Wednesday 8 July 2015

अथ त्रिचत्वारिंशत्तमो वृद्धिब्रध्नाधिकारः 43

दोषास्रमेदोमूत्रान्त्रैः स वृद्धिः सप्तधा गदः
मूत्रान्त्रजावप्यनिलाद्धेतुभेदस्तु केवलः 1

वृद्धिं करोति कोषस्यफलकोषाभिवाहिनीः
रुद्ध्वा रुद्धगतिर्वायुर्धमनीर्मुष्कगामिनीः 2

वातपूर्णदृतिस्पर्शो रुक्षो वातादहेतुरुक 3

पक्वोदुम्बरसङ्काशःपित्ताद् दाहोष्मपाकवान 4

कफाच्छीतो गुरुः स्निग्धः कण्डूमान्कठिनोऽल्परुक 5

कृष्णस्फोटावृतः पित्तवृद्धिलिङ्गश्च रक्तजः 6

कफवन्मेदसो वृद्धिर्मृदुस्तालफलोपमः 7

मूत्रधारणशीलस्य मूत्रजः  स तु गच्छतः
अम्भोभिः पूर्णदृतिवत्क्षोभं याति सरुङ् मृदुः
मूत्रकृच्छ्रमधः कुर्यात्सञ्चलं फलकोषयोः 8

वातकोपिभिराहारैः शीततोयावगाहनैः
धारणेरणभाराध्व विषमाङ्गप्रवर्त्तनैः
क्षोभणैः क्षोभितोऽन्यैश्च क्षुद्रा न्त्रावयवं यदा
पवनो विगुणीकृत्य स्वनिवेशादधो नयेत
कुर्याद्वङ्क्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुं तदा 9

उपेक्ष्यमाणस्य च मुष्कवृद्धिमाध्मानरुक्स्तम्भवतीं स वायुः
प्रपीडितोऽन्त स्वनवान्प्रयाति प्रध्मापयन्नेति पुनश्च मुक्तः 10

यस्यान्त्रावयवाश्लेषो मुष्कयोर्वातसञ्चयात
अन्त्रवृद्धिरसाध्योऽय वातवृद्धिसमाकृतिः 11

अत्यभिष्यन्दिगुर्वन्न शुष्कपूत्यामिषाशनात
करोति ग्रन्थिवच्छोथं दोषो वङ्क्षणसन्धिषु
ज्वरशूलाङ्गसादाढ्यं तं ब्रध्नेति विनिर्दिशेत 12

वृद्धावत्यशनं मार्गमुपवासं गुरूणि च
वेगाघातं पृष्ठयानं व्यायामं मैथुनं त्यजेत 13

वातवृद्धौ पिबेत स्निग्धं यथाप्राप्तं  विरेचनम
सक्षीरञ्च पिबेत्तैलं मासमेरण्डसम्भवम 14

गुग्गुल्वेरण्डजं तैलं गोमूत्रेण पिबेन्नरः
वातवृद्धिं जयत्याशु चिरकालानुबन्धिनीम 15

पित्तग्रन्थिक्रमेणैव पित्तवृद्धिमुपाचरेत
जलौकाभिर्हरेद्र क्तं वृद्धौ पित्तसमुद्भवे 16

चन्दनं मधुकं पद्ममुशीरं नीलमुत्पलम
क्षीरपिष्टं प्रलेपेन दाहशोथरुजाऽपहम 17

त्रिकटुत्रिफलाक्वाथं सक्षारलवणं पिबेत
विरेचनमिदं श्रेष्ठं कफवृद्धिविनाशनम 18

लेपनाः कटुतीक्ष्णोष्णाः स्वेदनं रूक्षमेव च
परिषेकोपनाहौ च सर्वमुष्णमिहेष्यते 19

मुहुर्मुहुर्जलौकाभिः शोणितं रक्तजे हरेत
पिबेद्विरेचनं वाऽपि शर्कराक्षौद्र संयुतम 20

शीतमालेपनं शस्तं सर्वपित्तहरं तथा
पित्तवृद्धिक्रमं कुर्यादामे पक्वे च रक्तजे 21

स्विन्नं मेदः समुत्थन्तु लेपयेत्सुरसाऽदिना
शिरोविरेचनद्र व्यैः सुखोष्णैर्मूत्रसंयुतैः 22

संस्वेद्य मूत्रप्रभवं वस्त्रपटटेन वेष्टयेत
सीवन्याः पार्श्वतोऽधस्ताद्विध्येद् ब्रीहिमुखेन वै 23

मुष्ककोषमगच्छन्त्या मन्त्रवृद्धौ विचक्षणः
वातवृद्धिक्रमं कुर्यात्स्वेदं तत्राग्निना हितम 24

तैलमेरण्डजं पीत्वा बलासिद्धं यथोचितम
आध्मानशूलोपचितामन्त्रवृद्धिं जयन्नेरः 25

रास्नायष्ट्यमृतैरण्डबलाऽरग्वधगोक्षुरैः
पटोलेन वृषेणापि विधिना विहितं शृतम
रुवुतैलेन संयुक्तमन्त्रवृद्धिं व्यपोहति 26

गन्धर्वहस्त तैलेन क्षीरेण विहितं शृतम्
विशालामूलजं चूर्णं वृद्धिं हन्ति न संशयः 27

वचासर्षपकल्केन प्रलेपः शोथनाशनः
शिग्रुत्वक्सर्षपैर्लेपः शोथश्लेष्मानिलापहः 28

शुद्धसूतं तथा गन्धं मृतान्येतानियोजयेत
लोहं वङ्गं तथा ताम्रं कांस्यञ्चाथ विशोधितम 29

तालकं तुत्थकञ्चापि तथा शङ्खवराटकम
त्रिकटु त्रिफलां चव्यं विडङ्गं वृद्धदारकम 30

कर्चूरं मागधीमूलं पाठां सहवुषां वचाम
एलाबीजं देवकाष्ठं तथा लवणपञ्चकम 31

एतानि समभागानि चूर्णयेदथ कारयेत
कषायेण हरीतक्या वटिकां टङ्कसम्मिताम 32

एकां तां वटिकां यस्तु निगिलेद्वारिणा सह
अण्डवृद्धिरसाध्याऽपि तथ्यं नश्यति सत्वरम 33

भृष्टश्चैरण्डतैलेन सम्यक्कल्कोऽभयाभवः
कृष्णासैन्धवसंयुक्तो ब्रध्नरोगहरः परः 34

अजाजी हवुषा कुष्ठं गोमेदं बदरान्वितम
काञ्जिकेन तु सम्पिष्टं तल्लेपो ब्रध्नजित्परः 35

इति त्रिचत्वारिंशत्तमो वृद्धिब्रध्नाधिकारः समाप्तः  43

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।