Saturday 11 July 2015

अथ सप्तमं रोगिपरीक्षाप्रकरणम 7

दर्शनस्पर्शनप्रश्नैस्तं परीक्षेत रोगिणम
आयुरादि दृशा स्पर्शाच्छीतादि प्रश्नतः परम 1

मिथ्यादृष्टा विकारा हि दुराख्यातास्तथैव च
तथा दुष्परिदृष्टाश्च मोहयेयुश्चिकित्सकान 2

तत्र दर्शनं नेत्रजिह्वामूत्रादीनां कर्त्तव्यम
नेत्रं स्यात्पवनाद्रू क्षं धूम्रवर्णं तथाऽरुणम
कोटरान्तः प्रविष्टं च तथा स्तब्धविलोकनम 3

हरिद्रा खण्डवर्णं वा रक्तं वा हरितं तथा
दीपद्वेषिसदाहञ्च नेत्रं स्यात्पित्तकोपतः 4

चक्षुर्बलासबाहुल्यात्स्निग्धं स्यात्सलिलप्लुतम
तथा धवलवर्णञ्च ज्योतिर्हीनं बलान्वितम 5

नेत्रं द्विदोषबाहुल्यात्स्याद्दोषद्वयलक्षणम
त्रिदोषलिङ्गसङ्गेन तं मारयति रोगिणम 6

त्रिदोषदूषितं नेत्रमन्तर्मग्नं भृशं भवेत
त्रिलिङ्गं सलिलस्रावि प्रान्तेनोन्मीलयत्यपि 7

शाकपत्रप्रभा रूक्षा स्फुटना रसनाऽनिलात
रक्ता श्यावा भवेत्पित्ताल्लिप्ताद्रार धवला कफात 8

परिदग्धा खरस्पर्शा कृष्णा दोषत्रयेऽधिके
सैव दोषद्वयाधिक्ये दोषद्वितयलक्षणा 9

वातेन पाण्डुरं मूत्रं रक्तं नीलञ्च पित्ततः
रक्तमेव भवेद्र क्ताद्धवलं फेनिलं कफात 10

अथ शरीरस्य शैत्योष्णत्वादिज्ञानार्थं स्पर्शनं कार्यम
पुंसो दक्षिणहस्तस्य स्त्रियो वामकरस्य तु
अङ्गुष्ठमूलगां नाडीं परीक्षेत भिषग्वरः 11

अङ्गुलीभिस्तु तिसृभिर्नाडीमवहितः स्पृशेत
तच्चेष्टया सुखं दुःखं जानीयात्कुशलोऽखिलम 12

सद्यःस्नातस्य सुप्तस्य क्षुत्तृष्णाऽतपशीलिनः
व्यायामश्रान्तदेहस्य सम्यङ् नाडी न बुध्यते 13

वातेऽधिके भवेन्नाडी प्रव्यक्ता तर्जनीतले
पित्ते व्यक्ता मध्यमायां तृतीयाङ्गुलिगा कफे 14

तर्जनीमध्यमामध्ये वातपित्ताधिके स्फुटा
अनामिकायां तर्जन्यां व्यक्ता वातकफे भवेत 15

मध्यमाऽनामिकामध्ये स्फुटा पित्तकफेऽधिके
अङ्गुलित्रितयेऽपि स्यात्प्रव्यक्ता सन्निपाततः 16

वाताद्वक्रगतिं धत्ते पित्तादुत्प्लुत्य गामिनी
कफान्मन्दगतिर्ज्ञेया सन्निपातादतिद्रुता 17

वक्रमुत्प्लुत्य चलति धमनी वातपित्ततः
वहेद्वक्रञ्च मन्दञ्च वातश्लेष्माधिकत्वतः 18

उत्प्लुत्य मन्दं चलति नाडी पित्तकफेऽधिके
कामात्क्रोधाद्वेगवहा क्षीणा चिन्ताभयप्लुता 19

स्थित्वा स्थित्वा चलेद्या सा हन्ति स्थानच्युता तथा
अतिक्षीणा च शीता च प्राणान्हन्ति न संशयः 20

ज्वरकोपेन धमनी सोष्णावेगवती भवेत
मन्दाग्नेः क्षीणधातोश्च सैव मन्दतरा मता 21

चपला क्षुधितस्य स्यात्तृप्तस्य भवति स्थिरा
सुखिनोऽपि स्थिरा ज्ञेया तथा बलवती मता 22

हेतुस्तदनु सम्प्राप्तिः पूर्वरूपञ्च लक्षणम
तथैवोपशयः पञ्च रोगविज्ञानहेतवः 23

यत्तु न स्याद्विना येन तस्य तद्धेतुरुच्यते
शास्त्रे संव्यवहाराय तत्पर्यायान्प्रचक्ष्महे 24

निदानं कारणं हेतुर्निमित्तं च निबन्धनम
मूलमायतनं तत्र प्रत्ययोऽपि निगद्यते 25

यथा दुष्टेन दोषेण यथा चानुविसर्पता
उत्पत्तिरामयस्यासौ सम्प्राप्तिर्जातिरागतिः 26

संख्याविकल्पप्राधान्यबलकालविशेषतः
साभिद्यते यथाऽत्रैव वक्ष्यन्तेऽष्टौ ज्वरा इति 27

दोषाणां समवेतानां विकल्पॐऽशाशकल्पना 28
स्वातन्त्र्! यपारतन्त्र्! याभ्यां व्याधेः प्राधान्यमादिशेत 29

हेत्वादिकार्त्स्न्यावयवैर्बलाबलविशेषणम 30

नक्तंदिनर्त्तुभुक्तांशैर्व्याधिकालो यथामलम 31

नक्तादेरंशेषु वातादिप्रकोप उक्तो वाग्भटेन
ते व्यापिनोऽपि हृन्नाभ्योरधोमध्योर्ध्वसंश्रयाः
वयोऽहोरात्रभुक्तानामन्तमध्यादिगाः क्रमात 32

इति ऋतुषु वातादिकोपो यथा
वर्षासु शिशिरे वायुः पित्तं शरदि चोष्णके
वसन्ते तु कफः कुप्येदेषा प्रकृतिरार्तवी 33

पूर्वरूपन्तु तद्येन विद्याद्भाविनमामयम
सामान्यं च विशिष्टञ्च द्विविधं तदुदाहृतम
सामान्यं तत्र दोषाणां विशेषैरनधिष्ठितम
विशिष्टमीषद्व्यक्तं स्याद्विशेषैश्च समन्वितम 34

पूर्वरूपं विशिष्टं यद्व्यक्तं तल्लक्षणं स्मृतम
संस्थानं लिङ्गं चिह्नञ्च व्यञ्जनं रूपमाकृतिः 35

औषधान्नविहाराणामुपयोगं सुखावहम
नृणामुपशयं विद्यात्सहि सात्म्यमिति स्मृतः 36

मधुरलवणसाम्लस्निग्धनस्योष्णनिद्रा गुरुरविकरवस्तिस्वेदसंमर्दनानि
दधिघृततिलतैलाभ्यङ्गसन्तर्पणानिप्रकुपितपवमानं शान्तमेतानि कुर्य्युः 37

तिक्तस्वादुकषायशीतपवनच्छायानिशावीजनं
ज्योत्स्नाभूगृहयन्त्रवारिजलजं स्त्रीगात्रसंस्पर्शनम
सर्पिःक्षीरविरेकसेकरुधिरस्रावप्रदेहादिकं
पानाहारविहारभेषजमिदं पित्तप्रशान्तिं नयेत 38

रूक्षक्षारकषायतिक्तकटुकव्यायामनिष्ठीवनं
धूमात्युष्णशिरोविरेकवमनस्वेदोपवासादिकम
तृड्वाताध्वनियुद्धजागरजलक्रीडाऽङ्गनासेवनं-
पानाहारविहारभेषजमिदं श्लेष्माणमुग्रं हरेत 39

सर्वेषामेव रोगाणां निदानं कुपिता मलाः
तत्प्रकोपस्य तु प्रोक्तं विविधाहितसेवनम 40

नीवारस्त्रिपुटः सतीनचणकश्यामाकमुद्गाढकी
निष्पावाश्च मकुष्ठकश्चवरटी मङ्गल्यकः कोद्र वः
यद् द्र व्यं कटुकं सतिक्ततुवरं शीतञ्च रूक्षं लघु-
स्वल्पाशो विषमाशनं निरशनं भुक्तेह्यजीर्णेऽशनम 41

भुक्तं जीर्णतरं परिश्रमभरोगर्त्तादिकोष्णं ल्लिंइ घनं-
बाहुभ्यांतरणं तरोः प्रपतनं मार्गेऽतियानं पदा
दण्डादिप्रहृतिस्तथोच्चपतनं धातुक्षयो जागरो-
मार्गस्यावरणंव्यवायभृशता वातादिवेगाहतिः 42

अत्यर्थं वमनं विरेचनमतिस्रावोऽधिकश्चासृजो-
रोगान्मांसविहीनताऽतिमदनश्चिन्ता च शोको भयम
वर्षा वै शिशिरो दिनस्य रजनेर्भागौ तृतीयौ घनाः
प्राग्वातस्तुहिनं शरीरमरुतो दुष्टेरमी हेतवः 43

कट्वम्लोष्णविदाहितीक्ष्णलवणक्रोधोपवासातप-
स्त्रीसम्भोगतृषाक्षुधाऽभिहननव्यायाममद्यादिभिः
भुक्ते जीर्यति भोजने च शरदि ग्रीष्मे तथा प्राणिनां
मध्याह्ने च तथाऽधरात्रिसमये पित्तप्रकोपो भवेत 44

विदाहिद्र व्यमुद्गारमम्लं कुर्यात्तथा तृषाम
हृद्विदाहञ्च जनयेत्पाकं गच्छति तच्चिरात 45

माषैस्तिलैः कुलत्थैश्च मत्स्यैर्मेषामिषेण च
गव्येन दधितक्रेण नृणां पित्तं प्रकुप्यति 46

गुरुपटुमधुराम्लस्निग्धमाषैस्तिलैश्च द्र वदधिदिननिद्रा शीतसर्पिः प्रपूरैः
प्रथमदिवसभागे रात्रिभागेऽपि चाद्येभवति हि कफकोपो भुक्तमात्रे वसन्ते 47

निदानार्थकरो रोगो रोगस्याप्युपलक्ष्यते 48

कश्चिद्धि रोगो रोगस्य हेतुर्भूत्वा प्रशाम्यति 49

न प्रशाम्यति चाप्यन्यो हेत्वर्थं कुरुतेऽपि च 50

अत्यन्तकुत्सितावेतौ सदा स्थूलकृशौ नरौ
श्रेष्ठो मध्यशरीरस्तु स्थूलः क्षीणो न पूजितः
कर्षयेद् बृंहयेच्चापि सदा स्थूलकृशौ नरौ
रक्षणञ्चापि मध्यस्य कुर्वीत कुशलो भिषक 51

क्षपयेद बृंहयेच्चापि दोषधातुमलान्भिषक
नरो रोगान्वितो यावद्रो गेण रहितो भवेत 52

अस्वस्थो येन विधिना स्वस्थो भवति मानवः
तमेव कारयेद्वैद्यो यतः स्वास्थ्यं सदेप्सितम 53

समदोषः समाग्निश्च समधातुमलक्रियः
प्रसन्नात्मेन्द्रि यमनाः स्वस्थ इत्यभिधीयते 54

विण्मूत्राखिलदोषधातुसमता काङ्क्षाऽन्नपाने रुचि-
र्भुक्तं जीर्यति पुष्टये परिणतिः स्वप्नावबोधौ सुखम
गृह्णीते विषयान्यथास्वमुचितान्वृत्तिं मनोवृत्तितः
स्वस्थस्याभिहितं चतुर्दशविधं जन्तोरिदं लक्षणम 55

तत्तद्वृद्धिकराहारविहारातिनिषेवणात
दोषधातुमलानां हि वृद्धिरुक्ता भिषग्वरैः 56

वाते वृद्धे भवेत्कार्श्यं पारुष्यं चोष्णकामिता
गाढं मलं बलञ्चाल्पं गात्रस्फूर्त्तिर्विनिद्रता
विण्मूत्रनेत्रगात्राणां पीतत्वं क्षीणमिन्द्रि यम
शीतेच्छातापमूर्च्छाःस्युः पित्ते वृद्धेऽल्पमूत्रता 57

विडादिशौक्ल्यं शीतत्वं गौरवञ्चातिनिद्रता
सन्धिशैथिल्यमुत्क्लेदो मुखसेकः कफेऽधिके 58

रसे वृद्धेऽन्नविद्वेषो जायते गात्रगौरवम
लालाप्रसेकश्छर्दिश्च मूर्च्छा सादो भ्रमः कफः 59

प्रवृद्धं रुधिरं कुर्याद् गात्रमारक्तवर्णकम
लोचनञ्च तथा रुक्तं सिराः पूरयतेऽपि च 60

रक्तन्तु कुरुते वृद्धं विसर्पप्लीहविद्र धीन
कुष्ठं वातास्रकं गुल्मं सिरापूर्णत्वकामले 61

गात्राणां गौरवं निद्रा  मदो दाहश्च जायते
व्यङ्गाग्निसादसंमोहरक्तत्वङ्नेत्रमूत्रताः 62

गुदमेढ्रास्यपाकार्शःपिडकामशकास्तथा
इन्द्र लुप्ताङ्गमर्दासृग्दरास्तापं कराङ्घ्रिषु 63

शमयेद्र क्तवृद्ध्य्त्थुआ!न् रक्तस्रुतिविरेचनैः
मांसं वृद्धन्तु गण्डौष्ठस्फिगुपस्थोरुवाहुषु
जङ्घयोः कुरुते वृद्धिं तथा गात्रस्य गौरवम 64

उदरे पार्श्वयोर्वृद्धिः कासश्वासादयस्तथा
दौर्गन्ध्यं स्निग्धता गात्रे मेदोवृद्धौ भवेदिति 65

प्रवृद्धं कुरुते मेदः श्रममल्पेऽपि चेष्टिते
तृट्स्वेदगलगण्डौष्ठरोगमेहादिजन्म च 66

श्वासं स्फिग्जठरग्रीवास्तनानां लम्बनं तथा
वृद्धान्यस्थीनि कुर्वन्ति अस्थीन्यन्यानि चास्थिषु 67

आचरन्ति तथा दन्तान्विकटान्महतस्तथा
मज्जा वृद्धः समस्ताङ्गनेत्रगौरवमाचरेत 68

शुक्राश्मरी शुक्रवृद्धौ शुक्रस्यातिप्रवर्त्तनम
मलप्रवृद्धावाटोपो जायते जठरे व्यथा 69

मूत्रे वृद्धे मुहुर्मूत्रमाध्मानं वस्तिवेदना
स्वेदे वृद्धे तु दौर्गन्ध्यं त्वचि कण्डूश्च जायते 70

आर्त्तवातिप्रवृत्तिः स्याद्दौर्गन्ध्यं चार्त्तवे भवेत
अङ्गमर्दश्च जायेत लिङ्गं स्यादार्त्तवेऽधिके 71

स्तनयोरतिपीनत्वं क्षीरस्रावो मुहुर्मुहुः
तोदश्च तत्र भवति स्तन्याधिक्यस्य लक्षणम 72

उदरादिप्रवृद्धिस्तु वृद्धे गर्भेऽभिजायते
स्वेदश्च गर्भवत्याः स्यात्प्रसवे व्यसनं महत 73

तत्तद्ध्रासकराहारविहारपरिषेवणात
दोषधातुमलानां हि ह्रासो निगदितो नृणाम 74

पूर्वः पूर्वोऽतिवृद्धत्वाद्वर्द्धयेद्धि परस्परम
तस्मादतिप्रवृद्धानां धातूनां ह्रासनं हितम 75

असात्म्यान्नसदाक्रोधशोकचिन्ताभयश्रमै
अतिव्यवायानशनात्यर्थसंशोधन्रपि 76

वेगानां धारणाच्चापि साहसादविघाततः
दोषाणामथ धातूनां मलानाञ्च भवेत्क्षयः 77

वातक्षयेऽल्पचेष्टत्वं मन्दवाक्यं विसंज्ञता
पित्तक्षयेऽधिकः श्लेष्मा वह्निमान्द्यं प्रभाक्षयः 78

सन्धयः शिथिला मूर्च्छा रौक्ष्यं दाहः कफक्षये
हृत्पीडा कण्ठशोषौत्वक्शून्यातृट् च रसक्षये 79

सिराः श्लथा हिमाम्लेच्छा त्वक्पारुष्यं क्षयेऽसृजः
गण्डौष्ठकन्धरास्कन्धवक्षोजठरसन्धिषु 80

उपस्थशोथपिण्डीषु शुष्कता गात्ररूक्षता
तोदो धमन्यः शिथिला भवेयुर्मांससंक्षये 81

प्लीहाभिवृद्धिः सन्धीनां शून्यता तनुरूक्षता
प्रार्थना स्निग्धमांसस्य लिङ्गं स्यान्मेदसः क्षये 82

अस्थिशूलं तनौ रौक्ष्यं नखदन्तत्रुटिस्तथा
अस्थिक्षये लिङ्गमेतद्वैद्यैः सर्वैरुदाहृतम 83

शुक्राल्पत्वं पर्वभेदस्तोदः शून्यत्वमस्थिनि
लिङ्गान्येतानि जायन्ते नराणां मज्जसंक्षये 84

शुक्रक्षये रतेऽशक्तिर्व्यथा शेफसि मुष्कयोः
चिरेण शुक्रसेकः स्यात्सेके रक्ताल्पशुक्रता 85

ओजः संक्षीयते कोपाच्चिन्ताशोकश्रमादिभिः
रूक्षतीक्ष्णोष्णकटुकैः कर्षणैरपरैरपि 86

बिभेति दुर्बलोऽभीक्ष्णं चिन्तयेद्व्यथितेन्द्रि यः
अभ्युत्थायोन्मना रूक्षः क्षामः स्यादोजसः क्षये 87

पुरीषस्य क्षये पार्श्वे हृदये च व्यथा भवेत
सशब्दस्यानिलस्योर्ध्वगमनं कुक्षिसंवृतिः 88

मूत्रक्षयेऽल्पमूत्रत्वं वस्तौ तोदश्च जायते
स्वेदनाशस्त्वचो रौक्ष्यं चक्षुषोरपि रूक्षता 89

स्तब्धाश्च रोमकूपाः स्युर्लिङ्गं स्वेदक्षये भवेत
आर्त्तवस्य स्वकाले चाभावस्तस्याल्पताऽथ वा 90

जायते वेदना योनौ लिङ्गं स्यादार्त्तवक्षये
अभावः स्वल्पता वा स्यात्स्तन्यस्य भवतस्तथा 91

ग्लानौ पयोधरावेतल्लक्षणं स्तन्यसंक्षये
अनुन्नतो भवेत्कुक्षिर्गर्भस्यास्पन्दनं तथा
इति गर्भक्षये प्राज्ञैर्लक्षणं समुदाहृतम 92

तत्तत्संवर्द्धनाहारविहारातिनिषेवणात
तत्तत्प्राप्य नरः शीघ्रं तत्तत्क्षयमपोहति 93

ओजस्तु वर्द्धते नॄणां सुस्निग्धैः स्वादुभिस्तथा
वृष्यैरन्यैर्विशेषात्तु क्षीरमांसरसादिभिः 94

दोषधातुमलक्षीणो बलक्षीणोऽपि मानवः
तत्तत्संवर्द्धनं यत्तदन्नपानं प्रकाङ्क्षति 95

यद्यदाहारजातन्तु क्षीणः प्रार्थयते नरः
तस्य तस्य स लाभेन तत्तत्क्षयमपोहति 96

कषायकटुतिक्तानि रूक्षशीतलघूनि च
यवमुद्गप्रियङ्गूंश्च वातक्षीणोऽभिकाङ्क्षति 97

तिलमाषकुलत्थादिपिष्टान्नविकृतिं तथा
मस्तुशुक्ताम्लतक्राणि काञ्जिकञ्चतथा दधि 98

कट्वम्ललवणोष्णानि तीक्ष्णं क्रोधं विदाहि च
समयं देशमुष्णञ्च पित्तक्षीणोऽभिकाङ्क्षति 99

मधुरस्निग्धशीतानि लवणाम्लगुरूणि च
दधि क्षीरं दिवास्वप्नं कफक्षीणोऽभिकाङ्क्षति 100

रसक्षीणो नरः काङ्क्षत्यम्भोऽतिशिशिरं मुहुः
रात्रिनिद्रां! हिमं चन्द्रं  भोक्तुञ्च मधुरं रसम 101

इक्षुं मांसरसं मन्थं मधु सर्पिर्गुडोदकम 102

द्राक्षादाडिमशुक्तानि सस्नेहलवणानि च
रक्तसिद्धानि मांसानि रक्तक्षीणोऽभिकाङ्क्षति 103

अन्नानि दधिसिद्धानि षाडवांश्च बहूनपि
स्थूलक्रव्यादमांसानि मांसक्षीणोऽभिकाङ्क्षति 104

मेदः सिद्धानि मांसानि ग्राम्यानूपौदकानि च
सक्षाराणि विशेषेण मेदःक्षीणोऽभिकाङ्क्षति 105

अस्थिक्षीणस्तथा मांसं मज्जास्थिस्नेहसंयुतम
स्वाद्वम्लसंयुतं द्र व्यं मज्जाक्षीणोऽभिकाङ्क्षति 106

शिखिनः कुक्कुटस्याण्डं हंससारसयोस्तथा
ग्राम्यानूपौदकानाञ्च शुक्रक्षीणोऽभिकाङ्क्षति 107

यवान्नं यवकान्नञ्च शाकानि विविधानि च
मसूरमाषयूषञ्च मलक्षीणोऽभिकाङ्क्षति 108

पेयमिक्षुरसं क्षीरं सगुडं बदरोदकम
मूत्रक्षीणोऽभिलषति त्रपुसैर्वारुकाणि च 109

अभ्यङ्गोद्वर्त्तने मद्यं निवातशयनासने
गुरु प्रावरणं चैव स्वेदक्षीणोऽभिकाङ्क्षति 110

कट्वम्ललवणोष्णानि विदाहीनि गुरूणि च
फलशाकानि पानानि स्त्री काङ्क्षत्यार्त्तवक्षये 111

सुराशाल्यन्नमांसानि गोक्षीरं शर्करां तथा
आसवं दधि हृद्यानि स्तन्यक्षीणाऽभिवाञ्छति 112

मृगाजाविवराहाणां गर्भान्वाञ्छति संस्कृतान
वसाशूल्यप्रकारादीन्भोक्तुं गर्भपरिक्षये 113

रसादिशुक्रपर्य्यन्तं धातुपुष्टिनिमित्तकम
चेष्टासु पाटवं यत्तु बलं तदभिधीयते 114

अभिघाताद्भयात्क्रोधाच्चिन्तया च परिश्रमात
धातूनां संक्षयाच्छोकाद्बलं संक्षीयते नृणाम 115

गौरवं स्तब्धता गात्रे मुखम्लानिर्विवर्णता
तन्द्रा  निद्रा  वातशोथो बलव्यापत्तिलक्षणम 116

दोषसाम्यकरं यत्तु बह्निसाम्यकरं च यत
धातुपुष्टिकरं द्र व्यं बलं तदभिवर्द्धयेत 117

कृशोऽपि बलवान्कश्चित् स्थूलोऽत्यल्पबलो यतः
तस्माच्चेष्टापटुत्वेन बलवन्तं विदुर्बुधाः 118

इति श्रीमिश्रलटकन तनय श्रीमन्मिश्रभाव विरचिते श्रीभावप्रकाशे पूर्वखण्डे
परिभाषादिप्रकरणे सप्तमं रोगिपरीक्षाप्रकरणं समाप्तम 7
 इति पूर्व खण्डं समाप्तम 

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।