Friday 10 July 2015

पञ्चदशः स्वरभेदाधिकारः 15

अत्युच्चभाषणविषाध्ययनाभिघातसन्दुषणैः प्रकुपिताः पवनादयस्तु
स्रोतःसु ते स्वरवहेषु गताः प्रतिष्ठां हन्युः स्वरं भवति चापि हि षड्विधः सः 1

वातेन कृष्णनयनाननमूत्रवर्चा  भिन्नं शनैर्वदति गर्दभवत्स्वरञ्च 2

पित्तेन पीतनयनाननमूत्रवर्चा ब्रूयाद्गलेन स च दाहसमन्वितेन 3

ब्रूयात्कफेन सततं कफरुद्धकण्ठः स्वल्पं शनैर्वदति चापि दिवा विशेषात 4

सर्वात्मके भवति सर्वविकारसम्पत्तं चाप्यसाध्यमृषयः स्वरभेदमाहुः 5

धूम्येत वाक्क्षयकृते क्षयमाप्नुयाच्च स्यादेव चापि गतवाक्परिर्जनीयः 6

अन्तर्गलं स्वरमलक्ष्यपदं चिरेण मेदोऽन्वयाद्वदति दिग्धगलस्तृषार्त्तः 7

क्षीणस्य वृद्धस्य कृशस्य चापि चिरोत्थितो यश्च सहोपजातः
मेदस्विनः सर्वसमुद्भश्च स्वरामयो नैव स सिद्धिमेति 8

वातादिजनितश्वासकासघ्ना ये प्रकीर्त्तिताः
योगास्तानत्र युञ्जीत यथादोषं चिकित्सकः
वाते सलवणं तैलं पित्ते सर्पिः समाक्षिकम
कफे सक्षारकटुकं क्षौद्रं  कवल इष्यते
गले तालुनि जिह्वायां दन्तमूलेषु चाश्रितः
तेन निष्कृष्यते श्लेष्मा स्वरश्चाशु प्रसीदति
आद्ये कोष्णं जलं पेयं भुक्त्वा घृतरसौदनम
क्षीराम्बुपानं पित्तोत्थे पिबेत्सर्पिरतन्द्रि तः 9

पिप्पली पिप्पलीमूलं मरिचं विश्वभेषजम
पिबेन्मूत्रेण मतिमान्कफजे स्वरसङ्क्षये 10

निदिग्धिकातुला ग्राह्या तदर्द्धं ग्रन्थिकस्य तु
तदर्द्धं चित्रकस्यापि दशमूलञ्च तत्समम 11

जले द्रो णद्वये क्वाथ्यं गृह्णीयादाढकं ततः
पूते क्षिपेत्तदर्द्धन्तु पुराणस्य गुडस्य च 12

सर्वमेकत्र कृत्वा तु लेहवत्साधु साधयेत
अष्टौ पलानि पिप्पल्यास्त्रिजातकपलं तथा 13

मरिचस्य पलं चैकं सर्वमेकत्र चूर्णितम
मधुनः कुडवं दत्वा तदश्नीयाद्यथाऽनलम 14

निदिग्धिकाऽवलेहोऽय भिषग्भिर्मुनिभिर्मतः
स्वरभेदहरो मुख्यः प्रतिश्यायहरस्तथा 15

कासश्वासाग्निमान्द्यादीन्गुल्ममेहगलामयान
आनाहमूत्रकृच्छ्राणि हन्याद् ग्रन्थ्यर्बुदानिच 16

मृगनाभिः ससूक्ष्मैला लवङ्गकुसुमानि च
त्वक्क्षीरी चेति लेहोऽय मधुसर्पिः समायुतः
वाक्स्तम्भमुग्रंजयतिस्वरभ्रंशसमन्वितम 17

ब्राह्मी वचाऽभया वासा पिप्पली मधुसंयुता
अस्य प्रयोगात्सप्ताहात्किन्नरैः सह गीयते 18

इति पञ्चदशः स्वरभेदाधिकारः 15

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।