Tuesday 7 July 2015

अथैकषष्टितमः क्षुद्र रोगाधिकारः 61

क्रोधशोकश्रमकृतः शरीरोष्मा शिरोगतः
पित्तञ्च केशान्पचति पलितं तेन जायते 1

लोहचूर्णस्य कर्षं तु दशार्द्धं चूतमज्जतः
धात्रीपलद्वयं पथ्ये द्वे तथैकं बिभीतकम 2

पिष्ट्वा लोहमये भाण्डे स्थापयेन्निशि वासयेत
लेपोऽयमचिराद्धन्ति पलितं नात्र संशयः 3

काश्मर्या मूलमादौ सहचरकुसुमं केतकस्यापि मूलं
लौहं चूर्ण सभृङ्गं त्रिफलपलयुतं तैलमेभिः पचेद्यः
कृत्वा लौहस्य भाण्डे क्षितितलनिहितं स्थापयेन्मासमेकं
केशाः काशप्रकाशा अपि मधुपनिभा अस्य योगाद्भवन्ति 4

त्रिफला नीलिकापत्रं भृङ्गराजोऽयसो रजः
अविमूत्रेण संपिष्टं लेपात्कृष्णीकरं परम 5

रोमकूपानुगं पित्तं वातेन सह मूर्च्छितम
प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः 6

रुणद्धि रोमकूपांस्तु ततोऽन्येषामसम्भवः
तदिन्द्र लुप्तं खालित्यं रुह्येति च विभावयेत 7

तिक्तपटोलीपत्रस्वरसैर्घृष्ट्वा शमं याति
चिरकालजाऽपि रुह्या नियतं दिवसत्रयेणापि 8

गोक्षुरस्तिलपुष्पाणि तुल्ये च मधुसर्पिषी
शिरः प्रलेपितं तेन केशैः समुपचीयते 9

हस्तिदन्तमसीं कृत्वा छागीदुग्धं रसाञ्जनम
लोमान्येतेन जायन्ते लेपात्पाणितलेष्वपि 10

यष्टीन्दीवरमृद्वीकातैलाज्यक्षीरलेपनैः
इन्द्र लुप्तं शमं याति केशाः स्युश्च घना दृढाः 11

जातीकरञ्जवरुण करवीराग्निपाचितम
तैलमभ्यञ्जनाद्धन्यादिन्द्र लुप्तं न संशयः 12

स्नुहीपयः पयोऽकस्य लाङ्गली मार्कवो विषम
अजामूत्रं सगोमूत्रं रक्तिका सेन्द्र वारुणी 13

सिद्धार्थकस्तीक्ष्णगन्धा सम्यगेभिर्विपाचितम
तैलं भवति नियमात्खालित्यव्याधिनाशनम् 14

दारुणा कण्डुरा रूक्षा केशभूमिः प्रजायते
मारुतश्लेष्मकोपेन विद्याद्दारुणकन्तु तत 15

कार्यो दारुणके मूर्ध्नि प्रलेपोमधुसंयुतः
प्रियालबीजमधुककुष्ठमाषैः ससैन्धवैः 16

आम्रबीजं तथा पथ्या द्वयं स्यान्मात्रया समम
दुग्धेन पिष्टं तल्लेपो दारुणं हन्ति दारुणम
दुग्धेन खाखसं बीजं प्रलेपाद्दारुणं हरेत 17

गुञ्जाफलैः शृतं तैलम्भृङ्गराजरसेन च
कण्डूदारुणहृत्कुष्ठकापालव्याधिनाशनम 18

अरुंषि बहुवक्त्राणि बहुक्लेदीनि मूर्द्धनि
कफासृक्कृमिकोपेन तानि विद्यादरुंषिकाम 19

नीलोत्पलस्य किञ्जल्को धात्रीफलसमन्वितः
यष्टीमधुकयुक्तश्च लेपाद्धन्यादरूषिकाम 20

त्रिफलाऽयोरजोयष्टीमार्कवोत्पलसारिवाः
सैन्धवं पक्वमेतैस्तु तैलं हन्यादरुंषिकाम 21

पिडकामुत्तमाङ्गस्थां वृत्तामुग्ररुजाज्वराम
सर्वात्मिकां सर्वलिङ्गां जानीयादिरिवेल्लिकाम 22

पैत्तिकस्य विसर्पस्य याचिकित्सा प्रकीर्त्तिता
तयैव भिषगेताञ्च चिकित्सेदिरिवेल्लकाम 23

कर्णस्याभ्यन्तरे जातां पिडकामुग्रवेदनाम
स्थिरां पनसिकां तान्तु विद्याद्वातकफोत्थिताम 24

भिषक् पनसिकां पूर्वं स्वेदयेदथ लेपयेत 25

कल्कैर्मनः शिलाकुष्ठनिशातालकदारुभिः
पक्वां विज्ञाय तां भित्त्वा व्रणवत्समुपाचरेत 26

वातश्लेष्मसमुद्भूतः श्वयथुर्हनुसन्धिजः
स्थिरो मन्दरुजः स्निग्धः ज्ञेयः पाषाणगर्दभः 27

पाषाणगर्दभं पूर्वं स्वेदयेत्कुशलो भिषक
ततः पनसिकाप्रोक्तैः कल्कैरुष्णैः प्रलेपयेत 28

गतश्लैष्मिकशोथघ्नैः कल्कैरन्यैश्च लेपयेत
परिपाकगतं भित्वा व्रणवत्तमुपाचरेत 29

जलौकोभिर्हृते रक्ते स शाम्यति  विनौषधम
एतत्स्थलेषु बहुषु प्रेक्षितं लिखितं ततः 30

शाल्मलीकण्टकप्रख्याः कफमारुतरक्तजाः
जायन्ते पिडका यूनां ज्ञेयास्ता मुखदूषिकाः 31

अथ मुखदूषिकाचिकित्सा

अङ्गुलस्य चतुर्थांशो मुखलेपो विधीयते
मध्यमस्तु त्रिभागः स्यादुत्तमोऽद्धाङ्गुलो भवेत 32

स्थितिकालोऽपि तस्योक्तो यावत्कल्को न शुष्यति
शुष्कस्तु गुणहीनः स्यात्तथा दूषयति त्वचम 33

लोध्रधान्यवचालेपस्तारुण्यपिडकाऽपहः
तद्वद्ग्रोरोचनायुक्तं मरिचं मुखलेपितम 34

सिद्धार्थकवचालोध्रसैन्धवैश्च प्रलेपनम
वमनञ्च निहन्त्याशु पिडकां यौवनोद्भवाम 35

केवलाः पयसा पिष्टास्तीक्ष्णाः शाल्मलिकण्टकाः
आलिप्तं त्र्! यहमेतेन भवेत्पद्मोपमं मुखम 36

क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः
मुखमागत्य सहसा मण्डलं प्रसृजत्यतः
नीरुजं तनुकं श्यावं मुखे व्यङ्गं तमादिशेत 37

कृष्णमेवङ्गुणं वक्त्रे गात्रे वा नीलिकां विदुः 38

शिरोवेधैः प्रलेपैश्च तथाऽभ्यङ्गैरुपाचरेत
व्यङ्गं च नीलिकां वाऽपि न्यच्छञ्च तिलकालकम 39

वटङ्कुरा मसूराश्च प्रलेपाद्व्यङ्गनाशनम
व्यङ्गे मञ्जिष्ठया लेपः प्रशस्तो मधुयुक्तया 40

अथवा लेपनं शस्तं शशस्य रुधिरेण च
व्यङ्गहृद्वरुणत्वक्स्यादजामूत्रेण पेषिता 41

जातीफलस्य लेपस्तु हरेद्व्यङ्गञ्च नीलिकाम
अर्कक्षीरहरिद्रा भ्यां मर्दयित्वा प्रलेपनात
मुखकार्ष्ण्यं शमं याति चिरकालोद्भवं ध्रुवम 42

मसूरैः क्षीरसम्पिष्टैर्लिप्तमास्यं घृतान्वितैः
सप्तरात्राद्भवेत्सत्यं पुण्डरीकदलोपमम
वटस्य पाण्डुपत्राणि मालती रक्तचन्दनम 44

कुष्ठं कालीयकं लोध्रमेभिर्लैपं प्रयोजयेत
युवानपिडकानां तु व्यङ्गानां तु विनाशनम
स्यादेतेन मुखञ्चापि वर्जितं नीलिकादिभिः 45

कुङ्कुमं चन्दनं लोघ्रं पतङ्गं रक्तचन्दनम
कालीयकमुशीरञ्च मञ्जिष्ठा मधुयष्टिका 46

पत्रकं पद्मकं पद्मं कुष्ठं गोरोचना निशा
लाक्षा दारुहरिद्रा  च गैरिकं नागकेशरम 47

पलाशकुसुमञ्चापि प्रियङ्गुश्च वटाङ्कुराः
मालती च मधूच्छिष्टं सर्षपः सुरभिर्वचा 48

चतुर्गुणपयः पिष्टैरेतैरक्षमितैः पृथक
पचेन्मन्दाग्नि वैद्यस्तैलं प्रस्थद्वयोन्मितम 49

वदनाभ्यञ्जनादेतद्व्यङ्गं नीलिकया सह
तिलकं माषकं न्यच्छं नाशयेन्मुखमदूषिकाम 50

पद्मिनीकण्टकञ्चापि हरेज्जतुमणिं तथा
विदध्याद्वदनं पूर्णचन्द्र मण्डलसुन्दरम 51

ग्रीवांसकक्षाकरपाददेशे सन्धौ गले वा त्रिभिरेव दोषैः
ग्रन्थिः स वल्मीकवदक्रियाणां जातः क्रमेणैवगतः प्रवृद्धिम 52

मुखैरनेकैः स्रुतितोदवद्भिर्विसर्पवत्सर्पति चोन्नताग्रैः
वल्मीकमाहुर्भिषजो विकारं निष्प्रत्यनीकं चिरजं विशेषात 53

पाणिपादोपरिष्टात्तु च्छिद्रै र्बहुभिरावृतम
वल्मीकं यत्सशोफं  स्याद्वर्ज्यं तद्धि विजानता 54

शस्त्रेणोत्कृत्य वल्मीकं क्षाराग्निभ्यां प्रसाधयेत
विधानेनार्बुदोक्तेन शोधयित्वा च रोपयेत 55

वल्मीकं तु भवेद्यस्य नातिवृद्धममर्मजम
तत्र संशोधनं कृत्वा शोणितं मोक्षयेद्भिषक 56

कुलत्थकानां मूलैश्च गुडूच्या लवणेन च
आरेवतस्य मूलैश्च दन्तीमूलैस्तथैव च 57

श्यामामूलैःसपललैः सक्तुमिश्रैः प्रलेपयेत
सुस्निग्धैश्च सुखोष्णैश्च भिषक्तमुपनाहयेत 58

पक्वं तदा विजानीयाद्गतीः सर्वायथाक्रमम
अभिज्ञाय गतिं छित्वा प्रदिह्यान्मतिमान्भिषक 59

संशोध्यदुष्टमांसानि क्षारेण प्रतिसारयेत
व्रणं विशुद्धं विज्ञाय रोपयेन्मतिमान्भिषक 60

मनः शिलालभल्लातसूक्ष्मैलाऽगुरुचन्दनैः
जातीपल्लवतक्रैश्च निम्बतैलं विपाचयेत 61

वल्मीकं नाशयेत्तद्धि बहुच्छिद्रं  बहुव्रणम 62
बाहुकक्षांऽसपार्श्वेषु कृष्णस्फोटां सवेदनाम

पित्तप्रकोपसम्भूतां कक्षां तामिति निर्दिशेत 63

एकान्तु तादृशीं दृष्ट्वा पिडकां स्फोटसन्निभाम
त्वग्जातां पित्तकोपेन गन्धनिआ!म्नींइ! मालां प्रचक्षते 64

कक्षाञ्च गन्धनिआ!म्नीइ! मालाञ्च चिकित्सेच्च चिकित्सकः
पैत्तिकस्य विसर्पस्य क्रियया पूर्वमुक्तया 65

कक्षाभागेषु विस्फोटा जायन्ते मांसदारणाः
अन्तर्दाहज्वरकरा दीप्तपावकसन्निभाः 66

सप्ताहाद्वा दशाहाद्वा पक्षाद्वा घ्नन्ति मानवम
तामग्निरोहिणीं विद्यादसाध्यां सान्निपातिकीम 67

पित्तवीसर्पविधिना साधयेदग्निरोहिणीम
रोहिण्यां लङ्घनं कुर्याद्र क्तमोक्षणरूक्षणम
शरीरस्य च संशुद्धिं तान्तु वृद्धां परित्यजेत 68

विदारीकन्दवद् वृत्तां कक्षावङ्क्षणसन्धिषु
रक्तां विदारिकां विद्यात्सर्वजां सर्वलक्षणाम 69

विदारिकायां प्रथमं जलौकायोजनं हितम
पाटनञ्च विपक्वायां ततो व्रणविधिः स्मृतः 70

नखमांसमधिष्ठाय वातःपित्तञ्च देहिनाम
करोति दाहपाकौ च तं व्याधिं चिप्पमादिशेत 71

अभिघातात्प्रदुष्टो यो नखो रूक्षःसितः खरः
भवेत्तं कुनखं विद्यात्कुलीरं वाभिधानतः 72

चिप्पं  रुधिरमोक्षेण शोधनेनाप्युपाचरेत
गतोष्माणमथैनन्तु सेचयेदुष्णवारिणा 73

शस्त्रेणापि यथायोग्यमुच्छिद्य स्रावयेत्ततः
व्रणोक्तेन विधानेन रोपयेत्तं विचक्षणः 74

स्वरसेन हरिद्रा याः पात्रे कृत्वायसेऽभयाम
घृष्ट्वा तज्जेन कल्केन लिम्पेच्चिप्पं पुनः पुनः 75

काश्मर्याः सप्तभिः पत्रैः कोमलैः परिवेष्टितः
अङ्गुलीवेष्टकः पुंसां ध्रुवमाशु प्रशाम्यति 76

श्लेष्मविद्र धिकल्पेन कुनखं समुपाचरेत 77

नखकोटिप्रविष्टेन टङ्कणेन न शाम्यति
कुनखश्चेत्तदा शैलः सलिले प्लवतेऽपि च 78

मर्दनात्पीडनाद्वापि तथैवाप्यभिघाततः
मेढ्रचर्म यदा वायुर्भजते सर्वतश्चरन 79

तदा वातोपसृष्टन्तु तच्चर्म परिवर्त्तते
सवेदनं सदाहं च पाकञ्च व्रजति क्वचित 80

मणेरधस्तात्कोषस्तु ग्रन्थिरूपेण लम्बते
सरुजां वातसम्भूतां विद्यात्तां परिवर्त्तिकाम
सकण्डूः कठिना चापि सैव श्लेष्मसमन्विता 81

परिवर्त्तिं घृताभ्यक्तां सुस्विन्नामुपनाहयेत
त्रिरात्रं पञ्चरात्रञ्च वातघ्नैः शाल्वणादिभिः 82

ततोऽभ्यज्य शनैश्चर्म पाटयेत्पीडयेन्मणिम
प्रविष्टे चर्मणि मणौ स्वेदयेदुपनाहनैः 83

दद्याद्वातहरान्वस्तीन् स्निग्धान्यन्नानि भोजयेत 84

अल्पीयःखां यदा हर्षाद् बलाद्गच्छेत्स्त्रियं नरः
हस्ताभिघातादथवा चर्मण्युद्वर्त्तिते बलात 85

मर्दनात्पीडनाद्वापि शुक्रवेगाभिघाततः
यस्यावपाट्यते चर्म तं विद्यादवपाटिकाम 86

वातेन कर्कशा रूक्षा सूक्ष्मा कृष्णा रुगन्विता
पित्तेन पीता रक्ता वा दाहतृष्णासमन्विता
श्लेष्मणा कठिना स्निग्धा कण्डूमत्स्वल्पवेदना 87

स्नेहस्वेदैरिमां वैद्यश्चिकित्सेदवपाटिकाम 88

वातोपसृष्टे मेढ्रे तु चर्म संश्रयते मणिम
मणिश्चर्मोपनद्धस्तु मूत्रस्रोतो रुणद्धि च
निरुद्धप्रकशे तस्मिन्मन्दधारमवेदनम
मूत्रं प्रवर्त्तते जन्तोर्मणिर्विव्रियते न च 90

निरुद्धप्रकशं विद्यात्सरुजं वातसम्भवम 91

निरुद्धप्रकशे नाडीं लौहीमुभयतोमुखीम
दारवीं जतुकृतां वा घृताक्तां सम्प्रवेशयेत 92

परिषिञ्चेद्वसां मज्जां शिशुमारवराहयोः
चक्रतैलं तथा योज्यं वातघ्नद्र व्यसंयुतम 93

त्र यहात्स्थूलतरां सम्यङ् नाडीं मार्गे प्रवेशयेत
स्रोतो विवर्द्धयेदेवं स्निग्धमन्नञ्च भोजयेत
भित्वा वा सेवनीं मुक्त्वा सद्यः क्षतवदाचरेत 94

वेगसन्धारणाद्वायुर्विहतो गुदसंश्रितः
निरुणद्धि महत्स्रोतः सूक्ष्मद्वारं करोति च 95

मार्गस्य सौक्ष्म्यात्कृच्छ्रेण पुरीषं तस्य गच्छति
सन्निरुद्ध गुदं व्याधिमेतं विद्यात्सुदुस्तरम 96

सन्निरुद्धगुदे तैलैः सेको वातहरैर्हितः
तथा निरुद्धप्रकशक्रियाऽपि कथिताऽथवा 97

स्नानोत्सादनहीनस्य मलो वृषणसंस्थितः
प्रक्लिद्यते यदा स्वेदात्कण्डूं जनयते तदा 98

ततः कण्डूयनात्क्षिप्रं स्फोटः स्रावश्च जायते
प्राहुर्वृषणकच्छूं तां श्लेष्मरक्तप्रकोपजाम 99

सर्जाह्वकुष्ठसैन्धवसितसिद्धार्थैः प्रकल्पितो योगः
उद्वर्त्तनेन नियतं शमयति वृषणस्य कण्डूतिम 100

भिषग्वृषणकच्छूं तु चिकित्सेत्पामरोगवत
अहिपूतननिर्दिष्टक्रिययाऽपि च तां हरेत 101

शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत
स्विन्ने वाऽस्नाप्यमानस्य कण्डू रक्तकफोद्भवा 102

कण्डूयनात्ततः क्षिप्रं स्फोटः स्रावश्च जायते
एकीभूतं व्रणैर्घोरं तं विद्यादहिपूतनम 103

तत्र संशोधनैः पूर्वं धात्रीस्तन्यं विशोधयेत
त्रिफलाखदिरक्वाथैर्व्रणानां क्षालनं हितम
शङ्खसौवीरयष्ट्याह्वैर्लेपः कार्योऽहिपूतने 104

प्रवाहिकाऽतिसाराभ्यां निर्गच्छति गुदं बहिः
रूक्षदुर्बलदेहस्य गुदभ्रंशं तमादिशेत 105

गुदभ्रंशे गुदं स्विन्नं स्नेहेनाक्तं प्रवेशयेत
प्रविष्टं रोधयेद्यत्नाद्गव्यसच्छिद्र चर्मणा 106

पद्मिन्याः कोमलं पत्रं यः खादेच्छर्कराऽन्वितम
एतन्निश्चित्य निर्दिष्टं न तस्य गुदनिर्गमः 107

मूषकाणां वसाभिर्वा गुदभ्रंशे प्रलेपनम
सुस्विन्नं मूषिकामांसेनाथवा स्वेदयेद् गुदम 108

वृक्षाम्लानलचङ्गेरीबिल्वपाठायवाग्रजम
तक्रेण शीलयेत् पायुभ्रंशार्त्तोऽनलदीपनम 109

मूषका दशमूलानि गृह्णीयादुभयं समम
तयोः क्वाथेन कल्केन पचेत्तैलं यथोदितम 110

अभ्यङ्गात्तस्य तैलस्य गुदभ्रंशो विनश्यति
विनश्यति तथाऽनेन गुदशूलं भगन्दरम 111

सदाहो रक्तपर्यन्तस्त्वपाकी तीव्रवेदनः
कण्डूमाञ्ज्वरकारी च स स्याच्छूकरदंष्ट्रकः 112

भृङ्गराजकमूलस्य रजन्या सहितस्य च
चूर्णन्तु सहसा लेपाद्वाराहद्विजनाशनम 113

राजीवमूलकल्कःपीते गव्येन सर्पिषा प्रातः
शमयति शूकरदंष्ट्रं दंष्ट्रोद्भूतंज्वरं घोरम 114

रजनी मार्कवं मूलं पिष्टं शीतेन वारिणा
तल्लेपाद्धन्ति वीसर्पवाराहदशनाह्वयम 115

गम्भीरामल्पशोथां च सवर्णामुपरिस्थिताम
पाकस्यानुशयीं तान्तु विद्यादन्तः प्रपाकिनीम 116

हरेदनुशयीं वैद्यः क्रियया श्लेष्मविद्र धेः 117

क्लिन्नाङ्गुल्यन्तरौ पादौ कण्डूदाहसमन्वितौ
दुष्टकर्दमसंस्पर्शादलसं तं विभावयेत 118

पादौ सिक्त्वाऽरनालेन लेपनं त्वलसे हितम
पटोलकुनटीनिम्बरोचनामरिचैस्तिलैः 119

क्षुद्रा स्वरससिद्धेन कटुतैलेन लेपयेत
ततः कासीसकुनटीतिलचूर्णैर्विचूर्णयेत 120

करञ्जबीजं रजनी कासीसं पद्मकं मधु
रोचना हरितालञ्च लेपोऽयमलसे हितः 121

परिक्रमणशीलस्य वायुरत्यर्थरूक्षयोः
पादयोः कुरुते दारीं सरुजां तलसंश्रिताम 122

पाददार्यां शिरां प्राज्ञो मोचयेत्तलशोधिनीम
स्नेहस्वेदोपपन्नौ तु पादौ वा लेपयेन्मुहुः
मधूच्छिष्ठवसामज्जाघृतैः क्षारविमिश्रितैः 123

सर्जाह्वसिन्धूद्भवयोश्चूर्णं घृतमधुप्लुतम
निर्मथ्य कटुतैलाक्तं हितं पादप्रमार्जने 124

मधुसिक्थकगैरिकवृतगुडमहिषाक्षशालनिर्यासैः
गैरिकसहितैर्लेपः पाकस्फुटनापहः सिद्धः 125

उन्मत्तकस्य बीजेन मानकक्षारवारिणा
विपक्वं कटुतैलन्तु हन्याद्दारीं न संशयः 126

शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः
ग्रन्थिः कोलवदुत्सन्नो जायते कदरस्तु सः 127

दहेत्कदरमुद्धृत्य तैलेन दहनेन वा 128

कृष्णानि तिलमात्राणि नीरुजानि तमानिच
वातपित्तकफोद्रे कात्तान्विद्यात्तिलकालकान 129

अवेदनं स्थिरञ्चैव यत्तु गात्रे प्रदृश्यते
माषवत्कृष्णमुत्सन्नमनिलान्मशकं दिशेत 130

वित्वचस्तनवः स्फोटाः सूक्ष्माग्राः श्यावपिण्डिकाः
भवन्ति कफपित्ताभ्यां क्षिप्रं नाशं प्रयान्ति च 131

सममुत्सन्नमरुजं मण्डलं कफरक्तजम्
सहजं लक्ष्म चैकेषां लक्ष्यो जतुमणिश्च सः 132

कृष्णः स्निग्धो जतुमणिर्ज्ञेयः श्लेष्मोत्तरैस्त्रिभिः
अरुजं त्वपरे रक्तं लक्ष्मेत्याहुर्भिषग्वराः 133

चर्मकीलं जतुमणिं मशकांस्तिकालकान्
उत्कृत्य शस्त्रेण दहेत्क्षाराग्निभ्यामशेषतः 134

महद्वा यदि वा चाल्पं श्यावं वा यदि वाऽसितम
नीरुजं मण्डलं गात्रे न्यच्छं तदभिधीयते 135

शिरावेधैः प्रलेपैश्च तथाऽभ्यङ्गैरुपाचरेत्
न्यच्छं लिम्पेत्पयः पित्तैः कल्कैः क्षीरतरूद्भवैः 136

त्रिभुवनविजयापत्रं मूलं स्थविरस्य शिंशपा चैभिः
उद्वर्त्तनं विरचितं न्यच्छव्यङ्गापहं सिद्धम 137

कण्टकैराचितं वृत्तं कण्डूमत्पाण्डु मण्डलम
पद्मिनीकण्टकप्रख्यैस्तदाख्यं कफवातजम 138

पद्मिनीकण्टके रोगे छर्दयेन्निम्बवारिणा
तेनैव सिद्धं सक्षौद्रं  सर्पिः पातुं प्रदापयेत 139

निम्बारग्वधकल्कैर्वा मुहुरुद्वर्त्तनं हितम 140

चतुर्गुणेन निम्बोत्थपत्रक्वाथेन गोघृतम
पचेत्ततस्तु निम्बस्य कृतमालस्य पत्रजैः 141

कल्कैर्भूयः पचेत्सिद्धं तत्पिबेत्पलसम्मितम
पद्मिनीकण्टकाद्रो गान्मुक्तो भवति नान्यथा 142

स्निग्धा सवर्णा ग्रथिता नीरुजा मुद्गसन्निभा
कफवातोत्थिता ज्ञेया बालानामजगल्लिका 143

तत्राजगल्लिकां सामां जलौकोभिरुपाचरेत
शुक्तिसौराष्ट्रिकाक्षारकल्कैश्चालेपयेन्मुहुः
कठिनां क्षारयोगेन द्रा वयेदजगल्लिकाम 144

यवाकारा प्रकठिना ग्रथिता मांससंश्रया
पिडका श्लेष्मवाताभ्यां यवप्रख्येति सोच्यते 145

घनामवक्रां पिडकामुन्नतां परिमण्डलाम
अन्त्रालजीमल्पपूयां तां विद्यात्कफवातजाम 146

अन्त्रालजीयवप्रख्ये पूर्वं स्वेदैरुपाचरेत
मनःशिलादेवदारुकुष्ठकल्कैः प्रलेपयेत
पक्वां व्रणविधानेन तथोक्तेन प्रसाधयेत 147

विवृतास्यां महादाहां पक्वोदुम्बरसन्निभाम
विवृतामिति तां विद्यात्पित्तोत्थां परिमण्डलम 188

पद्मकर्णिकवन्मध्ये पिडकां पिडकाचिताम
इन्द्र विद्धान्तु तां विद्याद्वातपित्तोत्थितां भिषक
मण्डलं वृतमुत्सन्नं सरक्तं पिडकाचितम
रुजाकरीं गर्दभिकां तां विद्याद्वातपित्तजाम
विसर्पवत्सर्पति यः शोथस्तनुरपाकवान
दाहज्वरकरः पित्तात्सज्ञेयो जालगर्दभः 151

विवृतामिन्द्र विद्धाञ्च गर्दभीं जालगर्दभम
पैत्तिकस्य विसर्पस्य क्रिययासाधयेद् भिषक
पाके तु रोपयेदाज्यैः पक्वैर्मधुरभेषजैः 152

ग्रथिताः पञ्च वा षड् वा दारुणाः कच्छपोन्नताः
कफानिलाभ्यां पिडकाः सा स्मृता कच्छपी बुधैः 153

कच्छपीं स्वेदयेत्पूर्वं तत एव प्रलेपयेत 154

कल्कीकृतैर्निशा कुष्टसितातालकदारुभिः
तां पक्वां साधयेच्छीघ्रं भिषग्व्रणचिकित्सया 155

प्राप्य मांसशिरास्नायुमेदः श्लेष्मा तथाऽनिलः
ग्रन्थिं करोत्यसौ भिन्नो मधुसर्पिर्वसानिभम 156

स्रवति स्रावमत्यर्थं तत्र वृद्धिं गतोऽनिलः
मांसं विशोष्य ग्रथितां शर्करां जनयत्यतः 157

दुर्गन्धं क्लिन्नमत्यर्थं नानावर्णं ततः शिराः
स्रवन्ति सहसा रक्तं तां विद्याच्छर्कराऽबुदम 158

मेदोऽबुदविधानेन साधयेच्छर्कराऽबुदम 159

शक्तस्य चाप्यनुत्साहः कर्मण्यालस्यमुच्यते
अस्वास्थ्यं चिन्तयाऽत्यर्थमरतिः कथ्यते बुधैः 160

उत्क्लिश्यान्नं न निर्गच्छेत्प्रसेकः ष्ठीवनोरितम
हृदयं पीड्यते चास्य तमुत्क्लेशं विनिर्दिशेत 161

वक्त्रे मधुरता तन्द्रा  हृदयोद्वेष्टनं भ्रमः
न चान्नं रोचते यस्मै ग्लानिं तस्य विनिर्दिशेत
ग्लानिरोजःक्षयाद् दुःखादजीर्णाच्च श्रमाद्भवेत 162

उदानकोपादाहारसुस्थितत्वाच्च यद्भवेत
पवनस्योर्ध्वगमनं तमुद्गारं प्रचक्षते 163

आटोपो गुडगुडाशब्दः प्रोक्तो जठरसम्भवः
तमःस्थस्येव यज्ज्ञानं तत्तमः कथ्यते बुधैः 164

इत्येक षष्टितमः क्षुद्र रोगाधिकारः समाप्तः 61

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।