स्पर्शाज्ञतवं तथाऽदितम 5

मन्यास्तम्भोऽतर गणितो बाहुशोषोऽपबाहुकः
वर्णिता चैव विश्वाची ऊर्द्ध्ववात उदीरितः 6

आध्मानञ्च प्रतयाध्मानं वाताष्ठीला प्रतिष्ठीला
तूनी च प्रतितूनी च वह्निवैषम्यमेव च 7

आटोपः पार्श्वशूलञ्च तरिकशूलं तथैव च
मुहुश्च मूतरणं मूतरनिग्रहो मलगाढता 8

पुरीषस्याप्रवृततिश्च गृध्रसी च ततः परा
कलायखञ्जता चापि खञ्जता पङ्गुता तथा 9

क्रोष्टुशीर्षकखल्ल्यौ च वातकण्टक एव च
पादहर्षः पाददाह आक्षेपो दण्डकाभिधः 10

वातपिततकृताक्षेपस्तथा दण्डापतानकः
अभिघातकृताक्षेप आयामो द्विविधः स्मृतः 11

आन्तरश्च तथा बाह्यो धनुर्वातश्च कुब्जकः
अपतन्तरोऽपतानश्च पक्षाघातः खिलाङ्गकः 12

कम्पः स्तम्भो व्यथा तोदो भेदश्च स्फुरणं तथा
रौक्ष्यं कार्श्यञ्च कार्ष्ण्यञ्च शैतयं लोम्नश्च हर्षणम 13

अङ्गमर्दोऽङ्गविभ्रंशः शिरासंकोच एव च
अङ्गशोषश्च भीरुतवं मोहश्च चलचिततता 14

निद्रा नाशः स्वेदनाशो बलहानिस्तथैव च
शुक्रक्षयो रजोनाशो गर्भनाशः परिभ्रमः 15

एत एवाशीतिसंख्या रोगा योगेन रूढितः
वातव्याधीतिनामानो मुनिभिःपरिकीर्ततिताः 16

मधुरलवणसाम्लस्निग्धस्योष्णनिद्रा गुरुरविकरवस्तिस्वेदसन्तर्पणानि
दहनजलदशोषाभ्यङ्गसम्मर्दनानि प्रकुपितपवनानां शान्तिमेतानिकुर्युः 17

अथ विशिष्टानां वातव्याधीनां  लक्षणानि चिकितसा च

रक्तमाश्रितय पवनः कुर्यान्मूर्द्धधराः शिराः
रुक्षाः सवेदनाः कृष्णाः सोऽसाध्यः स्याच्छिरोग्रहः 18

शिरोग्रहे तु कर्ततव्या शिरोगतमरुतक्रिया
दशमूलीकषायेण मातुलुङ्गरसेन च
शृतेन तैलेनाभ्याङ्गः शिरोबस्तिश्च युज्यते 19

पीतवैकं श्वासमनिलः पुनस्तयजति वेगवान
आलस्यनिद्रा युक्तश्च स जृम्भ इति कथ्यते 20

शुण्ठी पिप्पल्यूषणं दीप्यकञ्च सिन्धूद्भूतं चेति सर्वे पृथग्वा
तद्रू पं वा सूक्ष्मचूर्णीकृतं वा जृम्भाऽरम्भस्तम्भकृतस्याततदेव 21

जृम्भावेगे समुतपन्ने शोभने  शयने नरम
स्वापयेततेन नियमाज्जृम्भावेगः प्रशाम्यति 22

जृम्भावेगःक्षयं याति कटुतैलेन मर्दनात
भोजनातस्वादुभोज्यानां तथा ताम्बूलभक्षणात 23

जिह्वानिर्लेखनाच्छुष्क भक्षणादभिघाततः
कुपितो हनुमूलस्थः स्रंसयितवानिलो हनुम 24

करोति विवृतास्यतवमथ वा संवृतास्यताम
हनुग्रहः स तेन स्यातकृच्छ्राच्चर्वणभाषणम 25

संवृतं चिबुकं स्निग्धं स्विन्नमुन्नमयेद्भिषक
विवृतं नमयितवा तु कुर्यातप्राप्तामिह क्रियाम 26

पिप्पलीमार्द्र कञ्चापि सञ्चर्व्य च मुहुर्मुहुः
निष्ठीवेततप्ततोयेन शोधयेद्वदनान्तरम 27

निष्कुष्य लशुनं सम्यक्संक्षुद्य तिलतैलवत
सैन्धवेनान्वितं खादेद्धनुस्तम्भार्दितो नरः 28

रसोनगुटिकामाषविदलं परिपेष्य च
याजयेतपिष्टिकां ताञ्च सैन्धवार्द्र कहिङ्गुभिः 29

ततस्तु वटकान्कृतवा तिलतैले पचेच्छनैः
भक्षयेततान्यथावह्निं हनुस्तम्भातसुखी भवेत 30

अभ्यज्य पक्वतैलेन स्वेदयेन्मृदुनाग्नि
वस्तिं विधारयेन्मूर्ध्नि तैलेन परिपूरितम 31

समूलपतरशाखायाः प्रसारण्याः शतं पलैः
सम्यक्संक्षुद्य सलिले द्रो णमातरे पचेद्भिषक 32

सलिलस्य चतुर्थाशं क्वाथं समवशेषयेत
ततः पलशते तैले तं कषायं पुनः पचेत 33

पचेतपलशतं मस्तु काञ्जिकं मस्तुनः समम
ततः शुद्धं पचेद् दुग्धं गव्यं तैलाच्चतुर्गुणम 34

चितरकं पिप्पलीमूलं मधुकं सैन्धवं वचा
शतपुष्पा देवदारु रास्ना च गजपिप्पली 35

प्रसारणीभवं मूलं मांसी रक्तञ्च चन्दनम
तथा वातारिमूलञ्च बलामूलञ्च नागरम 36

तैलस्य चाष्टमांशेन सर्वकल्कानि साधयेत
नाम्ना प्रसारणीतैलं विख्यातं ततप्रयुज्यते 37

पाने नस्ये शिरोवस्तौ मर्दने स्वेदने तथा
प्रयुक्तं वातजान् रोगान्सर्वानपि विनाशयेत 38

विशेषतो हनुस्तम्भं जिह्वास्तम्भं तथाऽदितम
गद्गदतवञ्च विश्वाचीं मन्यास्तम्भापबाहुकौ 39

तरिकशूलं गृध्रसीञ्च खञ्जतां पङ्गुतां तथा
कलायखञ्जतां खल्लीं स्तम्भं सङ्कोचमेव च 40

आन्तरं बाह्यमायामं तथा दण्डापतानकम
धनुर्वातञ्च कुब्जतवं व्यपोहति न संशयः 41

क्षीणानां स्थविराणाञ्च वातसङ्कोचितातमनाम
प्रसारयेद्यतोऽङ्गानि तदुक्तैषा प्रसारणी 42

वाग्वाहिनीशिरासंस्थो जिह्वां स्तम्भयतेऽनिलः
जिह्वास्तम्भः स तेनाद्मपानवाक्येष्वनीशता 43

जिह्वास्तम्भे यथाऽवस्थं वातव्याधिचिकितसितम
सामान्योक्ता क्रिया चातरार्दितस्यापि हिता मता 44

आघृतय वायुः सकफो धमनीः शब्दवाहिनीः
नरान्करोतयवचनान्मूकमिन्मिनगद्गदान 45

अथ गद्गदमिन्मिनमूकानां चिकितसा

प्रस्थं घृतस्य पलिकैः शिग्रुवचालवणधातकीलोघ्रैः
आजे पयसि सपाठैः सिद्धं सारस्वतं नाम्ना 46

विधिवदुपयुज्यमानं जडगद्गदमूकतां क्षणाज्जितवा
स्मृतिमतिमेधाप्रतिभाः कुर्यातसुस्पष्टवाग्भवति 47

सहरिद्रा  वचा कुष्ठं पिप्पली विश्वभेषजम
अजाजी चाजमोदा च यष्टीमधुकसैन्धवम 48

एतानि समभागानि सूक्ष्मचूर्णानि कारयेत
तच्चूर्णं सर्पिषा लेह्यं प्रतयहं भक्षयेन्नरः 49

एकविशंतिरातरेण भवेच्छुतिधरो नरः
मेघदुन्दुभिनिर्घोषो मततकोकिलनिस्वनः 50

स्वहेतुकुपिताद्वातादसम्बद्धं निरर्थकम
वचनं यन्नरो ब्रूते स प्रलापः प्रकीर्ततितः 51

सतगरवरतिक्तारेवताम्भोदतिक्तानलदतुरगगन्धा भारतीहारहूराः
मलयजदशमूलीशङ्खपुष्प्यः सुपक्वाः प्रलपनमपहन्युः पानतो नातिदूरात 52

भुञ्जानस्य नरस्यान्नं मधुरप्रभृतीन् रसान
रसज्ञा यन्न जानाति रसाज्ञानं तदुच्यते 53

घर्षेज्जिह्वां जडां सिन्धुतर्! यूषणैः साम्लवेतसैः
अम्लवेतसकाभावे चुक्रं दातव्यमीरितम 54

किराततिक्तका कट्वी कुटजस्य फलं तवचा
ब्राह्मी फलञ्च पालाशं सर्जिका कृष्णजीरकम 55

पिप्पली पिप्पलीमूलं चितरं नागरमूषणम
एषां कल्कैर्मुहुर्घर्षेज्जिह्विकामार्द्रि कारसैः 56

तेन सम्यग्विजानाति रसना सकलान रसान
कल्कः किराततिक्तादिर्जिह्वायाःशून्यतां हरेत 57

स्पृश्यमाना तवचा या तु शीतोष्णं मृदु कर्कशम
न जानाति बुधैस्तवक् सा शून्येति परिकीर्ततिता 58

सुप्तवाते तवसृङ्मोक्षं कारयेद् बहुशो भिषक
दद्याच्च लवणाङ्गारधूमैस्तैलसमन्वितैः 59

उच्चैर्व्याहरतोऽतयर्थं खादतः कठिनानि च
हसतो जृम्भतो भाराद्विषमाच्छयनासनात 60

शिरोनासौष्ठचिबुकललाटेक्षणसन्धिगः
अर्दयतयनिलो वक्तरमर्दितं जनयेतततः 61

वक्रीभवति वक्तरार्द्धं ग्रीवा चाप्यपवर्ततते
शिरश्चलति वाक्सङ्गो नेतरादीनाञ्च वैकृतम 62

ग्रीवाचिबुकदन्तानां तस्मिन्पार्श्वे च वेदना
तमर्दितमिति प्राहुर्व्याधिं व्याधिविशारदाः 63

वातातपिततातकफाच्च स्याततरिविधं ततसमासतः
लालास्रावो व्यथा कम्पः स्फुरणं हनुवाग्ग्रहः 64

ओष्ठयोः श्वयथुः शूलं चार्दिते वातजे भवेत 65

पीतमास्यं ज्वरस्तृष्णापिततजे मोहधूपने
गण्डे गिरसि मन्यायां शोथः स्तम्भः कफातमके 66

क्षीणस्यानिमिषाक्षस्य प्रसक्ताव्यक्तभाषिणः
न सिध्यतयर्दितं गाढं तरिवर्षं वेपनस्य च 67

स्नेहपानानि नस्यश्च भोज्यान्यनिलहन्ति च
उपनाहाश्च शस्यन्ते नावनं वस्तयोऽदिते 68

बलया पञ्चमूल्या वा क्षीरं वातातमके हितम
दशमूलकषायेण मातुलुङ्गरसेन वा 69

पिष्टं मांसघृतं जग्ध्वा नवनीतेन सोऽदिती
क्षीरमांसरसैर्भुक्तवा दशमूलीरसं पिबेत 70

अर्दिते पिततजे शीतान्स्नेहांश्चैव विनिर्दिशेत
घृतवस्तिप्रसेकञ्च क्षीरमेकं तथैव च 71

जिह्मीभूताननो मूको दाहवान्योऽदिती भवेत
कुर्यातप्रतिक्रियां तस्य वातपिततविनाशिनीम् 72

श्लेष्मभागे क्षयं नीते बृंहणैः समुपाचरेत
अर्दिते शोथसंयुक्ते वमनं च प्रशस्यते 73

रसोनकल्कं तिलतैलमिश्रं खादेन्नरो योऽदितरोगयुक्तः
तस्यार्दितं नाशमुपैति शीघ्रं वृन्दं घनानामिव वायुवेगात 74

दिवास्वप्नासनस्थानविकृतोर्ध्वनिरीक्षणैः
मन्यास्तम्भं प्रकुरुते स एव श्लेष्मणाऽवृतः 75

दशमूलीकृतं क्वाथं पञ्चमूल्याऽपि कल्पितम
रुक्षं स्वेदं तथा नस्यं मन्यास्तम्भे प्रयोजयेत 76

तैलेनाज्येन वा ग्रीवामभ्यज्यार्कदलैरथ
एरण्डपतरैराच्छाद्य स्वेदयेद् बहुशो भिषक 77

कुक्कुटाण्डद्र वैरुष्णैः सैन्धवाज्यसमन्वितैः
ग्रीवां सम्मर्दयेततेन मन्यास्तम्भः प्रशाम्यति 78

अंसदेशे स्थितो वायुः शोषयेदंसबन्धनम
अंसबन्धनशोषातस्याद् बाहुशोषः सवेदनः 79

बाहुशोषे पिबेद् भुक्तवा सर्पिः कल्याणकं महत
बलामूलशृतं तोयं सैन्धवेन समन्वितम
बाहुशोषकरे वाते मन्यास्तम्भे च शस्यते 80

शिराः सङ्कोच्य बाहुस्थः स कुर्यादपबाहुकम 81

परमौषधमपबाहु कमन्यास्तम्भोर्ध्वजतरुगतरोगे
शीतलजलेन नस्यं तदुपशमं जिङ्गिनी च पुरः 82

मूलं बलायास्तवथ पारिभद्र जं तथाऽतमगुप्तास्वरसं पिबेद्वा
युञ्जीत यो माषरसेन नस्यं भवेदसौ वज्रसमानबाहुः 83

माषातसीयवकुरण्टककण्टकारी गोकण्टटुण्टुकजटाकपिकच्छतोयैः
कार्पासकास्थिशणबीजकुलतथकोलक्वाथेन बस्तपिशितस्य रसेन चापि 84

शुण्ठ्या समागधिकया शतपुष्पया च सैरण्डमूलकपुनर्नवया सरण्या
रास्नाबलाऽमृतलताकटुकैर्विपक्वं माषाख्यमेतदपबाहुहरं हि तैलम 85

तलं प्रतयङ्गुलीनां याः कण्डरा बाहुपृष्ठतः
बाह्वोः कर्मक्षयकरी विश्वाची सा निगद्यते 86

दशमूलीबलामाषक्वाथं तैलाज्यमिश्रितम
सायं भुक्तवा पिबेन्नस्यं विश्वाच्यामपबाहुके 87

माषसिन्धुबलारास्ना दशमूलकहिङ्गुभिः
वचाशिवजटाऽख्याभिः सिद्धं तैलं सनागरम 88

ऊर्ध्वं भक्ताशनाद्धन्याद् बाहुशोषापबाहुकौ
विश्वाचीमुद्धतां चापि पक्षाघातं तथाऽदितम 89

अधःप्रतिहतो वायुः श्लेष्मणा मारुतेन च
करोतयुद्गारबाहुल्यमूर्ध्ववातः स उच्यते 90

भागा दश विश्वायास्तततुल्या वृद्धदारकस्यापि
तरय एव च पथ्यायाश्चतुरंशं हिङ्गु सम्भृष्टम 91

एकः सैन्धवभागस्तततुल्यं चितरकं चातर
संवृद्धमूर्ध्ववातं हन्तयेतच्चूर्णितं भुक्तम 92

साटोपमतयुग्ररुजमाध्मातमुदरं भृशम
आध्मानमिति जानीयाद्धोरं वातनिरोधजम 93

आध्माने लङ्घनं पूर्वं दीपनं पाचनं ततः
फलवर्तिक्रियां कुर्याद्वस्तिकर्म च शोधनम 94

कर्षमातरा भवेतकृष्णा तरिवृता स्यातपलोन्मिता
खण्डादपि पलं ग्राह्यं चूर्णमेकतर कारयेत
मधुनाऽक्षमितं लिह्याच्चूर्णमाध्माननाशनम 95

दारुहैमवतीकुष्ठशताह्वा हिङ्गुसैन्धवैः
लिम्पेदुष्णैरम्लपिष्टैः शूलाध्मानयुतोदरम 96

अभयाऽरग्वधो धातरी दन्ती तिक्ता स्नुही तरिवृत
मुस्ता प्रतयेकमेतानि ग्राह्याणि पलमातरया 97

तानि सङ्कुट्य सर्वाणि जलाढकयुगे पचेत
ततर तोयेऽष्टमं भागं कषायमवशेषयेत 98

निस्तवग्जैपालबीजानि नवानि पलमातरया
तनुवस्तरधृतान्येव तस्मिन्क्वाथे शनैः पचेत 99

ज्वालयेदनलं मन्दं यावतक्वाथो घनो भवेत
तत खल्वे क्षिपेद्भागानष्टौ जैपालबीजतः 100

भागांस्तरीन्नागराद् द्वौ च मरिचाद् द्वौ च पारदात
गन्धकाद् द्वौ च तानीह यावद्यामं विमर्दयेत 101

रसो नाराचनामाऽय भक्षितो रक्तिकामितः
जलेन शीतलेनैव रोगानेतान्विनाशयेत 102

आध्मानं शूलमानाहं प्रतयाध्मानं तथैव च
उदावर्ततं तथा गुल्ममुदराणि हरतयसौ 103

वेगे शान्ते तु भुञ्जीत शर्करासहितं दधि
ततस्ततसैन्धवेनापि ततो दध्योदनं मनाक 104

विमुक्तपार्श्वहृदयं तदेवामाशयोतथितम
प्रतयाध्मानं विजानीयातकफव्याकुलितानिलम 105

प्रतयाध्माने समुतपन्ने कुर्याद्वमनलङ्घने
दीपनादीनि युञ्जीत पूर्ववद्वस्तिकर्म च 106

नाभेरधस्तातसञ्जातः सञ्चारी यदि वाऽचलः 107

अष्ठीलावद्घनो ग्रन्थिरुर्ध्वमायत उन्नतः
वाताष्ठीलां विजानीयाद् वहिर्मार्गनिरोधिनीम 108

एतामेव रुजायुक्तां वातविण्मूतररोधिनीम
प्रतयष्ठीलामिति वदेज्जठरे तिर्यगुतथिताम 109

अष्ठीलायाः क्रिया कार्या गुल्मस्यान्तरविद्र धेः
चूर्णं हिङ्ग्वादिकं चातर पिबेदुष्णेन वारिणा 110

हिङ्गुग्रन्थिक धान्यजीरकवचाचव्याग्निपाठाशटी
वृक्षाम्लं लवणतरयं तरिकटुकं क्षारद्वयं दाडिमम
पथ्यापौष्करवेतसाम्लहपुषायोज्यंतदेभिः कृतं
चूर्णं भावितमेतदार्द्र करसैः स्याद् बीजपूरद्र वैः 111

अधो या वेदना याति वर्चोमूतराशयोतथिता
भिन्दन्तीव गुदोपस्थं सा तूनी नामतो मता 112

गुदोपस्थोतथिता सैव प्रतिलोमं विधाविता
वेगैः पक्वाशयं याति प्रतितूनीति सोच्यते 113

तून्याञ्च प्रतितून्याञ्च प्रशस्ताः स्नेहवस्तयः
पिबेद्वा स्नेहलवणं पिप्पल्यादिमथाम्बुना
उष्णेन रामठं क्षारं प्रगाढमथ वा घृतम 114

स्फिगस्थ्नोः पृष्ठवंशास्थ्नोर्यः सन्धिस्तततरिकं मतम
ततर वातेन या पीडा तरिकशूलं तदुच्यते 115

कारयेद्वालुकास्वेदं तरिकशूलेप्रयतनतः
यद्वाऽधस्तातकरीषाग्निं धारयेतसततं नरः 116

आभाऽश्वगन्धा हपुषागुडूची शतावरी गोक्षुरकश्च रास्ना
श्यामा शताह्वा च शटी यवानी सनागरा चेति समं विचूर्ण्य 117

सर्वैः समं गुग्गुलुमतर दद्यातक्षिपेदिहाज्यञ्च तदर्द्धभागम
तद्भक्षयेदर्द्धपिचुप्रमाणं प्रभातकाले पयसाऽथ यूषैः 118

मद्येन वा कोष्णजलेन चापि क्षीरेण वा मांसरसेन वाऽपि
तरिकग्रहे जानुहनुग्रहे च वाते भुजस्थे चरणस्थिते च 119

सन्धिस्थिते चास्थिगते च तस्मिन्मज्जस्थिते स्नायुगते च कोष्ठे
रोगान् हरेद्वातकफानुविद्धान वातेरितान हृद्ग्रहयोनिदोषान 120

भग्नास्थिविद्धेषु च खञ्जतायां सगृध्रसीके खलु पक्षघाते
महौषधं गुग्गुलुमेतमाहुस्तरयोदशाङ्गं भिषजः पुराणाः 121

मारुतेऽविगुणे वस्तौ मूतरं सम्यक्प्रवर्ततते
विकारा विविधाश्चापि तस्मिन्दुष्टे भवन्ति हि 122

बलामूर्वातवचश्चूर्णं ससितं कर्षसम्मितम
पिबेतकुडवदुग्धेन मुहुर्मूतरणशान्तये 123

पथ्याबिभीतधातरीणां चूर्णं चूर्णं  मृतायसः
मधुना सह संलीढं मुहुर्मूतरणशान्तिकृत 124

यवक्षारस्य चूर्णस्तु संयोज्य सितया सह
भक्षयेन्नियतं तस्य प्रशाम्येन्मूतरनिग्रहः 125

कूष्माण्डस्य तु बीजानि बीजानि तरपुषस्य च
वस्तौ सन्धारयेततेन प्रशाम्येन्मूतरनिग्रहः 126

आमलक्याश्च कल्केन वस्तिभागं प्रलेपयेत
तेन प्रशाम्यति क्षिप्रं नियमान्मूतरनिग्रहः 127

मेहनस्याथ योनेर्वा मुखस्याभ्यन्तरे शनैः
घनसारयुतां वर्ततिं धारयेन्मूतरनिग्रहे 128

स्फिक्पूर्वोरुकटीपृष्टजानुजङ्घापदं क्रमात
गृध्रसी स्तम्भरुक्तोदैर्गृह्णाति स्पन्दते मुहुः 129

वाताद्वातकफाभ्यां सा विज्ञेया द्विविधा पुनः
वातजायां भवेततोदो देहस्यातीव वक्रता 130

जानुजङ्घोरुसन्धीनां स्फुरणं स्तम्भता भृशम 131

वातश्लेष्मोद्भवायान्तु गौरवं वह्निमार्दवम
तन्द्रा  मुखप्रसेकश्च भक्तद्वेषस्तथैव च 132

गृध्रस्यार्ततं नरं सम्यग् रेकेण वमनेन वा
ज्ञातवा निरामं दीप्ताग्निं वस्तिभिः समुपाचरेत 133

नादौ वस्तिविधिं कुर्याद्यावदूर्ध्वं न शुध्यति
स्नेहो निरर्थकः स स्याद्भस्मन्येव हुतं यथा 134

तैलमेरण्डजं प्रातर्गोमूतरेण पिबेन्नरः
मासमेकं प्रयोगोऽय गृध्रस्यूरुग्रहापहः 135

तैलं घृतं चार्द्र कमातुलुङ्गरसं सचुक्रं सगुडं पिबेद्वा
कट्युरुपृष्ठतरिकशूलगुल्मगृध्रस्युदावर्ततहरः प्रयोगः 136

निष्कुष्यैरण्डबीजानि पिष्ट्वा क्षीरे विपाचयेत
ततपानन्तु कटीशूले गृध्रस्यां परमौषधम 137

एरण्डमूलं बिल्वञ्च बृहती कण्टकारिका
कषायोरुचकोपेतः पीतो वङ्क्षणवस्तिजम
गृध्रसीजं हरेच्छूलं चिरकालानुबन्धि च 138

गोमूतरैरण्डतैलाभ्यां कृष्णाचूर्णं पिबेन्नरः
दीर्घकालोतथितां हन्ति गृध्रसीं कफवातजाम 139

सिंहास्यदन्तीकृतमालकानां पिबेतकषायं रुबुतैलमिश्रम
यो गृध्रसीनष्टगतिः प्रसुप्तः स शीघ्रगः स्याद्धि किमतर चितरम 140

बृहन्निम्बतरोः सारो वारिणा परिपेषितः
स पीतो नाशयेतक्षिप्रमसाध्यामपि गृध्रसीम 141

शेफालिकादलैः क्वाथो मृद्वग्निपरिपाचितः
दुर्वारं गृध्रसीरोगं पीतमातरः प्रणाशयेत 142

रास्नायास्तु पलं चैकं पञ्चकर्षाणि गुग्गुलोः
सर्पिषावटिकां कृतवा भक्षयेद् गृध्रसीहरीम 143

रास्नामृतारग्वधदेवदारुतरिकण्टकैरण्डपुनर्नवानाम
क्वाथं पिबेन्नागरचूर्णमिश्रं जङ्घोरुपृष्ठतरिकपार्श्वशूली 144

पथ्याबिभीतामलकीफलानां शतं क्रमेण द्विगुणाभिवृद्धम
प्रस्थेन युक्तञ्च पलङ्कषाणां द्रो णे जले संस्थितमेकरातरम 145

अर्धावशिष्टं क्वथितं कषायं भाण्डे पचेतततपुनरेव लौहे
अमूनि वह्नेरवतार्य दद्याद् द्र व्याणि सञ्चूर्ण्य पलार्द्धकानि 146

विडङ्गदन्तीतरिफलागुडूची कृष्णातरिवृन्नागरकोषणानि
यथेष्टचेष्टस्य नरस्य शीघ्रं हिमाम्बुपानानि च भोजनानि 147

निषेव्यमाणो विनिहन्ति रोगान्सगृध्रसीं नूतनखञ्जताञ्च
प्लीहानमुग्रं जठराग्निगुल्मं पाण्डुतवकण्डूवमिवातरक्तम 148

पथ्यादिको गुग्गुलुरेष नाम्ना ख्यातः क्षितावप्रमितप्रभावः
बलेन नागेन समं मनुष्यं जवेन कुर्याततुरगेण तुल्यम 149

आयुः प्रकर्षं विदधाति चक्षुर्बलं तथा पुष्टिकरो विषघ्नः
क्षतस्य सन्धानकरो विशेषाद्रो गेषु शस्तः सकलेषु तज्ज्ञैः 150

वायुः कट्याश्रितः सक्थ्नः कण्डरामाक्षिपेद्यदा
खञ्जस्तदाभवेज्जन्तुः पङ्गुः सक्थ्नोर्द्वयोर्वधात 151

उपाचरेदभिनवं खञ्जं पङ्गुमथापि च
विरेकास्थापनस्वेदगुग्गुलुस्नेहवस्तिभिः 152

कम्पते गमनारम्भे खञ्जन्निव च लक्ष्यते
कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम 153

क्रमः कलायखञ्जस्य खञ्जपङ्ग्वोरिव स्मृतः
विशेषातस्नेहनं कर्म कार्यमतर विचक्षणैः 154

वातशोणितजः शोथो जानुमध्ये महारुजः
ज्ञेयः क्रोष्टुकशीर्षस्तु स्थूलः क्रोष्टुकशीर्षवत 155

गुग्गुलुं क्रोष्टुशीर्षे तु गुडूचीतरिफलाऽम्भसा
क्षीरेणैरण्ड तैलं वा पिबेद्वा वृद्धदारकम 156

रसैस्तिततिरमांसस्य पीतेर्गुग्गुलुसंयुतैः
वातरक्तक्रियाभिश्च जयेज्जम्बूकमस्तकम 157

खल्लीतु पादजङ्घोरुकरमूलावमोटिनी 158

कुष्ठसैन्धवयोः कल्कश्चुक्रतैलसमन्वितः
सुखोष्णो मर्दने योज्यः खल्लीशूलनिवारणः 159

रुक पादे विषमे न्यस्ते श्रमाद्वा जायते यदा
वातेन गुल्फमाश्रितय तमाहुर्वातकण्टकम 160

रक्तावसेचनं कुर्यादभीक्ष्णं वातकण्टके
पिबेदैरण्डतैलं वा दहेतसूचीभिरेव च 161

पादयोः कुरुते दाहं पिततासृक्सहितोऽनिलः
विशेषतश्चङ्क्रमणे पाददाहं तमादिशेत 162

वातरक्तक्रमं कुर्यातपाददाहे विशेषतः
मसूरविदलैः पिष्टैः शृतशीतेन वारिणा
चरणौ लेपयेतसम्यग्पाददाहप्रशान्तये 163

नवनीतेन संलिप्तौ वह्निना परिता पितौ
मुच्येते चरणौ क्षिप्रं परितापातसुदारुणात 164

हृष्येते चरणौ यस्य भवतश्च प्रसुप्तकौ
पादहर्षः स विज्ञेयः कफवातप्रकोपजः 165

पादहर्षे तु कर्ततव्यः कफवातहरो विधिः 166

यदा तु धमनीः सर्वाः कुपितोऽभ्येति मारुतः
तदा क्षिपतयाशु मुहुर्मुहुर्देहं मुहुश्चलः
मुहुराक्षेपणाद्वायुराक्षेपक इति स्मृतः 167

पिततश्लेष्मान्वितो वायुर्वायुरेव च केवलः
कुर्यादाक्षेपकं चान्यं चतुर्थमभिघातजम 168

पाणिपादशिरः पृष्ठश्रोणीः स्तभ्नाति मारुतः
दण्डवतस्तब्धगातरस्य दण्डकः सोऽनुपक्रमः 169

कफावृतो यदा वायुर्धमनीष्वेव तिष्ठति
स दण्डवतस्तम्भयति कृच्छ्रो दण्डापतानकः 170

बलामूलकषायस्य दशमूलीशृतस्य च
यवकोलकुलतथानां क्वाथस्य पयसस्तथा 171

अष्टावष्टौ स्मृता भागास्तैलादेकस्तदेकतः
पचेदवाप्य मधुरं गणं सैन्धवसंयुतम 172

तथाऽगुरुं सर्जरसं सरलं देवदारु च
मञ्जिष्ठां पद्मकं कुष्ठमेलां कालानुसारिवाम 173

मांसीं शैलेयकं पतरं तगरं सारिवां वचाम
शतावरीमश्वगन्धां शतपुष्पां पुनर्नवाम 174

ततसाधुसिद्धं सौवर्णे राजते मृण्मयेऽपि वा
प्रक्षिप्य कलशे सम्यक्स्वनुगुप्तं निधापयेत 175

एतन्महाबलातैलं प्रयुक्तमविलम्बितम
सर्वानाक्षेपकादींस्तु वातव्याधीन्व्यपोहति 176

हिक्कां श्वासमधीमन्थं गुल्मं कासं सुदुस्तरम
षण्मासादुपयुक्तं तदन्तरवृद्धिञ्च नाशयेत 177

यथाबलमतो मातरां सूतिकायै च दापयेत
या च गर्भार्थिनी नारी क्षीणशुक्रश्च यः पुमान 178

क्षीणवाते मर्महते ह्यभिघातहते तथा
भग्ने श्रमाभिपन्ने च सर्वथैततप्रयुज्यते 179

एतद्धि राज्ञा कर्ततव्यं कर्ततव्यं राजपूजितैः
सुखिभिः सुकुमारैश्च धनिभिर्मानवैः सदा 180

अङ्गुलीगुल्फजठरहृद्व क्षोगलसंश्रितः
स्नायुप्रतानमनिलस्तदाऽक्षिपतिवेगवान 181

विष्टब्धाक्षः स्तब्धहनुर्भग्नपार्श्वः कफं वमन 182

अभ्यन्तरे धनुरिव यदा नमति मानवः
तदा सोऽभ्यन्तरायामं कुरुते मारुतो बली 183

महाहेतुर्बली वायुःसशिराः स्नायुकण्डराः
मन्यापृष्ठाश्रिता बाह्यः संशोष्यानामयेद् बहिः 184

यतर तं बहिरायामं प्रवदन्ति भिषग्वराः
तमसाध्यं बुधाः प्राहुर्वक्षः कट्यूरुभञ्जनम 185

बाह्यायामेऽन्तरायामे विधेयाऽदितवतक्रिया 186

धनुस्तुल्यो नमेद्यस्तु स धनुः स्तम्भसञ्ज्ञितः
विवर्णो बद्धवदनः स्रस्ताङ्गो नष्टचेतनः
प्रस्विद्यंश्च धनुःस्तम्भी दशरातरं न जीवति 187

हृदयं यदि वा पृष्ठमुन्नतं क्रमतः सरुक्
क्रुद्धो वायुर्यदा कुर्याततदा तं कुब्जमादिशेत 188

बाह्यायामेऽन्तरायामे धनुःस्तंभे च कुब्जके
योज्यं प्रसारणीतैलं तेन तेषां शमो भवेत 189

वातव्याधिषु सामान्या याः क्रियाः कथिताः पुरा
कर्ततव्या एव ताः सर्वास्तैलमेतद्विशेषतः 190

क्रुद्धः स्वैः कोपनैर्वायुः स्थानादूर्ध्वं प्रपद्यते
पीडयन्हृदयं गतवा शिरः शङ्खौ च पीडयन 191

धनुर्वन्नमयेद्गातराण्या क्षिपेन्मोहयेततथा
स कृच्छ्रादुच्छ्वसेदुच्चैः स्तब्धाक्षोऽथ निमीलकः
कपोत इव कूजेच्च निः संज्ञः सोऽपतन्तरकः 192

अथापतन्तरकेणार्ततमातुरं नापतर्पयेत
निरूहवस्तिं वमनं सेवयेन्न कदाचन 193

श्वसनाः कफवाताभ्यां रुद्धास्तस्य विमोक्षयेत
तीक्ष्णैः प्रधमनैः संज्ञां तासु मुक्तासु विन्दति 194

मरिचं शिग्रुबीजानि विडङ्गश्च फणिज्जकम
एतानिसूक्ष्मचूर्णानि दद्याच्छीर्षविरेचने 195

हरीतकी वचा रास्ना सैन्धवं साम्लवेतसम 196

घृतमार्द्र कसंयुक्तमपतन्तरकनाशनम
अम्लवेतसकाभावे चुक्रं दातव्यमीरितम 197

दृष्टिं संस्तभ्य संज्ञाश्च हतवा कण्ठेन कूजति
हृदि मुक्ते नरः स्वास्थ्यं याति मोहं वृते पुनः
वायुना दारुणं प्राहुरेके तमपतानकम 198

गर्भजातनिमिततश्च शोणितातिस्रवाच्च यः
अभिघातनिमितश्च न सिध्यतयपतानकः 199

अथापतानकेनार्ततमस्रुता क्षमवेपनम
अखट्वापातिनं चैव तवरया समुपाचरेत 200

अपतानकिने शस्तं दशमूलीशृतं जलम
पिप्पलीचूर्णसंयुक्तं जीर्णं मांसरसौदनम 201

तैलेन मर्दनं चैव तथा तीक्ष्णं विरेचनम्
स्रोतोविशोधनं पश्चात सर्पिष्पानं हितं स्मृतम 202

हन्तयभुक्तवता पीतमम्लं दध्यपतानकम
मरिचेन समायुक्तं स्नेहवस्तिरथापि वा 203

गृहीतवाऽद्ध तनोर्वायुः शिरा स्नायूर्विशोष्य च
पक्षमन्यतरं हन्ति सन्धिबन्धान्विमोक्षयन 204

कृतस्नोऽद्धकायस्तस्य स्यादकर्मण्यो विचेतनः
एकाङ्गवातं तं केचिदन्ये पक्षवधं विदुः 205

दाहसन्तापमूर्च्छाः स्युर्वायौ पिततसमन्विते
शैतयशोथगुरुतवानि तस्मिन्नेव कफावृते 206

शुद्धवातहतं पक्षं कृच्छ्रसाध्यतमं विदुः
साध्यमन्येन संयुक्तमसाध्यं क्षयहेतुकम 207

गर्भिणीसूतिकाबालवृद्धक्षीणेष्वसृक्क्षये
पक्षाघातं परिहरेद्वेदनारहितो यदि 208

अथ पक्षाघातचिकितसा

माषातमगुप्तावातारिवाट्यालकजटाशृतम 209

हिङ्गुसैन्धवसंयुक्तं पक्षाघातं विनाशयेत
माषिके हिङ्गुसिन्धूतथे जरणाद्यास्तु शाणिकाः 210

ग्रन्थिकाग्निकणाशुण्ठीरास्नासैन्धवकल्कितम
माषाक्वाथशृतं तैलं पक्षाघातं व्यपोहति 211

माषातमगुप्ताऽतिविषोरुबूकरास्नाशताह्वालवणैः सुपिष्टैः
चतुर्गुणे माषबलाकषाये तैलं शृतं हन्ति हि पक्षघातम 212

सर्वाङ्गपवने क्रुद्धे गातरस्फुरणभञ्जने
वेदनाभिः परीताश्च स्फुटन्तीवास्य सन्धयः 213

सर्वाङ्गगतमेकाङ्गगतञ्चापि समीरणम
तैलावगाहनं हन्ति तोयवेगमिवाचलः 214

स्थाननामानुरूपैश्च लिङ्गैः शेषान्विनिर्दिशेत
सर्वेष्वेतेषु संसर्गं पितताद्यैरुपलक्षयेत 215

प्रथमं ह्रस्वकेशतवं ततो वाचालताऽपि च
आटोपः पार्श्वशूलञ्च पुरीषस्यातिगाढता 216

तथा मलाप्रवृततिश्च कम्पः स्तम्भश्च रूक्षता
कार्श्यं कार्ष्ण्यञ्च शैतयञ्च लोमहर्षो व्यथा तथा 217

तोदो भेदः शिरास्फूर्ततिरङ्गमर्दोऽङ्गशुष्कता
संकोचश्चाङ्गविभ्रंशो मोहश्चञ्चलचिततता 218

निद्रा नाशः स्वेदनाशो बलहानिश्च भीरुता
शुक्रक्षयो रजोनाशो गर्भनाशः परिश्रमः 219

सामान्यवातरोगाणां या चिकितसा प्रवक्ष्यते
एषां सातु विधातव्या तयैते यान्ति संक्षयम 220

एवंविधानि रूपाणि करोति कुपितोऽनिलः
हेतुस्थानविशेषेण भवेद्रो गविशेषकृत 221

उदाने पिततसंयुक्ते दाहो मूर्च्छा भ्रमः क्लमः
अस्वेदहर्षौ मन्दाग्निः शीतता च कफावृते 222

प्राणे पिततावृते छर्दिर्दाहश्चैवोपजायते
दौर्बल्यं सदनं तन्द्रा  वैरस्यञ्च कफावृते 223

स्वेदो दाहस्तृषा मूर्च्छा समाने पिततसंयुते
कफेन सक्ते विण्मूतरे गातरहर्षश्च जायते 224

अपाने पिततसंयुक्ते दाहौष्ण्यं रक्तमूतरता
अधःकाये गुरुतवञ्च शीतता च कफावृते 225

व्याने पिततावृते दाहो गातरविक्षेपणं क्लमः
स्तम्भोऽथ दण्डकश्चापि शूलशोथौ कफावृते 226

वाते सपितते कुर्वीत वातपिततहरीः क्रियाः
सकफे ततर कुर्वीत वातश्लेष्महरीं क्रियाम 227

तवग्रूक्षा स्फुटिता सुप्ता कृशा कृष्णा च तुद्यते
आतन्यते सरागा च सर्वरुक्तवग्गतेऽनिले 228

रुजस्तीव्राः ससन्तापा वैवर्ण्यं कृशताऽरुचिः
गातरे चारूंषि भुक्तस्यस्तम्भश्चासृग्गतेऽनिले 229

गुर्वङ्गं तुद्यते स्तब्धं दण्डमुष्टिहतं यथा
सरुक्स्तिमितमतयर्थं वाते मांससमाश्रिते 230

तथा मेदःश्रितः कुर्याद् ग्रन्थीन्मन्दरुजो व्रणान 231

भेदोऽस्थिपर्वणां सन्धिशूलं मांसबलक्षयः
अस्वप्नः सतता रुक् च वाते दुष्टेऽस्थिसंस्थिते
वाते मज्जगते पीडा न कदाचितप्रशाम्यति 232

क्षिप्रं मुञ्चति बध्नाति शुक्रं गर्भमथापि वा
विकृतिं जनयेच्चापि शुक्रस्थः कुपितोऽनिलः 233

वायौ तवगाश्रिते स्नेहाभ्यङ्गं स्वेदञ्च कारयेत
रक्तस्थे शीतलांल्लेपान्विरेकं रक्तमोक्षणम 234

मांसमेदोगते वाते सविरेकं निरूहणम
अस्थिमज्जगते स्नेहं बहिरन्तश्च योजयेत 235

केतकनागबलाऽतिबलानां यद्बहुलेन रसेन विपक्वम
तैलमनल्पतुषोदकसिद्धं मारुतमस्थिगतं विनिहन्ति 236

हर्षोऽन्नपानं शुक्रस्थे बलशुक्रकरं हितम 237

अथ स्थानविशेषेण वातव्याधिविशेषाः

वाते कोष्ठाश्रिते दुष्टे निग्रहो मूतरवर्चसोः
ब्रध्नहृद्रो गगुल्मार्शः पार्श्वशूलञ्च जायते 238

पाचनीयै रसेर्युक्तैरन्यैर्वा पाचयेन्मलान
विशेषतः पिबेतक्षीरं नरः कोष्ठगतेऽनिले 239

हृतपार्श्वोदरनाभीरुक्तृष्णोद्गारविसूचिकाः
कासः कण्ठास्यशोषश्च श्वासश्चामाशयेऽनिले 240

आमाशयस्थे तवनिले प्रशस्तं प्राग् लङ्घनं दीपनपाचनञ्च
प्रच्छर्दनं तीक्ष्णविरेचनं वा मुद्गा यवाः शालियुताः पुराणाः 241

भूतीकपथ्याशटिपुष्कराणि बिल्वामृतादारुकनागराणि
उग्राविषामागधिकाविडानिक्वाथास्तरयः सामसमीरणघ्नाः 242

चितरकेन्द्र यवौ पाठा कटुकातिविषाऽभया
आमाशयोतथवातघ्नं चूर्णं पेयं सुखाम्बुना 243

योगेऽस्मिन्भिषजा ग्राह्याः षण्णां षड्धरणाः पृथक
दिनेषु षट्सु दातव्यास्तेन षड् धरणः स्मृतः 244

आमाशयगते वाते छर्दिताय यथाक्रमम
देयः षड्धरणो योगः सप्तरातरं सुखाम्बुना 245

पक्वाशयस्थोऽन्तरकूजं शूलाटोपौ करोति च
कृच्छ्रमूतरपुरीषतवमानाहं तरिकवेदनाम 246

वह्नेः सम्वर्द्धनं कार्यं कर्मौदावर्ततकं तथा
देयः स्नेहविरेकश्च पक्वाशयगतेऽनिले 247

वाते जठरगे दद्यातक्षारचूर्णादि दीपनम 248

शुण्ठीकुटजबीजाग्निचूर्ण कोष्णाम्बु कुक्षिगे 249

ग्रहो विण्मूतरवातानां शूलाध्मानाश्मशर्कराः
जङ्घोरुतरिकपार्श्वांसपृष्ठरोगी गुदेऽनिले 250

वाते गुदगते दुष्टे कर्मोदावर्ततकं हितम 251

हृदयानिलनाशाय गुडूचीं मरिचान्विताम
पिबेतप्रातः प्रयतनेन सुखं तप्ताम्भसा सह
पिबेदुष्णाम्भसा पिष्टमाश्वगन्धं बिभीतकम
गुडयुक्तं प्रयतनेन हृदयानिलनाशनम
देवदारुसमायुक्तं नागरं परिपेषितम
हृद्वातवेदनायुक्तः पीतवा सुखमवाप्नुयात 252

श्रोतरादिष्विन्द्रि यवधं कुर्यातक्रुद्धः समीरणः 253

श्रोतरादिष्वनिले दुष्टे कार्यो वातहरः क्रमः
स्नेहाभ्यङ्गावगाहाश्च मर्दनालेपनानि च 254

कुर्याच्छिरागतः शूलं शिराकुञ्चनपूरणम
स बाह्याभ्यन्तरायामं खल्लीं कुब्जतवमेव च 255

स्नेहाभ्यङ्गोपनाहाश्च मर्दनालेपनानि च
वाते शिरोगते कुर्याततथा चासृग्विमोक्षणम 256

शूलमाक्षेपकः कम्पः स्तम्भः स्नाय्वनिलाद्भवेत
स्वेदोपनाहाग्निकर्मबन्धनोन्मर्दनानि च
क्रुद्धे स्नायुगते वाते कारयेतकुशलो भिषक 257

हन्ति सन्धिगतः सन्धीञ्छूलशोथौ करोति च 258

कुर्यातसन्धिगते वाते दाहस्नेहोपनाहनम्
इन्द्र वारुणिकामूलं मागधीगुडसंयुतम
भक्षयेतकर्षमातरं ततसन्धिवातं व्यपोहति 259

हनुस्तम्भार्दिताक्षेपपक्षाघातापतानकाः
कालेन महता यतनातसिध्यन्ति न च वा न वा 260

नवान् बलवतां तवेतान् साधयेन्निरुपद्र वान 261

विसर्पदाहरुग्भङ्गमूर्च्छाऽरुच्यग्निमार्दवैः
क्षीणमांसबलं वाता घ्नन्ति पक्षवधादतः 262

शूनं सुप्ततवचं म्लानं कम्पाध्माननिपीडितम
रुजाऽततिमन्तञ्च नरं वातव्याधिर्विनाशयेत 263

अव्याहतगतिर्यस्य स्थानस्थः प्रकृतौ स्थितः
वायुः स्यातसोऽधिकं जीवेद्वीतरोगः समाः शतम 264

अथ वातव्याधीनां सामान्यानि भेषजानि

माषस्यार्द्धाढकं देयं तुलार्द्धं दशमूलतः
पलानि च्छागमांसस्य तरिंशद्द्रो णेऽम्भसः पचेत 265

चतुर्भागावशेषं तं कषायमवतारयेत
प्रस्थञ्च तिलतैलस्य पयो दद्याच्चतुगुर्णम 266

जीवनीयानि मञ्जिष्ठा चव्यं चितरककट्फलम
सव्योषं पिप्पलीमूलं रास्नामलकगोक्षुरम 267

आतमगुप्ता तथैरण्डः शताह्वा लवणतरयम
देवदार्वमृताकुष्ठमश्वगन्धा वचा शटी 268

एतैरक्षमितैः कल्कैः पाचयेन्मृदुनाग्निना
पक्षाघातार्दिते पुंसि हनुस्तम्भार्दिते तथा 269

कर्णशूले शिरः शूले तिमिरे च तरिदोषजे
पाणिपादशिरोग्रीवाभ्रमणे मन्दचङ्क्रमे 270

कलायखञ्जे पङ्गौ च गृध्रस्यामपबाहुके
पाने वस्तौ तथाऽभ्यङ्गे नस्ये कर्णादिपूरणे 271

तैलमेततप्रशंसन्ति सर्ववातविकारनुत
महामाषादिनामेदं भाषितं मुनिभिः पुरा 272

माषा यवातसीक्षुद्रा  मर्कटी च कुरण्टकः 273

गोकण्टष्टुण्टुकश्चैषां प्रतयेकं पलसप्तकम
चतुर्गुणाम्बुना पक्तवा पादशेषं शृतं नयेत 274

कार्पासकास्थि बदरं शणबीजं कुलतथकम
पृथक्चतुर्दशपलं चतुर्गुणजले पचेत 275

कषायं ततर गृह्णीयाच्चतुर्थांशावशेषितम
प्रस्थञ्च च्छागमांसस्य चतुःषष्टिपले जले 276

प्रक्षिप्य पाचयेद्धीमान्पादशेषं रसं नयेत
तैलप्रस्थे ततः क्वाथान्सर्वास्तान्क्रमतः पचेत 277

कल्कद्र व्यैः पचेदेभिरमृताकुष्ठसैन्धवैः
रास्नापुनर्नवैरण्डैः पिप्पल्या शतपुष्पया 278

बलाप्रसारणीभ्याञ्च मांस्या कटुकया तथा
पृथक्कर्षमितैरेतैः साधयेन्मृदुनाग्निना 279

हन्याततैलमिदं शीघ्रं वातव्याधीनशेषतः
आक्षेपकं पक्षघातमूरुस्तम्भापबाहुकौ
हस्तकम्पं शिरः कम्पं विश्वाचीमर्दितं तथा 280

अश्वगन्धाबलाबिल्वं पाटलाबृहतीद्वयम
श्वदंष्ट्रातिवलानिम्बश्योनाकञ्च पुनर्नवाम 281

प्रसारणीमग्निमन्थं कुर्याद्दशपलं पृथक
चतुद्रो र्णे! जले पक्तवा पादशेषं शृतं नयेत 282

तैलाढकेन संयोज्य शतावर्या रसाढकम
प्रक्षिपेतततर गोक्षीरं ततस्तैलाच्चतुर्गुणम 283

पृथक्पलमितैः कल्कैर्द्र व्यैरेभिः पचेद्भिषक्
वचाचन्दनकुष्ठैलामांसीशैलेयसैन्धवैः 284

अश्वगन्धाबलारास्नाशतपुष्पेन्द्र दारुभिः
पर्णीचतुष्टयेनैव तगरेण प्रसाधयेत 285

तततैलं भोजनेऽभ्यङ्गे पाने वस्तौ च योजयेत
पक्षाघातं हनुस्तम्भं मन्यास्तम्भं गलग्रहम 286

कुब्जतवं बधिरतवञ्च गतिभङ्गं कटीग्रहम
गातरशोषेन्द्रि यध्वंसं शुक्रनाशं ज्वरक्षयान 287

अन्तरवृद्धिं कुरण्डञ्च दन्तरोगं शिरोग्रहम
पार्श्वशूलञ्च पङ्गुतवं बुद्धिनाशञ्च गृध्रसीम 288

अन्यांश्च विविधान्वातान्हरेतसर्वाङ्गसंश्रयान
अस्याः प्रभावाद्वन्ध्याऽपि नारी पुतरं प्रसूयते 289

यथा नारायणो देवो दुष्टदैतयविनाशनः
तथेदं वातरोगाणां नाशनं तैलमुततमम 290

तिलतैलं समादाय चतुराढकसम्मितम
पञ्चपल्लवकल्केन शोधयेद्दोषशान्तये 291

ततराजं दुग्धमथवा गव्यं तैलसमं पचेत
शतावरीरसञ्चापि तैलतुल्यं पचेद्भिषक 292

दशमूली बला रास्ना शिग्रूतपलपुनर्नवाः
शेफालिका नागबला बला चैव प्रसारणी 293

अश्वगन्धा सहचरो दशमूलं करञ्जकः
खदिरं चन्दनं लोध्रं वचाऽसनपलाशकम 294

वकुलैरण्डवरुणशालयुग्मकटम्भराः
शिरीष शिखरी वासाहिंस्राजम्बूबिभीतकम 295

काञ्चनारः कपितथश्च पारिभद्रः! प्रियालकम
पाषाणभेदः शम्पाको दुग्धिका दाडिमीफलम 296

उदुम्बरः सप्तला च कन्यका मालतीतवचम
मागधी नलमूलञ्च यवकोलकुलतथकम 297

आतमगुप्ताऽककार्पासबीजं वतसादनी स्नुही
केतकीमूलधततूरलाङ्गलीगर्दभाण्डकम 298

चितरकञ्च महानिम्बं पञ्चवल्कलमेव च
मुण्डी टङ्कारी मुशली हंसपादी विशल्यकम 299

एषां दशपलान्भागान्वारिण्यष्टगुणे पचेत
पादशेषं परिस्राव्य ततर तैलं पुनः पचेत 300

छागो मेषश्च हरिण एणश्च बहुशृङ्गकः
शशः शल्यः शिवा गोधा सिंहो व्याघ्रश्च भल्लुकः 301

वन्यो वराहः खड्गी च महिषो घोटकस्तथा
कपिर्बभ्रुर्विडालश्च मूषकश्चोरुदर्दुरः 302

वर्ततिकस्तिततिरिर्लावः खञ्जरीटश्चकोरकः
उलूको नीलकण्ठश्च वन्यकुक्कुट एव च 303

गृध्रश्च गरुडो हंसश्चक्रः कारण्डवोऽपि च
कपोतः सारसः क्रौञ्चो वन्यः पारावतस्तथा 304

रोहितो मद्गुरश्चापि शिलीन्ध्रः शृङ्गकस्तथा
इल्लिसो गर्गरो वर्मिरथ काकः पिकोऽपि च 305

महामतस्यः कच्छपश्च शिशुमारश्च साङ्कुचिः
मकरो घण्टिकाऽकारस्तदलाभे तु गोधिका 306

यथालाभममीषाञ्च क्वाथं तैलसमं पचेत 307

रास्नाऽश्वगन्धामिसिदारुकुष्ठपर्णीचतुष्कागुरुकेशराणि
सिन्धूतथमांसीरजनीद्वयञ्च शैलेयकं चन्दन पुष्करञ्च 308

एला सयष्टी तगराब्दपतरं भृङ्गोऽष्टवर्गस्तुवचा पलाशी
स्थौणेयवृश्चीरकचोरकाख्यं मूर्वातवचं कट्फलपद्मकं च  309

मृणालजातीफलकेतकाख्यं सनागपुष्पं सरलं मुरा च
जीवन्तिकोशीरवरास्तथैव दुरालभा वानरिका नखश्च 310

कैवर्ततमुस्तार्जुनतिक्तकञ्च वातामखर्जूरकतुम्बुराश्च
सधातकीग्रन्थिकपर्पटाश्च  पटोलहेमाह्वजयन्तिकाश्च 311

तरायन्तिकाऽलम्बुषशक्रबीजं रसाञ्जनाभातरिवृतारुणाश्च
द्रा क्षाकणाद्रो णपुनर्नवाश्च कौन्ती कृमिघ्नो हयमारकश्च 312

नीलोतपलं पद्मककारवीभ्यां रम्भाऽनलो गोक्षुरकः क्षुरश्च
कङ्कोलकालेयकुसुम्भपुष्पं तुरुष्ककाश्मीरकसिक्थकञ्च
लवङ्गकर्पूररसालकाण्डकस्तूरिकाबालकमम्बरञ्च 313

कल्कानमीषां विपचेतसुवैद्यः पृथक् पृथक् कर्षयुगोन्मितानाम
शुभे च नक्षतरमुहूर्ततलग्ने सन्तोष्य विप्रांश्च भिषग्वरांश्च 314

सम्पूज्य नारायणनामधेयं देवं तरिनेतरं जगतामधीशम्
पातरे तु हेम्नः खलु राजते वा ताम्रेऽथ वा लोहमयेऽपि रक्षेत 315

अभ्यञ्जनेऽञ्जने नस्ये निरूहेचावगाहने
पाने चैतद्यथाव्याधि प्रयुञ्जीत चिकितसकः 316

बहुनाऽतर किमुक्तेन तैलमेततप्रयोजितम
अवश्यं वातजान्व्याधीनशीतिमति नाशयेत 317

एतस्याभ्यासतो जन्तोर्जरा जातु न जायते
पतन्ति वलयो नाङ्गे पलितञ्च न जायते 318

नेतरं तेजस्वि नितरां गरुडस्येव जायते
नोच्चैःश्रुतिर्न बाधिर्यं कर्णनादो न जायते 319

पाणिकम्पः शिरः कम्पः प्रलापश्च न जायते
बुद्धिभ्रंशो न जायेत तस्मातकर्मसु पाटवम 320

यथा जलेन सिक्तस्य शाखिनः पल्लवादयः
वर्द्धन्ते धातवस्तद्वद्  देहिनोऽनेन नितयशः 321

आमं गर्भं तयजेज्जातु सूतिका रुग्युता च या
याश्च दुष्प्रसवक्षीणास्ताभ्य एतद्धितं परम 322

वन्ध्या च लभते पुतरं गर्भपातो न जायते
योनिरोगाः प्रणश्यन्ति प्रदरश्च प्रशाम्यति 323

अस्माततैलवरादन्यतकुतरचिन्नास्ति भेषजम
बल्यं वृष्यं बृहंणञ्च रसायनमिदं महत 324

पुरा देवासुरे युद्धे दैतयैरभिहतान्सुरान
भिन्नान्भग्नास्थिकान्विद्धान्पिच्चितान्व्यथयाऽदितान 325

दृष्ट्वा हिताय देवानां नराणां चाब्रवीदिदम
तैलं नारायणो देवो महानारायणाभिधम 326

नागरं पिप्पलीमूलंचव्यमूषणचितरकम
भृष्टं हिङ्ग्वजमोदा च सर्षपो जीरकद्वयम 327

रेणुकेन्द्र यवौ पाठा बिडङ्गं गजपिप्पली
कटुकाऽतिविषा भार्गी वचा मूर्वा च पतरकम 328

देवदारु कणा कुष्ठं रास्ना मुस्ता च सैन्धवम
एला तरिकण्टकं पथ्या धान्यकञ्च बिभीतकम 329

धातरी च तवगुशीरञ्च यवक्षारोऽखिलान्यपि
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत 330

यावन्तयेतानि चूर्णानि तावानेवातर गुग्गुलुः
संमर्द्य सर्पिषा पश्चातसर्वं संमिश्रयेच्च तत 331

एवं पिण्डच्च ततकृतवा धारयेद् घृतभाजने
गुटिकाष्टङ्कमातरास्तु खादेततास्तु यथोचिताः 332

आदौ शाणोन्मितं खादेतसार्द्धशाणं ततः परम
तदग्रे कर्षमर्द्धन्तु पूर्णं कर्षं ततः परम 333

गुग्गुलुर्योगराजोऽय महामुख्यो रसायनः
मैथुनाहारपानानां नियमो नातर विद्यते 334

अर्शांसि ग्रहणीरोगं प्लीहगुल्मोदरानपि
आनाहं मन्दमग्निञ्च श्वासं कासमरोचकम 335

प्रमेहं नाभिशूलञ्च कृमिक्षयमुरोग्रहम
सर्वान्वातामयान्हन्यादामवातमपस्मृतिम 336

वातरक्तं तथा कुष्ठं तथा दुष्टव्रणानपि
शुक्रदोषं रजोदोषमुदावर्ततं भगन्दरम 337

रास्नाऽदिक्वाथसंयुक्तः सर्ववातामयान्हरेत
काकोल्यादिशृतातपिततं कफमारग्वधादिना 338

दार्वीशृतेन मेहांश्च गोमूतरेण च पाण्डुताम
मधुना मेदसो वृद्धिं कुष्ठं निम्बशृतेन च  339

छिन्नाक्वाथेन वातास्रं शोथं मूलकजाच्छृतात
पाटलाक्वाथसहितो विषं मूषकसम्भवम 340

तरिफलाक्वाथसंयुक्तो दारुणां नेतरवेदनाम
पुनर्नवाऽदिक्वाथेन हन्ति सर्वोदराण्यपि 341

रास्ना पुनर्नवा शुण्ठी गुडूच्येरण्डजं शृतम
सप्तधातुगते वाते सामे सर्वाङ्गगेऽपि चेत 342

युक्तः कल्को रसोनस्य तिलतैलेन सिन्धुना
वातरोगान्हरेतसर्वाञ्ज्वरांश्च विषमानपि 343

क्षीरेण तैलेन घृतेन वाऽपि मांसेन सार्द्धं लशुनानि खादेत
शाल्योदनेनापि च षष्टिकेन पलार्द्धवृद्ध्या दिवसानि सप्त 344

वातोतथरोगान्विषमज्वरांश्च शूलान्सगुल्मान्दहनस्य मान्द्यम
प्लीहानमुग्रं भुजपार्श्वशूलं शिरोव्यथां कृन्तति शुक्रदोषान 345

अन्नप्रकारैः पललप्रकारैर्गोधूमकैर्वा यवशक्तुभिर्वा
दुग्धेन तैलेन घृतेन वाऽपि युक्तानि शीते लशुनानि खादेत 346

संवर्ततकैर्लावकपिञ्जलैर्वा मृग्याः पलैर्वाऽप्यथ कौक्कुटैर्वा
वाराहवर्ततीरकहारिणैर्वा सुसंस्कृतैरग्निबलं समीक्ष्य 347

रसोनपक्वकन्दस्य गुलिका निस्तुषीकृताः
पाटयितवा च मध्यस्थं दूरीकुर्याततदङ्कुरम 348

निश्युग्रगन्धनाशाय दध्ना सन्नीय रक्षयेत
ततः प्रक्षाल्य संशोष्य शिलायां परिपेषयेत 349

कल्कस्य पञ्चमं भागं चूर्णमेषां विनिक्षिपेत
सौवर्चलं यवानीञ्च भर्जितं हिङ्गु सैन्धवम 350

कटुतरिकं जीरकञ्च समभागानि चूर्णयेत
तिलतैलञ्च कल्कस्य तुर्याशं ततर मिश्रयेत 351

खादेतकर्षमितं प्रातः किं वा दोषाद्यपेक्षया
अनुपानं प्रकुर्वीत वातारिशृतमन्वहम 352

सर्वाङ्गैकाङ्गजं वातमर्दितञ्चापतन्तरकम
अपस्मारं तथोन्मादमूरुस्तम्भञ्च गृध्रसीम 353

उरः पृष्ठकटीपार्श्वकुक्षिपीडां कृमीन्हरेत
मद्यं मांसं तथाऽम्लञ्च रसं सेवेत नितयशः 354

आयासमातपं रोषमतिनीरं गुडं स्तरियम
रसोनमश्नन्पुरुषस्तयजेदेतन्निरन्तरम 355

वर्जयेततदतीसारी प्रमेही पाण्डुरोगवान
अरोचकी गर्भिणी च मूर्च्छाऽशोरोगसंयुतः 356

रक्तपितती च शोषी च यक्ष्मी छर्द्यर्दितो नरः
पितते तु पथ्यभुक्कुर्यातप्रयोगान्ते विरेचनम 357

अन्यथा तस्य जायन्ते कुष्ठपाण्ड्वामयादयः
स्तरीस्तन्यं तवरितं दद्याद्वालानामप्यनिच्छताम 358

तथा च लभते सिद्धिं महावीर्याद्र सोनतः 359

रसो गन्धो वरा वह्निर्गुग्गुलुः क्रमवर्द्धितः
ततरैकभागः सूतः स्याद्गन्धको द्विगुणः स्मृतः 360

तरिभागा तरिफला योज्या चतुर्भागस्तु चितरकः
गुग्गुलुः पञ्चभागः स्याद्रुबुतैलेन मर्दयेत 361

क्षितवा ततरोदितं चूर्णं तेन तैलेन मर्दयेत
गुटिकां कर्षमातरान्तु भक्षयेतप्रातरेव हि 362

नागरैरण्डमूलानां कषायं प्रपिबेदनु
अभ्यज्यैरण्डतैलेन स्वेदयेतपृष्ठदेशकम 363

विरेकपरिणामे तु स्निग्धमुष्णञ्च भोजयेत
वातारिसंज्ञको ह्येष रसो नियतसेवितः
मासेन मरुतो रोगान्हरेतसुरतवर्जिनः 364

इति चतुर्विंशो वातव्याध्यधिकारः समाप्तः 24

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।