Tuesday 7 July 2015

अथैकोनसप्ततितमः सोमरोगाधिकारः 69

स्त्रीणामतिप्रसङ्गेन शोकाच्चापि श्रमादपि
आभिचारिकयोगाद्वा गरयोगात्तथैव च 1

आपः सर्वशरीरस्थाः क्षुभ्यन्ति प्रस्रवन्ति च
तस्यास्ताः प्रच्युताः स्थानान्मूत्रमार्ग व्रजन्ति हि 2

प्रसन्ना विमलाः शीता निर्गन्धा नीरुजाः सिताः
स्रवन्ति चातिमात्रं ताः सा न शक्नोति दुर्बला 3

वेगं धारयितुं तासां न विन्दति सुखं क्वचित
शिरः शिथिलता तस्य मुखं तालु च शुष्यति 4

मूर्च्छा जृम्भा प्रलापश्च त्वग्रूक्षा चातिमात्रतः
भक्ष्यैर्भोज्यैश्च पेयैश्च न तृप्तिं लभते सदा 5

सन्धारणाच्छरीरस्य ता आपः सोमसंज्ञिताः
ततः सोमक्षयात्स्त्रीणां सोमरोग इति स्मृताः 6

कदलीनां फलं पक्वं धात्रीफलरसं मधु
शर्करासहितं खादेत् सोमधारणमुत्तमम 7

माषचूर्णं समधुकं विदारीं मधुशर्कराम्
पयसा पाययेत्प्रातः सोमधारणमुत्तमम 8

स एव सरुजः सोमः स्रवेन्मूत्रेण चेन्मुहुः
तत्रैलापत्रचूर्णेन पाययेद्वारुणीं सुराम 9

जलेनामलकी बीजकल्कं समधुशर्करम
पिबेद्दिनत्रयेणैव श्वेतप्रदरनाशनम 10

तक्रौदनाहाररता सम्पिबेन्नागकेशरम
त्र्! यहं तक्रेण सम्पिष्टं श्वेतप्रदरशान्तये 11

सोमरोगे चिरं जाते यदा मूत्रमतिस्रवेत
मूत्रातिसारं तं प्राहुर्बलविध्वंसनं परम 12

इत्यैकोनसप्ततितमः सोमरोगाधिकारः समाप्तः 69

आवश्यक सूचना

इस ब्लाग में जनहितार्थ बहुत सामग्री अन्य बेवपेज से भी प्रकाशित की गयी है, जो अक्सर फ़ेसबुक जैसी सोशल साइट पर साझा हुयी हो । अतः अक्सर मूल लेखक का नाम या लिंक कभी पता नहीं होता । ऐसे में किसी को कोई आपत्ति हो तो कृपया सूचित करें । उचित कार्यवाही कर दी जायेगी ।