Monday 13 July 2015

भावप्रकाशनिघण्टुः

दक्षं प्रजापतिं स्वस्थमश्विनौ वाक्यमूचतुः
कुतो हरीतकी जाता तस्यास्तु कति जातयः 1
रसाः कति समाख्याताः कति चोपरसाः स्मृताः
नामानि कति चोक्तानि किं वा तासां च लक्षणम 2
के च वर्णा गुणाः के च का च कुत्र प्रयुज्यते
केन द्रव्येण संयुक्ता कांश्च रोगान्व्यपोहति 3
प्रश्नमेतद्यथा पृष्टं भगवन्वक्तुमर्हसि
अश्विनोर्वचनं श्रुत्वा दक्षो वचनमब्रवीत 4
पपात बिन्दुर्मेदिन्यां शक्रस्य पिबतोऽमृतम
ततो दिव्यात्समुत्पन्ना सप्तजातिर्हरीतकी 5
हरीतक्यभया पथ्या कायस्था पूतनाऽमृता
हैमवत्यव्यथा चापि चेतकी श्रेयसी शिवा 6
वयस्था विजया चापि जीवन्ती रोहिणीति च 7
विजया रोहिणी चैव पूतना चामृताऽभया
जीवन्ती चेतकी चेति पथ्यायाः सप्तजातयः 8
अलाबुवृत्ता विजया वृत्ता सा रोहिणी स्मृता
पूतनाऽस्थिमती सूक्ष्मा कथिता मांसलाऽमृताः 9
पञ्चरेखाऽभया प्रोक्ता जीवन्ती स्वर्णवर्णिनी
त्रिरेखा चेतकी ज्ञेया सप्तानामियमाकृतिः 10
विजया सर्वरोगेषु रोहिणी व्रणरोहिणी
प्रलेपे पूतना योज्या शोधनार्थेऽमृता हिता 11
अक्षिरोगेऽभयाशस्ता जीवन्ती सर्वरोगृहृत
चूर्णार्थे चेतकी शस्ता यथायुक्तं प्रयोजयेत 12
चेतकी द्विविधा प्रोक्ता श्वेता कृष्णा च वर्णतः
षडङ्गुलायता शुक्ला कृष्णा त्वेकाङ्गुला स्मृता 13
काचिदास्वादमात्रेण काचिद्गन्धेन भेदयेत
काचित्स्पर्शेन दृष्ट्याऽन्या चतुर्द्धा भेदयेच्छिवा 14
चेतकीपादपच्छायामुपसर्पन्ति ये नराः
भिद्यन्ते तत्क्षणादेव पशुपक्षिमृगादयः 15
चेतकी तु घृता हस्ते यावत्तिष्ठति देहिनः
तावद्भिद्येत वेगैस्तु प्रभावान्नात्र संशयः 16
नृपाणां सुकुमाराणां कृशानां भेषजद्विषाम
चेतकी परमा शस्ता हिता सुखविरेचनी 17
सप्तानामपि जातीनां प्रधाना विजया स्मृता
सुखप्रयोगा सुलभा सर्वरोगेषु शस्यते 18
हरीतकी पञ्चरसाऽलवणातुवरा परम
रूक्षोष्णा दीपनी मेध्या स्वादुपाका रसायनी 19
चक्षुष्या लघुरायुष्या बृंहणी चानुलोमिनी
श्वासकासप्रमेहार्शः कुष्ठशोथोदरकृमीन 20
वैस्वर्यग्रहणीरोगविबन्धविषमज्वरान
गुल्माध्मानतृषाछर्दिहिक्काकण्डूहृदामयान 21
कामलां शूलमानाहं प्लीहानञ्च यकृत्तथा
अश्मरीं मूत्रकृच्छ्रञ्च मूत्राघातञ्च नाशयेत 22
स्वादुतिक्तकषायत्वात्पित्तहृत्कफहृत्तु सा
कटुतिक्तकषायत्वादम्लत्वाद्वातहृच्छिवा 23
पित्तकृत्कटुकाम्लत्वाद्वातकृन्न कथं शिवा 24
प्रभावाद्दोषहन्तृत्वं सिद्धं यत्तत्प्रकाश्यते
हेतुभिः शिष्यबोधार्थं नापूर्वं क्रियतेऽधुना 25
कर्मान्यत्वं गुणैः साम्यं दृष्टमाश्रयभेदतः
यतस्ततो नेति चिन्त्यं धात्रीलकुचयोर्यथा 26
पथ्याया मज्जनि स्वादुः स्नाय्वामम्लो व्यवस्थितः
वृन्ते तिक्तस्त्वचि कटुरस्थिस्थस्तुवरो रसः 27
नवा स्निग्धा घना वृत्ता गुर्वी क्षिप्ता च याऽम्भसि
निमज्जेत्सा प्रशस्ता च कथिताऽतिगुणप्रदा 28
नवादिगुणयुक्तत्वं तथैवात्र द्विकर्षता
हरीतक्याः फले यत्र द्वयं तच्छ्रेष्ठमुच्यते 29
चर्विता वर्द्धयत्यग्निं पेषिता मलशोधिनी
स्विन्ना संग्राहिणी पथ्या भृष्टा प्रोक्ता त्रिदोषनुत 30
उन्मीलिनी बुद्धिबलेन्द्रि याणां निर्मूलिनी पित्तकफानिलानाम
विस्रंसिनी मूत्रशकृन्मलानां हरीतकी स्यात् सह भोजनेन 31
अन्नपानकृतान्दोषान्वातपित्तकफोद्भवान
हरीतकी हरत्याशु भुक्तस्योपरि योजिता 32
लवणेन कफं हन्ति पित्तं हन्ति सशर्करा
घृतेन वातजान् रोगान्सर्वरोगान्गुडान्विता 33
सिंधूत्थशर्कराशुण्ठीकणामधुगुडैः क्रमात्
वर्षादिष्वभया प्राश्या रसायनगुणैषिणा 34
अध्वातिखिन्नो बलवर्जितश्च रूक्षः कृशो लङ्घनकर्शितश्च
पित्ताधिको गर्भवती च नारी विमुक्तरक्तस्त्वभयां न खादेत 35
विभीतकस्त्रिलिङ्गं स्यादक्षः कर्षफलस्तु सः
कलिद्रुमो भूतवासस्तथा कलियुगालयः
विभीतकं स्वादुपाकं कषायं कफपित्तनुत
उष्णवीर्यं हिमस्पर्शं भेदनं कासनाशनम 36
रूक्षं नेत्रहितं केश्यं कृमिवैस्वर्यनाशनम
विभीतमज्जातृट्छर्दिकफवातहरी लघुः
कषायो मदकृच्चाथ धात्रीमज्जाऽपि तद्गुणः 37
वयस्यामलकी वृष्या जातीफलरसं शिवम
धात्रीफलं श्रीफलं च तथामृतफलं स्मृतम
त्रिष्वामलकमाख्यातं धात्री तिष्यफलाऽमृता 38
हरीतकीसमं धात्रीफलं किन्तु विशेषतः
रक्तपित्तप्रमेहघ्नं परं वृष्यं रसायनम 39
हन्ति वातं तदम्लत्वात्पित्तं माधुर्यशैत्यतः
कफं रूक्षकषायत्वात्फलं धात्र्! यास्त्रिदोषजित  40
यस्य यस्य फलस्येह वीर्यं भवति यादृशम
तस्य तस्यैव वीर्य्येण मज्जानमपि निर्दिशेत 41
पथ्याविभीतधात्रीणां फलैः स्यात्त्रिफला समैः
फलत्रिकञ्च त्रिफला सा वरा च प्रकीर्तिता 42
त्रिफला कफपित्तघ्नी मेहकुष्ठहरा सरा
चक्षुष्या दीपनी रुच्या विषमज्वरनाशिनी 43
शुण्ठी विश्वा च विश्वञ्च नागरं विश्वभेषजम
ऊषणं कटुभद्रञ्च शृङ्गवेरं मह्षधम 44
शुण्ठी रुच्यामवातघ्नी पाचनी कटुका लघुः
स्निग्धोष्णा मधुरा पाके कफवातविबन्धनुत 45
वृष्या स्वर्य्यावमिश्वासशूलकासहृदामयान
हन्ति श्लीपदशोथार्श आनाहोदरमारुतान 46
आग्नेयगुणभूयिष्ठात् तोयांशपरिशोषि यत
संगृह्णाति मलं तत्तु ग्राहि शुण्ठ्यादयो यथा 47
विबन्धभेदिनी या तु सा कथं ग्राहिणी भवेत
शक्तिर्विबन्धभेदे स्याद्यतो न मलपातनो 48
आर्द्र कं शृङ्गवेरं स्यात्कटुभद्रं तथाऽद्रि का
आर्द्रि का भेदिनी गुर्वीतीक्ष्णोष्णा दीपनी मता 49
कटुका मधुरा पाके रूक्षा वातकफापहा
ये गुणाः कथिता शुण्ठ्यास्तेऽपि सन्त्यार्द्र केऽखिलाः 50
भोजनाग्रे सदा पथ्यं लवणार्द्र कभक्षणम
अग्निसन्दीपनं रुच्यं जिह्वाकण्ठविशोधनम 51
कुष्ठपाण्ड्वामये कृच्छ्रे रक्तपित्ते व्रणे ज्वरे
दाहे निदाघशरदोर्नैव पूजितमार्द्रकम 52
पिप्पली मागधी कृष्णा वैदेही चपला कणा
उपकुल्योषणा शौण्डी कोला स्यात्तीक्ष्णतण्डुला 53
पिप्पली दीपना वृष्या स्वादुपाका रसायनी
अनुष्णा कटुका स्निग्धा वातश्लेष्महरी लघुः 54
पिप्पली रेचनी हन्ति श्वासकासोदरज्वरान
कुष्ठप्रमेहगुल्मार्शः प्लीहशूलाममारुतान 55
आद्रार कफप्रदा स्निग्धा शीतला मधुरा गुरुः
पित्तप्रशमनी सा तु शुष्का पित्तप्रकोपिणी 56
पिप्पली मधुसंयुक्ता मेदः कफविनाशिनी
श्वासकासज्वरहरी वृष्या मेध्याऽग्निवर्द्धिनी 57
जीर्णज्वरेऽग्निमान्द्ये च शस्यते गुडपिप्पली
कासाजीर्णारुचिश्वासहृत्पाण्डुकृमिरोगनुत
द्विगुणः पिप्पलीचूर्णाद गुडोऽत्र भिषजां मतः 58
मरिचं वेल्लजं कृष्णमूषणं धर्मपत्तनम 59
मरिचं कटुकं तीक्ष्णं दीपनं कफवातजित
उष्णं पित्तकरं रूक्षं श्वासशूलकृमीन्हरेत 60
तदाद्ररं मधुरं पाके नात्युष्णं कटुकं गुरु
किञ्चित्तीक्ष्णगुणं श्लेष्मप्रसेकि स्यादपित्तलम 61
विश्वोपकुल्या मरिचं त्रयं त्रिकटु कथ्यते
कटुत्रिकं तु त्रिकटु त्र्यूषणं व्योष उच्यते 62
त्र्यूषणं दीपनं हन्ति श्वासकासत्वगामयान
गुल्ममेहकफस्थौल्यमेदःश्लीपदपीनसान 63
ग्रन्थिकं पिप्पलीमूलमूषणं चटकाशिरः
दीपनं पिप्पलीमूलं कटूष्णं पाचनं लघु 64
रूक्षं पित्तकरं भेदि कफवातोदरापहम
आनाहप्लीहगुल्मघ्नं कृमिश्वासक्षयापहम 65
त्र्यूषणं सकणामूलं कथितं चतुरूषणम
व्योषस्येव गुणाः प्रोक्ता अधिकाश्चतुरूषणे 66
भवेच्चव्यं तु चविका कथिता सा तथोषणा
कणामूलगुणं चव्यं विशेषाद्गुदजापहम 67
चविकायाः फलं प्राज्ञैः कथिता गजपिप्पली
कपिवल्ली कोलवल्ली श्रेयसीवशिरश्च सा 68
गजकृष्णा कटुर्वातश्लेप्महृद्वह्निवर्धिनी
उष्णा निहन्त्यतीसारं श्वासकण्ठामयकृमीन 69
चित्रकोऽनलनामाच पाठी व्यालस्तथोषणः
चित्रकः कटुकः पाके वह्निकृत्पाचनो लघुः 70
रूक्षोष्णो ग्रहणीकुष्ठशोथार्शः कृमिकासनुत
वातश्लेष्महरो ग्राही वातघ्नः श्लेष्मपित्तहृत 71
पिप्पली पिप्पलीमूलं चव्यचित्रकनागरैः
पञ्चभिः कोलमात्रं यत्पञ्चकोलं तदुच्यते 72
पञ्चकोलं रसे पाके कटुकं रुचिकृन्मतम
तीक्ष्णोष्णं पाचनं श्रेष्ठं दीपनं कफवातनुत
गुल्मप्लीहोदरानाहशूलघ्नं पित्तकोपनम 73
पञ्चकोलं समरिचं षडूषणमुदाहृतम
पञ्चकोलगुणं तत्तु रूक्षमुष्णं विषापहम 74
यवानिकोग्रगन्धा च ब्रह्मदर्भाऽजमोदिका 75
सैवोक्ता दीप्यका दीप्या तथा स्याद्यवसाह्वया
यवानी पाचनी रुच्या तीक्ष्णोष्णा कटुका लघुः 76
दीपनी च तथा तिक्ता पित्तला शुक्रशूलहृत
वातश्लेष्मोदरानाहगुल्मप्लीहकृमिप्रणुत 77
अजमोदा खराश्वा च मायूरो दीप्यकस्तथा
तथा ब्रह्मकुशा प्रोक्ता कारवी लोचमस्तका 78
अजमोदा कटुस्तीक्ष्णा दीपनी कफवातनुत
उष्णा विदाहिनी हृद्या वृष्या बलकरी लघुः
नेत्रामय कृमिच्छर्दिहिक्कावस्तिरुजो हरेत 79
पारसीकयवानी तु यवानीसदृशी गुणैः
विशेषात्पाचनी रुच्या ग्राहिणी मादिनी गुरुः 80
जीरको जरणोऽजाजी कणा स्याद्दीर्घजीरकः 81
कृष्णजीरः सुगन्धश्च तथैवोद्गारशोधनः
कालाजाजी तु सुषवी कालिका चोपकालिका 82
पृथ्वीका कारवी पृथ्वी पृथुकृष्णोपकुञ्चिका
उपकुञ्ची च कुञ्ची च बृहज्जीरक इत्यपि 83
जीरकत्रितयं रूक्षं कटूष्णं दीपनं लघु
संग्राही पित्तलं मेध्यं गर्भाशयविशुद्धिकृत 84
ज्वरघ्नं पाचनं वृष्यं बल्यं रुच्यं कफापहम
चक्षुष्यं पवनाघ्मानगुल्मच्छर्द्यतिसार हृत 85
धान्यकं धानकं धान्यं धाना धानेयकं तथा
कुनटी धेनुका छत्रा कुस्तुम्बुरु वितुन्नकम 86
धान्यकं तुवरं स्निग्धमवृष्यं मूत्रलं लघु
तिक्तं कटूष्णवीर्यञ्च दीपनं पाचनं स्मृतम 87
ज्वरघ्नं रोचकं ग्राहि स्वादुपाकि त्रिदोषनुत
तृष्णादाहवमिश्वासकासकार्श्यकृमिप्रणुत
आर्द्रन्तु तद्गुणं स्वादु विशेषात्पित्तनाशनम 88
शतपुष्पा शताह्वा च मधुरा कारवी मिसिः
अतिलम्बी सितच्छत्रा संहितच्छत्रिकाऽपि च 89
छत्रा शालेयशालीनो मिश्रेया मधुरा मिसिः
शतपुष्पा लघुस्तीक्ष्णा पित्तकृद्दीपनी कटुः 90
उष्णा ज्वरानिलश्लेष्मव्रणशूलाक्षिरोगहृत
मिश्रेया तद्गुणा प्रोक्ता विशेषाद्योनिशूलनुत 91
अग्निंमान्द्यहरी हृद्या बद्धविट्कृमिशुक्रहृत
रूक्षोष्णा पाचनी कासवमिश्लेष्मानिलान्हरेत 92
मेथिका मेथिनी मेथी दीपनी बहुपत्रिका
बोधिनी बहुबीजा च ज्योतिर्गन्धफला तथा 93
वल्लरी चन्द्रि का मन्था मिश्रपुष्पा च कैरवी
कुञ्चिका बहुपर्णी च पीतबीजा मुनिच्छदा 94
मेथिकावातशमनीश्लेष्मघ्नीज्वरनाशिनी
ततः स्वल्पगुणावन्या वाजिनां सा तु पूजिता 95
चन्द्रिका चर्महन्त्री च पशुमेहनकारिका
नन्दिनी कारवी भद्रा  वासपुष्पा सुवासरा 96
चन्द्र शूरं हितं हिक्कावातश्लेष्मातिसारिणाम
असृग्वातगदद्वेषि बलपुष्टिविवर्द्धनम 97
मेथिका चन्द्र शूरश्च कालाऽजाजी यवानिका
एतच्चतुष्टयं युक्तं चतुर्बीजमिति स्मृतम 98
तच्चूर्णं भक्षितं नित्यं निहन्ति पवनामयम
अजीर्णं शूलमाध्मानं पार्श्वशूलं कटिव्यथाम 99
सहस्रवेधि जतुकं बाह्लीकं हिङ्गु रामठम 100
हिङ्गूष्णं पाचनं रुच्यं तीक्ष्णं वातबलासनुत
शूलगुल्मोदरानाहकृमिघ्नं पित्तवर्द्धनम 101
वचोग्रगन्धा षड्र्गन्था गोलोमी शतपर्विका
क्षुद्र पत्री च मङ्गल्या जटिलोग्रा च लोमशा 102
वचोग्रगन्धा कटुका तिक्तोष्णा वान्तिवह्निकृत
विबन्धाध्मानशूलघ्नी शकृन्मूत्रविशोधिनी
अपस्मारकफोन्मादभूतजन्त्वनिलान्हरेत 103
पारसीक वचा शुक्ला प्रोक्ता हैमवतीति सा
हैमवत्युदिता तद्वद्वातं हन्ति विशेषत 104
सुगन्धाऽप्युग्रगन्धा च विशेषात्कफकासनुत
सुस्वरत्वकरी रुच्या हृत्कण्ठमुखशोधिनी 105
स्थूलग्रन्थिः सुगन्धा स्यात्ततो हीनगुणा स्मृता 106
द्वीपान्तरवचा किञ्चित्तिक्तोष्णा वह्निदीप्तिकृत
विबन्धाध्मानशूलघ्नी शकृन्मूत्रविशोधिनी 107
वातव्याधीनपस्मारमुन्मादं तनुवेदनाम
व्यपोहति विशेषेण फिरङ्गामयनाशिनी 108
हपुषा हबुषा विस्रा पराऽश्वत्थफला मता
मत्स्यगन्धाप्लीहहन्त्री विषघ्नी ध्वांक्षनाशिनी 109
हपुषा दीपनी तिक्ता मृदूष्णा तुवरा गुरुः
पित्तोदरसमीरार्शोग्रहणीगुल्मशूलहृत
पराऽप्येतद्गुणा प्रोक्ता रूपभेदो द्वयोरपि 110
पुंसि क्लीवे विडङ्गः स्यात्कृमिघ्नो जन्तुनाशनः
तण्डुलश्च तथा वेल्लममोघा चित्रतण्डुलः 111
विडङ्गं कटु तीक्ष्णोष्णं रूक्षं वह्निकरं लघु
शूलाध्मानोदरश्लेष्मकृमिवातविबन्धनुत 112
नाडी हिङ्गु पलाशाख्या जन्तुका रामठी च सा
वंशपत्री च पिण्डाह्वा सुवीर्य्या हिङ्गुनाडिका
तुम्बुरुः सौरभः सौरो वनजः सानुजोऽन्धकः 113
तुम्बुरु प्रथितं तिक्तं कटुपाकेऽपि तत्कटु
रूक्षोष्णं दीपनं तीक्ष्णं रुच्यं लघु विदाहि च 114
वातश्लेष्माक्षिकर्णौष्ठशिरोरुग्गुरुताकृमीन
कुष्ठशूलारुचिश्वासप्लीहकृच्छ्राणि नाशयेत 115
स्याद्वंशरोचना वांशी तुगाक्षीरी तुगा शुभा
त्वक्क्षीरी वंशजा शुभ्रा वंशक्षीरी च वैणवी 116
वंशजा वृंहणी वृष्या बल्या स्वाद्वी च शीतला
तृष्णाकासज्वरश्वासक्षयपित्तास्रकामलाः
हरेत्कुष्ठं व्रणं पाण्डुं कषाया वातकृच्छ्रजित 117
समुद्र फेनः फेनश्च हिण्डीरोऽब्धिकफस्तथा 118
समुद्र फेनश्चक्षुष्यो लेखनः शीतलश्च सः
कषायो विषपित्तघ्नः कर्णरुक्कफहृत्सरः 119
जीवकर्षभकौ मेदे काकोल्यौ ऋद्धिवृद्धिके 120
अष्टवर्गोऽष्टभिर्द्र व्यैः कथितश्चरकादिभिः 121
अष्टवर्गो हिमः स्वादुर्बृंहणः शुक्रलो गुरुः
भग्नसन्धानकृत्कामबलासबलवर्द्धनः
वातपित्तास्रतृड्दाहज्वरमेहक्षयप्रणुत 122
जीवकर्षभकौ ज्ञेयौ हिमाद्रि शिखरोद्भवौ
रसोनकन्दवत्कन्दौ निःसारौ सूक्ष्मपत्रकौ 123
जीवकः कूर्चकाकार ऋषभो वृष शृङ्गवत
जीवको मधुरः शृङ्गो ह्रस्वाङ्गः कूर्चशीर्षकः 124
जीवकर्षभकौ बल्यौ शीतौ शुक्रकफप्रदौ
मधुरौ पित्तदाहास्रकार्श्यवातक्षयापहौ 125
महामेदाऽभिधः कन्दो मोरङ्गादौ प्रजायते 126
महामेदा वनीमेदा स्यादित्युक्तं मुनीश्वरैः 127
शुक्लार्द्र कनिभः कन्दो लताजातः सुपाण्डुरः
महामेदाभिधो ज्ञेयो मेदालक्षणमुच्यते 128
शुक्लकन्दो नखच्छेद्यो मेदोधातुमिव स्रवेत
यः स मेदेति विज्ञेयो जिज्ञासातत्परैर्जनैः 129
शल्यपर्णी मणिच्छिद्रा  मेदा मेदाभवाध्वरा
महामेदा वसुच्छिद्रा  त्रिदन्ती देवतामणिः 130
मेदायुगं गुरु स्वादु वृष्यं स्तन्यकफावहम
वृंहणं शीतलं पित्तरक्तवातज्वरप्रणुत 131
जायते क्षीरकाकोली महामेदोद्भवस्थले 132
यत्र स्यात्क्षीरकाकोली काकोली तत्र जायते
पीवरीसदृशः कन्दः सक्षीरः प्रियगन्धवान 133
सा प्रोक्ताक्षीरकाकोली काकोलीलिङ्गमुच्यते
यथास्यात्क्षीरकाकोली काकोल्यपि तथा भवेत 134
एषा किञ्चिद्भवेत्कृष्णा भेदोऽयमुभयोरपि
काकोली वायसोली च वीरा कायस्थिका तथा 135
सा शुक्ला क्षीरकाकोली वयस्था क्षीरवल्लिका
कथिता क्षीरिणी धीरा क्षीरशुक्ला पयस्विनी 136
काकोलीयुगलं शीतं शुक्रलं मधुरं गुरु
वृंहणं वातदाहास्रपित्तशोषज्वरापहम 137
ऋद्धिर्वृद्धिश्च कन्दौ द्वौ भवतः कोशलेऽचले
श्वेतलोमान्वितः कन्दो लताजातः सरन्ध्रकः 138
स एव ऋद्धिर्वृद्धिश्च भेदमप्येतयोर्ब्रुवे
तूलग्रन्थिसमा ऋद्धिर्वामावर्त्तफला च सा 139
वृद्धिस्तु दक्षिणावर्त्तफला प्रोक्ता महर्षिभिः
ऋद्धिर्योग्यं सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे 140
ऋद्धिर्बल्या त्रिदोषघ्नी शुक्रला मधुरा गुरुः
प्राणैश्वर्यकरी मूर्च्छारक्तपित्तविनाशिनी 141
वृद्धिर्गर्भप्रदा शीता वृंहणी मधुरा स्मृता
वृष्या पित्तास्रशमनी क्षतकासक्षयापहा 142
राज्ञामप्यष्टवर्गस्तु यतोऽयमतिदुर्लभः
तस्मादस्य प्रतिनिधिं गृह्णीयात्तद्गुणं भिषक 143
मेदा जीवक काकोली ऋद्धि द्वन्द्वेऽपि चासति
वरीविदार्यश्वगन्धावाराहींश्च क्रमात् क्षिपेत 144
यष्टीमधु तथा यष्टीमधुकं क्लीतकं तथा
अन्यत्क्लीतनकं तत्तु भवेत्तोये मधूलिका 145
यष्टी हिमा गुरुः स्वाद्वी चक्षुष्या बलवर्णकृत
सुस्निग्धा शुक्रला केश्या स्वर्या पित्तानिलास्रजित
व्रण शोथ विष च्छर्दि तृष्णाग्लानिक्षयापहा 146
काम्पिल्लः कर्कशश्चन्द्रो  रक्ताङ्गो रोचनोऽपि च
काम्पिल्लः कफपित्तास्रकृमिगुल्मोदरव्रणान
हन्ति रेची कटूष्णश्च मेहानाहविषाश्मनुत 147
आरग्बवधो राजवृक्षः शम्पाकश्चतुरङ्गुलः
आरेवतो व्याधिघातः कृतमालः सुवर्णकः 148
कर्णिकारो दीर्घफलः स्वर्णाङ्गः स्वर्णभूषणः
आरग्वधोगुरुःस्वादुः शीतलः स्रंसनोत्तमः 149
ज्वरहृद्रो गापित्तास्रवातोदावर्त्तशूलनुत
तत्फलं स्रंसनं रुच्यं कुष्ठपित्तकफापहम
ज्वरे तु सततं पथ्यं कोष्ठशुद्धिकरं परम 150
कट्वी तु कटुका तिक्ता कृष्णभेदा कटम्भरा
अशोका मत्स्यशकला चक्राङ्गी शकुलादनी
मत्स्यपित्ता काण्डरुहा रोहिणी कटुरोहिणी 151
कट्वी तु कटुका पाके तिक्ता रूक्षा हिमा लघुः
भेदिनी दीपनी हृद्या कफपित्तज्वरापहा
प्रमेहश्वासकासास्रदाहकुष्ठकृमिप्रणुत 152
किराततिक्तः कैरातः कटुतिक्तः किरातकः 153
काण्डतिक्तोऽनार्यतिक्तो भूनिम्बो रामसेनकः
किरातकोऽन्यो नैपालः सोऽद्धतिक्तो ज्वरान्तकः 154
किरातः सारको रूक्षः शीतलस्तिक्तको लघुः
सन्निपातज्वरश्वासकफपित्तास्रदाहनुत
कासशोथतृषाकुष्ठज्वरव्रणकृमिप्रणुत 155
उक्तं कुटजबीजं तु यवमिन्द्र यवं तथा
कलिङ्गं चापि कालिङ्गं तथा भद्र यवा अपि 156
क्वचिदिन्द्र स्य नामैव भवेत्तदभिधायकम
फलानीन्द्र यवास्तस्य तथा भद्र यवा अपि 157
इन्द्र यवं त्रिदोषघ्नं संग्राहि कटु शीतलम 158
ज्वरातीसाररक्तार्शोवमिवीसर्पकुष्ठनुत
दीपनं गुदकीलास्रवातास्रश्लेष्मशूलजित 159
मदनश्छर्दनः पिण्डो नटः पिण्डीतकस्तथा
करहाटो मरुवकः शल्यको विषपुष्पकः 160
मदनो मधुरस्तिक्तो वीर्योष्णो लेखनो लघुः
वान्तिकृद्विद्र धिहरः प्रतिश्यायव्रणान्तकः
रूक्ष कुष्ठकफानाहशोथगुल्मव्रणापहः 161
रास्ना युक्तरसा रस्या सुवहा रसना रसा
एलापर्णी च सुरसा सुगन्धा श्रेयसी तथा 162
रास्नाऽमपाचिनी तिक्ता गुरूष्णा कफवातजित 163
शोथश्वाससमीरास्रवातशूलोदरापहा
कासज्वरविषाशीतिवातिकामयसिध्महृत 164
नाकुली सुरसा नागसुगन्धा गन्धनाकुली
नकुलेष्टा भुजङ्गाक्षी सर्पाङ्गी विषनाशिनी 165
नाकुली तुवरा तिक्ता कटुकोष्णा विनाशयेत
भोगिलूतावृश्चिकाखुविषज्वरकृमिव्रणान 166
माचिकाप्रस्थिकाऽम्बष्ठा तथा चाम्बालिकांऽबिका
मयूरविदला केशीसहस्रा बालमूलिका 167
माचिकाऽम्ला रसे पाके कषाया शीतला लघुः
पक्वातीसारपित्तास्रकफकण्ठामयापहा 168
तेजस्विनी तेजवती तेजोह्वा तेजनी तथा 169
तेजस्विनी कफश्वासकासास्यामयवातहृत
पाचन्युष्णाकटुस्तिक्तारुचिवह्निप्रदीपिनी 170
ज्योतिष्मती स्यात्कटभी ज्योतिष्का कङ्गुनीति च
पारावतपदी पिण्या लता प्रोक्ता ककुन्दनी 171
ज्योतिष्मती कटुस्तिक्ता सरा कफसमीरजित
अत्युष्णा वामनी तीक्ष्णा वह्निबुद्धिस्मृतिप्रदा 172
कुष्ठं रोगाह्वयं वाप्यं पारिभव्यं तथोत्पलम
कुष्ठमुष्णं कटु स्वादु शुक्रलं तिक्तकं लघु
हन्ति वातास्रवीसर्पकासकुष्ठमरुत्कफान 173
उक्तं पुष्करमूलं तु पौष्करं पुष्करञ्च तत
पद्मपत्रञ्च काश्मीरं कुष्ठभेदमिमं जगुः 174
पौष्करं कटुकं तिक्तमुक्तं वातकफज्वरान
हन्ति शोथारुचिश्वासान्विशेषात्पार्श्वशूलनुत 175
कटुपर्णी हैमवती हेमक्षीरी हिमावती
हेमाह्वा पीतदुग्धा च तन्मूलं चोकमुच्यते 176
हेमाह्वा रेचनी तिक्ता भेदिन्युत्क्लेशकारिणी
कृमिकण्डूविषानाहकफपित्तास्रकुष्ठनुत 177
शृङ्गी कर्कटशृङ्गी च स्यात्कुलीरविषाणिका
अजशृङ्गी च चक्रा च कर्कटाख्या च कीर्त्तिता 178
शृङ्गी कषाया तिक्तोष्णा कफवातक्षयज्वरान
श्वासोर्ध्ववाततृट्कासहिक्काऽरुचिवमीन्हरेत 179
कट्फलः सोमवल्कश्च कैटर्य्यः कुम्भिकाऽपि च
श्रीपर्णिका कुमुदिका भद्रा  भद्र वतीति च 180
कट्फलस्तुवरस्तिक्तः कटुर्वातकफज्वरान
हन्ति श्वासप्रमेहार्शः कासकण्ठामयारुचीः 181
भार्गी भृगुभवा पद्मा फञ्जी ब्राह्मणयष्टिका
ब्राह्मण्यङ्गारवल्ली च खरशाकश्च हञ्जिका 182
भार्गी रूक्षा कटुस्तिक्ता रुच्योष्णा पाचनी लघुः
दीपनी तुवरा गुल्मरक्तनुन्नाशयेद ध्रुवम
शोथकासकफश्वासपीनसज्वरमारुतान 183
पाषाणभेदकोऽश्मघ्नो गिरिभिद्भिन्नयोजिनी
अश्मभेदो हिमस्तिक्तः कषायो वस्तिशोधनः 184
भेदनो हन्ति दोषार्शोगुल्मकृच्छ्राश्महृद्द्रुजः
योनि रोगान्प्रमेहांश्च प्लीह शूल व्रणानि च 185
धातकी धातुपुष्पी च ताम्रपुष्पी च कुञ्जरा
सुभिक्षा बहुपुष्पी च वह्निज्वाला च सा स्मृता 186
धातकी कटुका शीता मृदुकृत्तुवरा लघुः
तृष्णाऽतीसारपित्तास्रविषकृमिविसर्पजित 187
मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमेषिका 188
मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि
रसायन्यरुणा काला रक्ताङ्गी रक्तयष्टिका 189
भण्डीतकी च गण्डीरी मञ्जूषा वस्त्ररञ्जिनी
मञ्जिष्ठा मधुरा तिक्ता कषाया स्वरवर्णकृत 190
गुरुरुष्णा विषश्लेष्मशोथयोन्यक्षिकर्णरुक
रक्तातीसार कुष्ठास्र वीसर्पव्रणमेहनुत 191
स्यात्कुसुम्भं वह्निशिखं वस्त्ररञ्जकमित्यपि
कुसुम्भं वातलं कृच्छ्ररक्तपित्तकफापहम 192
लाक्षा पलंकषालक्तो यावो वृक्षामयो जतुः
लाक्षा वर्ण्या हिमा बल्या स्निग्धा च तुवरा लघुः 193
ब्रिआह्मण्यङ्गारवल्ली च खरशाखा च हञ्जिका
अनुष्णा कफपित्तास्रहिक्काकासज्वरप्रणुत 194
व्रणोरःक्षतवीसर्पकृमिकुष्ठगदापहा
अलक्तको गुणैस्तद्वद्विशेषाद्व्यङ्गनाशनः 195
हरिद्रा  काञ्चनी पीता निशाऽख्या वरवर्णिनी
कृमिघ्नी हलदी योषित्प्रिया हट्टविलासिनी 196
हरिद्रा  कटुका तिक्ता रूक्षोष्णा कफपित्तनुत
वर्ण्या त्वग्दोषमेहास्रशोथपाण्डुव्रणापहा 197
दार्वी मेदाऽम्रगन्धा च सुरभीदारु दारु च
कर्पूरा पद्मपत्रा स्यात्सुरीमत्सुरतारका 198
आम्रगंधिर्हरिद्रा  या सा शीता वातला मता
पित्तहृन्मधुरा तिक्ता सर्वकण्डूविनाशिनी 199
अरण्यहलदीकन्दः कुष्ठवातास्रनाशनः 200
दार्वी दारुहरिद्रा  च पर्जन्या पर्जनीति च
कटङ्कटेरी पीता च भवेत्सैव पचम्पचा
सैव कालीयकः प्रोक्तस्तथा कालेयकोऽपि च 201
पीतद्रुश्च हरिद्रुश्च पीतदारु च पीतकम्
दार्वी निशागुणा किन्तु नेत्र कर्णास्यरोगनुत 202
दार्वीक्वाथसमं क्षीरं पादं पक्त्वा यदा घनम
तदा रसाञ्जनाख्यं तन्नेत्रयोः परमं हितम 203
रसाञ्जनं तार्क्ष्यशैलं रसगर्भश्च तार्क्ष्यजम
रसाञ्जनं कटु श्लेष्मविषनेत्रविकारनुत 204
उष्णं रसायनं तिक्तं छेदनं व्रणदोषहृत 205
अवल्गुजो वाकुची स्यात्सोमराजी सुपर्णिका
शशिलेखा कृष्णफला सोमा पूतिफलीति च 206
सोमवल्ली कालमेषी कुष्ठघ्नी च प्रकीर्त्तिता
बाकुची मधुरा तिक्ता कटुपाका रसायनी 207
विष्टम्भहृद्धिमा रुच्या सरा श्लेष्मास्रपित्तनुत
रूक्षा हृद्या श्वासकुष्ठमेहज्वरकृमिप्रणुत 208
तत्फलं पित्तलं कुष्ठकफानिलहरं कटु
केश्यं त्वच्यं कृमिश्वासकासशोथामपाण्डुनुत 209
चक्रमर्दः प्रपुन्नाटो दद्रुघ्नो मेषलोचनः
पद्माटः स्यादेडगजश्चक्री पुन्नाट इत्यपि 110
चक्रमर्दो लघुः स्वादू रूक्षः पित्तानिलापहः
हृद्यो हिमः कफश्वासकुष्ठदद्रुकृमीन्हरेत 211
हन्त्युष्णं तत्फलं कुष्ठकण्डूदद्रुविषानिलान
गुल्मकासकृमिश्वासनाशनं कटुकं स्मृतम 212
विषा त्वतिविषा विश्वा शृङ्गी प्रतिविषाऽरुणा
शुक्लकन्दा चोपविषा भङ्गुरा घुणवल्लभा 213
विषा सोष्णा कटुस्तिक्ता पाचनी दीपनी हरेत
कफपित्तातिसारामविषकासवमिकृमीन 214
लोध्रस्तिल्वस्तिरीटश्च शावरो गालवस्तथा
द्वितीयः पट्टिकालोध्रः क्रमुकः स्थूलवल्कलः
जीर्णपत्रो बृहत्पत्रः पट्टी लाक्षाप्रसादनः 215
लोध्रो ग्राही लघुः शीतश्चक्षुष्यः कफपित्तनुत
कषायो रक्तपित्तासृग्ज्वरातीसारशोथहृत 216
लशुनस्तु रसोनः स्यादुग्रगन्धो महौषधम
अरिष्टो म्लेच्छकन्दश्च यवनेष्टो रसोनकः 217
यदाऽमृतं वैनतेयो जहार सुरसत्तमात
तदा ततोऽपतद् विन्दुः स रसोनोऽभवद्भुवि 218
पञ्चभिश्च रसैर्युक्तो रसेनाम्लेन वर्जितः
तस्माद्र सोन इत्युक्तो द्र व्याणां गुणवेदिभिः 219
कटुकश्चापि मूलेषु तिक्तः पत्रेषु संस्थितः
नाले कषाय उद्दिष्टो नालाग्रे लवणः स्मृतः
बीजे तु मधुरः प्रोक्तो रसस्तद्गुणवेदिभिः 220
रसोनो वृंहणो वृष्यः स्निग्धोष्णः पाचनः सरः
रसे पाके च कटुकस्तीक्ष्णो मधुरको मतः 221
भग्नसन्धानकृत्कण्ठ्यो गुरुः पित्तास्रवृद्धिदः
बलवर्णकरो मेधाहितो नेत्रयो रसायनः 222
हृद्रो गजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकासशोफान
दुर्नामकुष्ठानलसादजन्तुसमीरणश्वासकफांश्च हन्ति 223
मद्यं मांसं तथाऽम्लञ्च हितं लशुनसेविनाम
व्यायाममातपं रोषमतिनीरं पयो गुडम 224
रसोनमश्नन् पुरुषस्त्यजेदेतान् निरन्तरम 225
पलाण्डुर्यवनेष्टश्च दुर्गन्धो मुखदूषकः
पलाण्डुस्तु बुधैर्ज्ञेयो रसोनसदृशो गुणैः 226
स्वादुः पाके रसेऽनुष्णः कफकृन्नातिपित्तलः
हरते केवलं वातं बलवीर्यकरो गुरुः 227
भल्लातकं त्रिषु प्रोक्तमरुष्कोरुष्करोऽग्निकः
तथैवाग्निमुखी भल्ली वीरवृक्षश्च शोफकृत 228
भल्लातकफलं पक्वं स्वादुपाकरसं लघु
कषायं पाचनं स्निग्धं तीक्ष्णोष्णं छेदि भेदनम 229
मेध्यं वह्निकरं हन्ति कफवातव्रणोदरम
कुष्ठार्शोग्रहणीगुल्मशोफानाहज्वरकृमीन 230
तन्मज्जा मधुरा वृष्या बृंहणी वातपित्तहा
वृन्तमारुष्करं स्वादु पित्तघ्नं केश्यमग्निकृत 231
भल्लातकः कषायोष्णः शुक्रलो मधुरो लघुः
वातश्लेष्मोदरानाहकुष्ठार्शोग्रहणीगदान
हन्ति गुल्मज्वरश्वित्रवह्निमान्द्यकृमिव्रणान 232
भङ्गा गञ्जा मातुलानी मादिनी विजया जया 233
भङ्गा कफ हरी तिक्ता ग्राहिणी पाचनी लघुः
तीक्ष्णोष्णा पित्तला मोहमदवाग्वह्निवर्द्धिनी 234
तिलभेदः खसतिलः खाखसश्चापि स स्मृतः
स्यात खाखसफलोद्भूतं वल्कलं शीतलं लघु 235
ग्राहि तिक्तं कषायञ्च वातकृत कफकासहृत 236
धातूनां शोषकं रूक्षंमदकृद्वाग्विवर्धनम
मुहुर्मोहकरं रुच्यं सेवनात्पुंस्त्वनाशनम 237
उक्तं खसफलक्षीरमाफूकमहिफेनकम
आफूकं शोषणं ग्राहि श्लेष्मघ्नं वातपित्तलम
तथा खसफलोद्भूतवल्कलप्रायमित्यपि 238
उच्यन्ते खसबीजानि ते खाखसतिला अपि 239
खसबीजानिबल्यानि वृष्याणि सुगुरूणि च
जनयन्ति कफं तानि शमयन्ति समीरणम 240
सैन्धवोऽस्त्री शीतशिवं मणिमन्थञ्च सिन्धुजम
सैन्धवं लवणं स्वादु दीपनं पाचनं लघु
स्निग्धं रुच्यं हिमं वृष्यं सूक्ष्मं नेत्रयं त्रिदोषहृत 241
शाकम्भरीयं कथितं गडाख्यं रोमकं तथा 242
गडाख्यं लघु वातघ्नमत्युष्णं भेदिपित्तलम
तीक्ष्णोष्णं चापि सूक्ष्मञ्चाभिष्यन्दिकटुपाकि च 243
सामुद्रं यत्तुलवणमक्षीवं वशिरञ्च तत
समुद्र जं सागरजं लवणोदधिसम्भवम 244
सामुद्रं  मधुरं पाके सतिक्तं मधुरं गुरु
नात्युष्णं दीपनं भेदि सक्षारमविदाहि च
श्लेष्मलं वातनुत्तीक्ष्णमरूक्षं नातिशीतलम 245
बिडं पाक्यञ्च कृतकं तथा द्राविडमासुरम
बिडं सक्षारमूर्ध्वाधः कफवातानुलोमनम 246
दीपनं लघु तीक्ष्णोष्णं रूक्षं रुच्यं व्यवायि च
विबन्धानाहविष्टम्भहृद्रुग्गौरवशूलनुत 247
सौवर्चलं स्याद्रुचकं मन्थपाकञ्च तन्मतम
रुचकं रोचनं भेदि दीपनं पाचनं परम 248
सस्नेहं वातनुन्नातिपित्तलं विशदं लघु
उद्गारशुद्धिदं सूक्ष्मं विबन्धानाहशूलजित 249
औद्भिदं पांशुलवणं यज्जातं भूमितः स्वयम
क्षारं गुरु कटु स्निग्धं शीतलं वातनाशनम 250
चणकाम्लकमत्युष्णं दीपनं दन्तहर्षणम
लवणानुरसं रुच्यं शूलाजीर्णविबन्धनुत 251
पाक्यं क्षारो यवक्षारो यावशूको यवाग्रजः
स्वर्जिकाऽपि स्मृतः क्षारः कापोतः सुखवर्चकः 252
कथितः स्वर्जिकाभेदो विशेषज्ञैः सुवर्चिका
यवक्षारो लघुः स्निग्धः सुसूक्ष्मो वह्निदीपनः 253
निहन्ति शूलवातामश्लेष्मश्वासगलामयान
पाण्ड्वर्शोग्रहणीगुल्मानाहप्लीहहृदामयान 254
स्वर्जिकाऽल्पगुणा तस्माद्विज्ञेया गुल्मशूलहृत
सुवर्चिका स्वर्जिकावद बोद्धव्या गुणतो जनैः 255
सौभाग्यं टङ्कणं क्षारं धातुद्रा वकमुच्यते
टङ्कणं वह्निकृद्रू क्षं कफहृद्वातपित्तकृत 256
स्वर्जिका यावशूकश्च क्षारद्वयमुदाहृतम
टङ्कणेन युतं तत्तु क्षारत्रयमुदीरितम 257
मिलितं तूक्तगुणकृद्विशेषाद्गुल्महृत्परम
पलाश वज्रि शिखरि चिञ्चाऽकतिलनालजाः 258
यवजः स्वर्जिका चेति क्षाराष्टकमुदाहृतम
क्षारा एतेऽग्निना तुल्या गुल्मशूलहरा भृशम 259
चुक्रंसहस्रवेधि स्याद्र साम्लं शुक्तमित्यपि
चुक्रमत्यम्लमुष्णञ्च दीपनं पाचनं परम 260
शूलगुल्मविबन्धामवातश्लेष्महरं सरम
वमितृष्णाऽस्यवैरस्यहृत्पीडावह्निमान्द्यहृत 261

इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे मिश्रप्रकरणे 
द्वितीयो हरीतक्यादिवर्गः समाप्तः 

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।